________________
३८५ .
- विवाहवृत्तान्तः ]
दशमो सम्म इदानींतनाः सन्तु सनातनाः' इति । $ २६०. तदेवं घोषिते, केषुचिद्राजचरितोद्घोषणपरेषु पोरवृद्धेषु
'क्व पूज्यं राजपुत्रत्वं प्रेताबासे क्व वा जनिः ।
क्व वा राज्ये 'पुनः प्राप्तिरहो कर्मविचित्रता ।' इति ससंवेगं प्रतिद्वारमुदीरयत्सु, परेषु तु पौरेषु 'सत्वरमलिन्दभूरालि, मलयजरसेनालि. ५ प्यताम् । मगलोचने मगमदमाहर । प्रसाधिके, साधु प्रसाधय । सज्जीभव बाले, ताम्बूलवीटी विधी। कुरङ्गलोचने, स्नपयितुमङ्गजं कुङ्कुमस्थासककुम्भानानय । चित्रकर, प्रातिदेश्यचित्रादतिविचित्रं चित्रय | कपूरिके, कर्पूरोपल जालानि शकलय । मन्दी भूतं गन्धपाटवमिदं पटवासीय भुजिष्ये, कि नु घृध्यते । मालिके, लब्धपरभागं माला सृज्यताम् । रजक, राजाज्ञा खलु त्वयैसेध्यताम् । इदानीन्तना आधुनिका जनाः सनातनाः सदातना दीर्घकालस्थायिनः सन्तु' इति ।
२०. नदेवमिति तदा तस्मिन् काले एवं पूर्वोकप्रकारेण धोषिते सति राजश्वरितस्योद्घोषणे निरूपणे पस लौनास्तेषु केपुचित् पौरवृद्धषु नागरिकवृद्धेषु । क्व पूज्य मिति--'पूज्यं प्रशंसनीयं राजपुत्रत्वं नृपतितनयत्वं क्व कुत्र। प्रेतावासे श्मशाने जनिर्जन्म क्य वा । कुत्र वा। राज पितृपरम्पराप्राप्तराज्ये पुनः प्राप्तिः क्व वा । कर्मणां विचित्रता वैविध्यम् अहो आश्चर्यकरम्' इत्तीयं सपंवेगं संवेगः संसारादीतिस्तेन सहितं यथा स्यात्तथा प्रतिद्वार द्वार द्वारे उदीरयत्सु कथयस्सु, परेषु तु भन्येपु तु पोरेषु नागरिपु 'आलि ! १५ सग्नि ! अनिन्दस्य यहिरिप्रकोष्टकस्य भूः सत्वरं शीघ्र मलय नरसेन पाटीरद्रोण मालिप्यताम् समन्तालिप्ता नियताम् 'प्रवाणघणालिन्दा बाहिरिप्रकोष्टके' इत्यमरः । मृगलोचन : हे मृगाक्षि मृगमद कस्तूरीम् आहर समानय । प्रसाधिके ! साधु यथा स्यात्तथा प्रसाधय अलंकुरु । बाले ! साम्बुलबीटीनां नागवल्लीदलबीटीनां विधौ निर्माण सजीभव तत्परा भव । कुरङ्गलोचने ! हरिणनेत्रि! भाज पुत्रं स्नपयितुं कुकुमस्थासककुम्नान् केशरतिलककलितघटान् आनय । चित्रकर : प्रातिश्यचित्रात २० प्रतिवासिनित्रास् अतिविचिनमस्याश्रर्यकरं चित्रय चित्रनिर्माणं कुरु । कपूरिक ! करोपलस्य धनसारपिण्डस्य जाळानि समूहान् शकलय खण्डय | भुजिये ! दासि ! पटवासचूर्णाय इदं वर्तमानं गन्धपाटवं गन्धनिर्माणकौशलं मन्दीभूतमल्पम् छिल्लम्बनकर बा, किं नु वृप्यते । अधिकघर्षणेन शीघ्र गन्धपाटवं प्रदर्शनीयमिति भावः । मालिके ! हे मालाकारिणि ! लब्धः प्राप्तः परभागी वर्णाकर्षों यस्मिन् कर्मणि कर ओपधि भी नहीं खायी जाय । परमेश्वर के चरण कमलोंकी भक्ति की जाय और जो इस २५ समय है वह सदा बना रहे।
६२६०. उस समय इस प्रकार की घोषणा होने पर राजाके चरितका वर्णन करने में तत्पर नगरके वृद्धजन संवेगपूर्वक द्वार-द्वारपर कहने लगे कि कहाँ तो राजपुत्रपना ? कहां श्मशानमें जन्म? और कहां फिरसे राज्यकी प्राप्ति ? अहो ! कर्मोकी यही विचित्रता है। कितने ही नगरवासी 'सखि । दरवाजेके बाह्य कोष्टको शीन ही चन्दनके रससे लीप ले। ३० हे मृगनेत्रि! कस्तूरी ला। हे सजानेवाली ! ठीक सजा। हे बाले ! पान के बीड़ा लगाने में तैयार हो जा 1 हे मृगलोचने ! कामदेवको नहलानेके लिए कोशरकं तिलकसे युक्त कलश ले
आ। हे चित्रकर! पड़ौसके चित्रसे अत्यन्त विचित्र चित्र बना । हे करिके ! कपूरकी शिलाओंके टुकड़े कर ले | दासि ! चूर्णके लिए यह हीन गन्धसे युक्त पटवास क्यों घिसा जा रहा है ? अरी मालिन ! वर्णोत्कर्षको प्राप्त करनेवाली माला बना । अरे धाबी ! राजाकी ३५
१. क. ग तथैवम् । २. म० क्व वा राज्य । ३. क. वीटिकाविधी 1 ४. म. पटवासं चूर्णाय । ५. क० लब्धपरागम् ।