________________
- धर्मोपदेशः ]
एकदशो लम्भः एवंभूतपुरोपार्जितपुण्येतरबलेन बद्धनिरयायुषो निरयं प्रयातास्ते प्राणभृतः प्राण्यन्तरमारणप्रवीणप्राकृतपूतिगन्धोद्रेकादुजनीयामुद्दामदाबज्वालालोढतालतरुसमाकारां नालिकेरफलोदररज्जुघटितभाजनमिय स्पुटितां यावदायुः केनाप्यविघटनीयां सपटल भेदसप्तपृथ्वीपु प्रथमनिरयादारभ्य क्रमादभिवृद्धेनापकर्पतः षडङ्गुलकलितत्रिहताधिक्रमप्तकेन प्रकर्षतश्च पञ्चशतेन धनुषां समुच्छ्रितां मूति मुहूर्तमात्रेणोर्ध्वगतिशोलावलम्बिन: पूर्णयन्तः शिततरनैकशस्त्राकीर्णतले ५ पातालफलानीव स्वयमेव पठन्ति । पुनरुत्पतन्ति न पनवेगेन बहुयोजनानि । बहुधा विशीर्णमप्यर्ण इव तद्गात्रं क्षणमाने पटतेत राम् । क्षाण दिनांप्रतीमागतीकारविरहादनारत
एवम्भूतं पुरोपार्जितं पूर्वसंचितं यत्पुण्यतरं पापमं तस्य बलेन बद्धं निरयायुर्यस्ते तथाभूमा निरयं ३वनं प्रयाताः प्राप्तास्ते प्राणभृतः प्राणिनः प्राण्यन्तराणाम् अन्यजीवानां मारणे प्रवीणो निपुणो यः प्राकृतपूतिगन्धः स्वाभाविकदुर्गन्धस्तस्यो कात् उद्वेजनीयां मयोत्यादिकाम्, उद्दामदावत्रालया तीव्र वनाग्निज्वालया १० लीढो व्याप्लो यस्तालतरुस्ताल वृक्षस्तद्वस्तमाकारो यस्यास्तां नाजिकैरफलस्योदररभिमध्यस्थितरश्मिभिः 'नारियलकी जटाओंसे' इति हिन्दी चरित निर्मितं यद्भाजनं पात्रं तदिव स्थपुटिका विषमां नत्तोन्नतामित्यर्थः याबदायुनीधितपर्यन्तं केनापि अविघटनीयामविशोर्यमाणां पटक भेदैः सहिताः स्पटरभेदा एकोनपञ्चाशत्पटल सहिताः सप्तपृथिव्यस्तासु 'रस्त शर्करावालुकापक्कधूमतमोमहातम प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्टाः सप्त धोऽधः' इति सप्तभूमयः, प्रथम निस्यात्प्रथमनरकादारभ्य क्रमात् पटलं पटलं पति अभिवृद्धेन १५ वृद्धिंगतन अपकर्षसो न्यूनाम्यूनं एडङ्गलकलिता ये त्रिहस्तास्तरधिकं सप्तकं तेन प्रकर्षतश्च अधिकादधिकं पञ्चशतेन धनुषां दण्डानी 'चतुर्हस्तानामकं धनुर्दण्ड वा भवति' समुच्छ्रिता समुन्नतां मूर्ति शरीरं 'स्त्रियां मूर्तिस्न नुस्तन्ः' इति धनंजयः, मुहूर्तमात्रेण घटिकाद्वयमात्रेण पूर्णयन्तः पूर्णा कुर्वन्तः ऊर्ध्वगतिशीलमवलम्वन्त इत्येवंशीला जीवाः स्वभावत अर्ध्वगतिशीलाः सन्ति संसारदशायां तु कर्मचायतस्पेन यत्र तत्रापि गच्छन्ति', शिततरैरतितीक्ष्णैरनेकर स्कीर्ण व्याप्तं यसलं तस्मिन् पक्वानि यानि तालफलानि २० पश्चताल फलानि तहत् स्वयमंच स्वत एव स्वयमेव पान्ति । पुनरनन्तरं पतनवेगेन पतनरयेण बहुयोजनानि यावत् उत्पतन्ति च उच्छलन्ति च । बहुधानेकप्रकारेण विशीर्णमपि गलितमपि अण इव जकमिव तद्गा तच्छरीर क्षणमात्रेण धरतेतराम् अतिशयेन मिलति । क्षणेन घटितं रचितं प्रांशुप्रतीक समुन्नत शरीरं येषां तान्
--. -.---- . . ..- रखते हैं वे धर्मा आदि नरकोंमें जाते हैं। इस प्रकार पूर्वोपार्जित पाप कर्मके यलसे नरकायुका वध कर नरकमें पहुँचे हुए वे प्राणी मुहूर्त मात्र में ही उस शरीरको पूर्ण कर लेते हैं २५ जो दूसरे प्राणियों को मारने में प्रवीण स्वाभाविक दुर्गन्धके उद्रेकसे उद्वेग उत्पन्न करनेवाला होता है। जिसका आकार अत्यन्त तीव्र दावानलकी मालाओंसे व्याप्त ताइवृक्षके समान होता है । जो नारियलकी जटाओंसे निर्मित वरतनके समान ऊँचा-नीचा होता है। आयुपर्यन्त जिसे कोई भी नष्ट नहीं कर सकता है और जो पटलके भेदोंसे सहित सातों पृथिवियों में प्रथम नरकसे लेकर क्रमसे बढ़ता हुआ कमसे कम सात धनुप तीन हाथ छह ३० अंगुल और अधिकसे अधिक पाँच सौ धनुप ऊँचा होता है। ऊध्वगति स्वभावका अवलम्बन करनेवाले वे प्राणी उस शरीरको पूर्ण कर अत्यन्त तीक्ष्ण नाना प्रकार के शस्त्रांसे व्याप्त तलमें पके हुए ताल फल के समान स्वयं ही गिरते हैं और पबनके वेगसे रहुत योजन तक पुनः उछलते हैं। उनका शरीर अनेक प्रकारसे छिन्न-भिन्न होने पर भी पानीके समान क्षण-भरमें मिल जाना है। जिनका ऊँचा शरीर भण-भर में नैयार हो जाता है नथ: जो प्रतिकारके अभायमें ३५