________________
३८१
गधचिन्तामणिः
[ २५१ जीवंधरस्य - भीम: क्षेमी मितिमण्डलमायाच्चिराय पायात् । अपेतसकलेतिरुपेतविश्वसस्या च भवतु विश्वंभरा । भवन्तु भव्या दिव्यजिनागमश्रद्धालवः सविचाराः साचारा: सानुभावाः सविभवा: सदयाः सदानाः सदातनाः सगुरुभक्तपः सजिन भवतयः सायुष्याः सवैदुष्याः महर्षाश्च पुरुषाः । धर्मपत्न्यः
सधर्मकृत्याः सपातिव्रत्याः सतनयाः सविन पाश्च भूमासुः । भवः श्रूयतामेतत् । देवविधित्सितविवा* होत्सवबराहीभूतमातवासाधिकमधिकं नगरीयमलकियताम् । आहायविशेषः सविशेषमङ्गेष्वा.
मुच्यताम् । अतिबलानुरुधूपंधूंसायमानं केश जालमम्लानमालाभिरशून्यमातन्यताम् । नखपचपायसाशनमनिसमश्यताम् । अरुध्यं तु भैषज्वमपि नोपभुज्यताम् । भज्यतां परमेश्वरस्य पादपम् । करणेन कृती विहितो भगवन्नमस्कारः पूर्व यस्मिन् कर्मगि तद् यथा स्यात्तथा-'संश्नामो धनश्यति सद्ध
जनेन्को धर्मः संबद्धता प्रचंताम् । सर्वस्या भूमेरधिपः सार्वभौमो निखिल जगदर्ता क्षे मी कल्याणयुको १० जिनेन्द्रः चिराय चिरकालपर्यन्तम् अपायाद् दुःखात् क्षितिमण्डलं भूवलयम् पायाद् रक्ष्यात् । अपेठा निरस्ता
सकला निषिला ईसयो यस्मात्तथाभूना 'अतिवृष्टिरनावृष्टिर्मूषकाः शलमाः शुभाः । अन्यासन्नाश्च राजानः पडेता ईतयः स्मृताः।' इति पढीतयः उपेतानि प्राप्तानि विश्वसस्यानि निखिलधान्यानि यस्यां तथाभूता च विश्वम्भरा पृथिवा भवतु । पुरुषा लोकाः भन्याः सम्पदर्शनादिप्रातियोग्याः, दिव्यभिवागमस्य
अर्हत्परमेश्वरदेशनाया श्रद्धालवः श्रद्धाभाजनानि सविचारा हिताहितथिमशंसहिताः साचाराः पापपरि१२ त्यागपण्डिताः सानुमायाः सप्रभावाः सविभवाः सैश्वर्याः सदयाः सानुकम्माः सदाना आहारादि
चतुर्विधरयागसहिताः सदा तनाः शाश्वताः सगुरुभक्कयो निर्मन्य पुरुभक्तियुन: सजिनमक्कयोऽहं दकिविभूषितः सायुज्या दीर्वायुष्कः: सबैदुरयाः सपाण्डिस्याः सहश्चि सामोहाच मवन्तु । धर्माय पहन्यो धर्मपत्न्यः सधर्मकृत्या धर्मकरय सहिताः सपातिव्रत्य : सतीत्ववनविभूषिताः सतनाः सपुत्राः सविनयाश्च
विनयोपेताश्च भूयासुः वर्तिषोरन् । भूयः पुनश्च भूयतां निशम्यताइ । एतन्–'देवेन जीवधरमहाराजेन २० विधिसितः कमिष्टो यो विवाहोत्सवस्तेन वराहीभूताः सुदिवसीभूना ये सप्तवापरास्तेऽवधयो यस्मिन्
कर्मणि यथा स्यात्तथा इयम् नगरी अधिक भूयिष्ठम् भलं क्रियताम् भूप्यताम् । अङ्गेषु शरीरेषु सविशेष यथा स्यात्तथा आहार्यविशेषोऽलंकारविशेष आमुच्यतां ध्रियताम् । अनि बसलैरतिनिबढेरगुरुधूपै मायमानं धूमवदाचरत् केशजालं कचकलापम् अम्बानमालाभिः प्रफुल्लसरितः अशून्यं सहितम् भातन्यताम् क्रियताम् । नखम्पचं च सपायसाक्षं चेति नखम्पचपाथसानम् उष्णपरमानयोजनम् 'पायसं परमानं २५ स्यान्' इत्यमरः 'गरमखीर' इति हिन्दी । भनिशं निरन्तरम् अश्शना खाद्यताम् । अरुच्यं तु अचिकर तु
भैषज्यमपि औषधसपि नोपभुज्यतां खाद्यताम् । परमेश्वरस्य जिनेन्द्रस्य पादपद्म चरणारविन्दं मन्यता कराकर यह घोषणा करायी कि 'समीचीन धर्म वृद्धिको प्राप्त हो। समस्त भूमिका अधिपनि राजा कल्याणसे युक्त हो चिरकाल विघ्न बाधाओंसे पृथिवीमण्डलकी रक्षा करे। पृथिवी
समस्त ईनिमोसे रहिन और समस्त धान्यों से सहित हो। भव्य जीव दिव्य जिनागमके ३० श्रद्धालु, विचारसहित, आचारसहित, प्रभावसहित, ऐश्वर्यसहित, दयासहित, दानसहित,
सदा विद्यमान, गुरुभक्तिसहित, जिनभक्तिसहित, दीर्घायुसहित, विद्वत्तासहित और हर्षसहित हों। धर्मपस्नियाँ धार्मिक कार्योंसे सहित, पातिव्रत्यसे सहित, पुत्रीसहित और विनयसहित हो। तदनन्तर यह सुनिये-महाराजके द्वारा किये जाने वाले विवाहोत्सबके उत्तम
दिनस्वरूप सात दिन तक यह नगरी अधिक सजायी जावे। सब लोग अपने-अपने अंगोपर ३५ विशेष आभूषण धारण करें, अत्यधिक अगुरुचन्दनको धूपसे धूमायमान केशों के समूहको ताजी मालाओंसे सहित किया जाय । सदा गरम-नारम खीरका भोजन किया जाय । अरुचि
१. क ख ग श्रूयतामेतदेव ।