________________
[ २८२ मुनेः
२८२. 'महाराज, श्रूयताम् । यतोऽभ्युदयनिश्रेयससिद्धिः स धर्मः । स च सम्यग्दर्शनज्ञानचारित्रात्मकः । अधर्मस्तु तद्विपरीतः । आयुष्मन् अवगच्छसि त्वमधीती श्रुते तुच्छंदरमशेषममषां लक्षणम् । इत्थम्भूतमात्मोत्थानन्त सौख्यादिगुणनिर्माणं धर्मं बलवन्मोहकर्मादयेन यथावदवगन्तुमशक्ता अव धर्मबुद्धि धर्मे चाधर्मबुद्धि वनन्तस्तदुभयमध्ये बुध्यमानाश्च प्राणिनः ५ पृथिवीपते, विकामतीव्रनीचकर्मोदयान्निरये तिरोभूततीव्रभावपापातिरश्चि प्रवर्तितसुकृतेत रद्वयासुकृतमात्रेण सुरेषु च कृतावतारास्तावत्परिभ्रमन्ति यावन्न निर्मूलित निरवशेषकर्माणी भवेयुः । एवं निवदिता नाकनरकनरतिरश्चां भेदेन चातुविध्यं गतायां गती, हितानृतस्तेयमैथुनमात्रपरा हिंसूपत्वार्हक्रूरपरिणामा अधर्माभिवर्धिनी धर्मद्रुहश्च धर्मादिनिरयं प्रयान्ति ।
=मत्यें,
४३४
गद्यचिन्तामणिः
§ २८२. गद्दाराजेति – महाराज ! श्रूयतां समाकण्यताम् । यतो यस्मात् अभ्युदयः स्वर्गादि१० विभूतिर्निश्रेयसं मोक्षश्च तयोः सिद्धिर्यस्मात् स धर्मः । स व धर्म सम्यग्दर्शन ज्ञान चारित्रात्मको रत्नश्रयरूप इत्यर्थः 'सदृष्टिज्ञानदृतानि धर्मं धर्मेश्वरा विदुः । इति रत्नकरण्ड श्रावकाचारे समन्तभद्रस्वामिनां वचनम् । अधर्मस्तु तद्विपरीतों मिथ्यादर्शनशान चारित्ररूपः | आयुष्मन् ! दुर्घजीविन् ! श्रुते शास्त्रे अधीतमनेनेत्यधोती अध्ययनकुशलम् अमषां सम्यग्दर्शनादीनां तुच्छेतरम्, अनुच्छं लक्षणम् अवगच्छसि जानासि । इत्थंभूतम् एतत्प्रकारम् आत्मोध्याश्च तेऽनन्त सौख्या त्रिगुणाश्च तेभ्यो निर्माणं यस्य तं धर्म १५ मोहमदन प्रकरमोहोदयेन अधर्मे धर्मबुद्धिं धर्मे चाधर्मबुद्धिं बध्नन्तो धर्माधर्मज्ञानरहिताः
तदुभयमपि धर्माधर्मद्वयमपि अनुध्यमानाश्च अजानानाश्च प्राणिनो जीवाः पृथिवीपते ! हे राजन् ! निकामतीत्रमतिशयेन तीव्रं यत् नीचकर्म तस्योदयात् निरये, तिरोभूतस्तीभावो यस्य तिरोभूततीव्रभावं तच्च तत्पापं वेति तस्मात् अनुरकटपापकर्मोदयात्रिश्चि प्रवर्तितं यत्सुकृतेतरयः पुण्यपापयो तस्मात् म मनुष्ये, सुकृतमात्रेण पुण्यमात्रेण च सुरंषु देवेषु कृतादतारा गृहीतजन्मानः तावत् परि२० भ्रमन्ति परितो भ्रमणं कुर्वन्ति यावत् यावत्कालपर्यन्तं निर्मूलितं नष्टं निरवशेषकर्म निखिलकमं येषां तथाभूता न मत्रेयुः । एवमनेन प्रकारेण निगदितायां कथितायां नाकनरनरकतिरवां स्वर्गमनुष्यश्वभ्रतियश्वां भेदेन चातुर्विध्यं चतुःप्रकारतां गतायां प्राप्तायां गतौ हिंसानृतस्य मैथुनमात्रवस हिंसा मृषावादित्यचौर्यकुशीलमात्रलीना हिंखसत्त्वा हिंसकजन्तुयोग्याः क्रूरपरिणामा येषां तथाभूता अधर्ममभिवर्धन्त इत्यंवशीळा इत्यधर्माभित्र धर्मद्रोहिणव धर्मादिनिरयं रत्नप्रमादिनरकं प्रयान्ति प्राप्नुवन्ति ।
धर्म
२५
६ २८२. मुनिराज कहने लगे कि हे महाराज ! सुनिए । जिससे अभ्युदय - स्वर्गादिकका वैभव और निश्रेयस - मोक्ष की सिद्धि होती है वह धर्म हैं । वह धर्म सम्यग्दर्शन, सम्यज्ञान और सम्यकूचारित्र रूप है परन्तु अधर्म उससे विपरीत है। हे आयुष्मन् ! तुम शास्त्र के अध्ययन में अत्यन्त कुशल हो अतः इन के समस्त लक्षण जानते हो। इस प्रकार आत्मा से उद्भूत अन्न्त सुख आदि गुणों से उत्पन्न धर्मको बलवान् मोहकर्मके उदयसे जो प्राणी यथार्थ ३० रूपसे जानने में असमर्थ हैं, वे अधर्म में धर्मबुद्धि और धर्म में अधर्म वृद्धि करते हुए तथा दोनोंको न जानकर हे राजन् ! अत्यन्त तीव्र नीच कर्मके उदयसे नरक में, जिसका तीव्र भाव छिपा हुआ हैं ऐसे पापसे तिर्यंच में पुण्य और पाप दोनोंके करने से मनुष्य में और पुण्य मात्रसे देवों में जन्म लेकर भ्रमण करते रहते हैं जबतक कि समस्त कर्माका निर्मूल नाश नहीं कर देते हैं। इस प्रकार देव नरक मनुष्य और तिर्यंचोंके भेद से गतियाँ चार ३५ प्रकारकी कही गयी हैं। जो जीव हिंसा, झूठ, चोरी और मैथुनमात्रमें तत्पर हैं, हिंसक प्राणियों के समान क्रूर परिणामोंके धारक हैं, अधर्म को बढ़ानेवाले हैं और धर्मसे द्रोह
१. क० ख० ग० 'अपि नास्ति । २. म० भ्रमन्ति ।