________________
१. क्षत्रचूडालंकारः ( गद्यचिन्तामणिसारः ) जम्बूद्वीपलसल्ललामविषये हेमाङ्गदे संबभ
राजा राजपुरी पुरी शुभधरीं सत्यंधरो धारयन् । तासीद्विजयायाहि महिषी रक्तः स तस्यां भवन्
काष्टाङ्ग रसखाय राज्यमखिलं दत्त्वा निशान्तं गतः ॥ १ ।। रात्री स्वप्न त्रिबुद्धनेजमरणो ज्ञात्वा च पुत्रोद्भवं
कान्ताश्चाष्ट मुतस्य संगतिमयं प्रापद्विषादान्ययोः । वारस्य प्रतिहारसंभ्रम गिरा श्रुत्वा स पापं ततः
काष्टाङ्गारनृपस्य सुग्वमहिषीं खं के किनाजोगमत् ।। २ ।। गन्ना संगणं विधाय समरक्षेत्रं हृतं प्रापयन्
योद्धन् कालकालकालवसति ध्यात्वा च मोघं रणम् । प्राप्तोऽमन्दसमाधिसन्निधिभरं भृत्वा स नाकं गतः
सायं के विनिपातिता पितृवने प्राभूत राज्ञी सुतम् ।। ३ ।। तं पुत्रं मुनिवाक्यतो मृतसुतं त्यक्त्वा श्मशाने भ्रमत्
Marati fha नायको निजगृहं प्रीत्या हि नीत्वा ततः । रक्षां संविद तथा च विजयां प्रापय्य यत्याथमं
पुण्यप्रेरितदेवता ननु मनाक् संतोषमासादयत् ॥ ४ ॥ सोऽश्रुतसारत स्वनिवये विद्यालये ह्येकदा
श्रीमद्भिर्गुरुभी रहः सह निजोदन्तेन संबोधितः । त्वं सत्यंधरभूपतेरसि सुतो गन्धोत्कटाऽऽरक्षितः
काष्ठाङ्गार इहाभवत्पितृविनाशेमारिस्थिं तद ।। ५ ।। श्रुत्वा क्रोधविडम्बितः करमतं कृत्वा कृपाणं तदा
पुत्रः शत्रुममुं व्ययान्तु निजं वध्यं क्षणात्त्रागपि । पर बारसूर सुधक्तिशान्तहृदयो ह्यावर्षकालं द
नो स्वाभि रिपोर्वधे मन इतीमं संगरं सत्वरम् || ६ || तस्मै सूरिरयं ततो बहुविधं दत्त्वा सदुपदेशनं
भूयश्चापि मुनिर्बभूव सुभगो जातच मुक्तिप्रियः ।
पुत्रजीवकनामको गुरुवियोगाग्निप्रदग्धो भवन्
तत्वज्ञानजलेन शान्तदहनः कृत्यं स भेजे पनः ॥ ७ ॥ व्याधा जोवनहारका दृढतमा: कालस्य छूता इत्रा
थास्मज्जीवनगोसमूहमखिलं संहृत्य कच्छं गताः । इथं भूपतिमन्दिराङ्गणगता गोजीविनश्चुकुशु
स्तेनोल्लोहितलोचनेन पृतना संप्रेषिता तन्मुखम् ॥ ८ ॥ सा सेना विजिता पलायितवतो व्याधैर्यदा काननांद्
गोपानां वरनायकेन च तदा नन्दाभिधानेन वै ।
देया हाटसप्तमूतिभिरहो पुत्री निजा नाशिने
व्याधानामिति घोषणा निजपुरे संदापितोद्दीपिता ॥ ९ ॥