________________
१८३
• राज्यसंचालनम् ]
दशमो लम्भः
पद्ममुखादोन्द्रिषड्वर्षपर्यवस्यदकरपदे च जानपदान् । अतोषयच्च विषयान्तरेषु पुरा व्यूढानाहूतप्रविष्टानभिनिविष्टप्रेमाभिभूततया पादयोः पततः परिस्फुरदमन्दानन्दप्राग्भारोद्वान्त नितान्तशिशिरावणेव पांसुपरुपाङ्घ्रिधान सावधानान्तःकरणानन्तः स्फुरितविरहशोक कृशानुकृशीकृताङ्गतया कृशाङ्गीति नाम सार्थमिव समर्थयतः स्वसंगमवासरकृताङ्ग रागमाल्याद्यलंकृतान् पातिव्रत्यपताकान् ' पावनगुणोदारान्दारान् ।
$ २५६. अघोषयच्च धर्मवक्रभूषितललाटेन हर्षोद्धरेण बीघ्रवसनाङ्गरागसुमनोमण्डितेन सफेद शुण्डालीरारोपित डिण्डिमेन चण्डालाधिकृतेन कृतभगवन्तमस्कारपूर्वकम् 'संवर्धतां सद्धर्मः । सार्व
मानमनुजं यौवराज्यपदे, पद्ममुखादीन् महामात्रादिपडे सर्वाधिकारपदे प्रधानपद इति यावत् 'महामात्रा: प्रधानानि' इत्यमरः, जानपदान् देशोद्भवान् द्विषड्वर्थेषु द्वादशवर्षेषु पर्यत्रस्यत् समाप्तीमवद् यद् भकरपदं राजस्वमुतिपदं तस्मिन् । अतोपयच्चेति - प्रतोदशच्च संतोषयामास व विषयान्तरेषु देशान्तरेषु पुरा १० पूर्व प्रवासवे कायामित्यर्थः व्यूढान् परिणीतान् श्रादावाहूताः पश्चात् प्रविष्टा इत्याहूतः विष्टास्तान् आकारितप्रविष्टान् अभिनिविष्टेन हृदयस्थितेन प्रेम्णा प्रस्थाभिभूततया आकान्तत्वेन पादयोरचरणयोः पततो विनमत: परिस्फुरन् प्रकटमत्रन् योऽमन्दानन्दप्राग्मारस्तेनोद्धान्तानि प्रकटितानि नितान्त शिशिराणि अतिशीतानि यान्यभूणि तेषां वर्षेण पांसुपरुषयोकि धूम र योर योश्चरणयोर्भावने प्रक्षालने सावधानं प्रिमादन्तःकरणं येषां तथाभूतानिय अन्तःस्फुरितेन हृदयप्रकटितेन विरहकृशानुना विरहाग्निना १५ कृशीकृतं वनूकृतमहं शरीरं येषां तेषां भावस्तया कृशाङ्गीति सङ्गीति नाम सार्थमन्वितार्थं समर्थयत इव स्वयंगमवासरे स्वल समागमदिवसे कृतो रवितोऽङ्गरागो विलेपनं माल्यादयश्च तैरलंकृतान् शोभितान् पातित्यं पताका येषां तान् सतथ्य वैजयन्तीयुक्तान् पावनगुणैः पवित्र गुणैरुदारान् महतो दारान् स्त्रियः ।
$ २५१. अघोषयच्चेति---अघोषयच्च घोषणां चकार च जीवंधरमहाराजः कर्ता धर्मचक्रेण भूषितो ललाटो मालो यस्य तेन हर्षेणोद्धुरस्तेन प्रमोदोत्कटेन वसनानि वस्त्राणि अङ्गरायो विलेपनं सुमनांसि २० पुष्पाणि एषां द्वन्द्वो भ्राणि धवलानि च तानि वसनाङ्गरागसुमनांसि वैर्मण्डितेन शोमितेन शुण्डालस्य हस्तिन और बालके आरोपितो डिण्डिमो घोषणटक्का येन तेन चण्डालाधिकृतेन प्रभानचण्डालेन
1
पद्ममुख आदि मित्रोंको महामन्त्री आदिके पदोंपर तथा देशवासी लोगों को बारह वर्ष तक लगानी छूट के पद पर नियुक्त किया। और तत् तत् देशों में जिन्हें पहले विवाहा था, अब बुलाये जानेपर जिन्होंने अन्तःपुरमें प्रवेश किया था, हृदयस्थित प्रेमसे अभिभूत होने के २५ कारण जो चरणों में पड़ रही थीं, सब ओरसे प्रकट होनेवाले बहुत भारी आनन्द के समूह से प्रकट अत्यन्त शीतल अध्रुवसे जिनके अन्तःकरण धूलिधूसरित चरणोंके प्रक्षालन में सावधान थे, हृदयके भीतर प्रज्वलित विरहजन्य शोकरूपी अग्निसे कृश शरीर होने के कारण जो अपने 'कृशांगी' नामको मानो सार्थक ही कर रही थीं, जो अपने समागमके दिन किये हुए अंगराग और माला आदिसे अलंकृत थीं, जो पातित्रत्य धर्मकी मानो पताकाएं ही थीं और ३० पवित्र गुणों से श्रेष्ठ थीं ऐसी स्त्रियोंको सन्तुष्ट किया ।
२५६. धर्मचक्र से जिसका ललाट सुशोभित हो रहा था, जो हर्षसे उत्कट था, सफेद वस्त्र, सफेद अंगराग और सफेद पुष्पोंसे जो सुशोभित था और हाथीकी पीठपर जिसने नगाड़ा चढ़ा रखा था ऐसे प्रधान चाण्डालसे उन्होंने सर्वप्रथम भगवान्को नमस्कार
१. म० क० पताकान्न ।