________________
३८२
पधचिन्तामणिः
[ २५. जीर्वधरस्य - $२५७. आरुक्षच्चायं राजवीर्येण वीराणां सौन्दर्येण सुन्दरीणां प्राभवेण पृथ्वीशानां वदान्यतया वनोपकानां धर्मशीलतया धार्मिकाणां वेदुष्येण विदुषां मन्त्रणनैपुणेन मन्त्रिणां च हृदयं भोगावलीप्रबन्धेन कवीनां प्रबन्धमिव दिगन्तं देहप्रभया सभां देहेन च सिंहासनम् । आदि
शच्च दिशि दिशि विसपिभिरान्दोलितचामरधवलिममूच्छितरुच्छ्रितधवलातपत्ररुचिसब्रह्मचारिभिः . ५ सहर्षब्राह्मोहसितसंकाशेर्दशनेन्दुचन्द्रिकासान्द्रकन्दलः काष्ठाङ्गारचरित्रानुधावनेन सत्रायितं धात्रीतलमित्र पवित्रयन् सुत्रामत्रासावजिन्या पर्जन्यजिततर्जनपरया भारत्या परिसरनिविष्टाकाष्टागाराबरोधस्य कारागृहनिरुद्धानां च निरोधो निवारणीय इति काराधिकृतान् ।
२५८. अतनिष्ट च राजश्रेष्टिादे गन्धोत्कटं यौवराज्यपदे नन्दाढ्यं महामात्रादिपदे
६२५७. 'आरमच्चायमिति-प्रारुझच्चाध्यारुढश्च भूवायं जीवंधरमहाराजः राजवीण १० नृपतिपराक्रमपा वीर.गां गणाम, सौन्दर्य ण लावण्येन सुन्दरीणां ललनानाम्, प्राभवेण प्रभुत्वेन पृथ्वी
शानां राज्ञां, वदान्यतया दानशूरस्बेन बनीपकानां याचकानां, धर्मशीलतया धर्मस्वभावत्वेन धार्मिकाणां धर्मात्मनाम् वैदुधण पाण्डित्येन विदुषां बुधानां मन्त्रणे विमर्शने नैपुणं तेन विचारचातुर्यण मन्त्रिणांच सचिवानां च हृदयं चेतः, भोगावलीप्रवन्धेन विरुदावलीग्रन्थनेन कवीनां प्रवन्धं सन्दर्भमिव दिगन्तं
काष्टान्तं देहरामया शरीरकान्त्या लभा परिषदं देहेन च शरीरेण च सिंहासनं मृगेन्द्र विष्टरम् । आदि१५ सच्चति-आदिशच्च-आज्ञायामास च दिशि दिशि प्रतिकाई विसर्पिमिः प्रसरणशीलः, आन्दोलिताना
प्रचलितानां चामराणां वासयजनानां धवलिम्रा शौकल्येन मूछितैर्वधितैः, उच्छितानि उपरि विततानि यानि धवलातपत्राणि शुक्लच्छवाणि तेषां रुचेः कान्त्याः सब्रह्मचारिमिः सदशैः सहर्षायाः सामोदायाः ब्राह्मयाः सरस्वत्या हसितन संकाशः संनिभैः दशनेन्दुचन्द्रिकायाः दन्तचन्द्रचन्द्रिकायाः सान्त्रकन्दले.
निविडमरोहः काष्टाङ्गारस्य चरित्रम्यानुधावनेनानुसरणेन सत्रायित वनायितं वनमिव निधनमित्यर्थः, २० 'सनं यशे सदा वान केतवे वसन वने' इति विश्वमोचनः, धानीतलं भूतलं पवित्रयन् पूतं कुर्वन्, सुत्रामा
वत्री इन्द इति यावत् 'सुत्रामा गोत्रमिनी' इत्यमरः, तस्य धासस्य मयस्याव जिन्या समुस्पादिकया पर्जन्यस्य धनाधनस्य गजितं स्तनितं तस्य तर्जनपरया संभर्सनोद्यतया भारत्या वाण्या परिसरनिविष्ठान निकटोपविष्ट न काराधिकृतान् बन्दीगृहाधिकारिणो जनान् 'काष्ठाङ्गारावरोधस्य काष्टाङ्गारान्तःपुरस्य कारागृहे
निरुद्धास्तेषां च वन्दीगृहावरुद्धानां च निरोधी वन्दीगृहावरोधो निवारणीयः परिहार्य इति । २५ ६ २५८. अतनिष्ट्रेति-प्रतनिष्ट च-स्थापयामास च गन्धोत्कटं राजश्रेष्टिपरे नन्दाढ व्यं तना.
२५७. राजभवनके भीतर वे राजोचित वीयसे वीरोंके, सौन्दर्यसे सुन्दरी स्त्रियोंके, प्रभावसे राजाओंके, उदारतासे याचका के, धर्माचरणसे धर्मात्माओंके, पाण्डित्यसे विद्वानों के
और मन्त्रणा सम्बन्धी चतुराईसे मन्त्रियोंके हृदयपर तथा विरुदावलीके प्रबन्धसे कवियोंके
प्रवन्ध के समान दिशाओं के अन्तपर, शरीर की प्रभासे सभा और शरीरसे सिंहासनपर आरूढ़ ३० हुए। उन्होंने प्रत्येक दिशा में फैलनेवालं, हिलने हार चामरोंकी सफेदीसे वृद्धिंगत, ऊपर उठे
सफेद छत्रोंको पंक्तिके सदृश, और हपसे युक्त सरस्वतीके हास्यके समान दाँतरूपी चन्द्रमाकी चाँदनीकी सघन कन्दलों से काष्टांगारके चरित्रके अनुसरण करनेसे अपवित्र पृथिवीतलको पवित्र करते हुए की नरह, इन्द्रको भय उत्पन्न करनेवालो एवं मेघ गर्जनाके तिरस्कार में तत्पर
चाणीसे निकट में बैठे हुए कारागृह के अधिकारियों को आदेश दिया कि काष्ठांगारके अन्तःपुर ३५ तथा कारागृह में रुके कैदियाँका प्रतिरोध दूर कर दिया जावे ।।
६२५८. उन्होंने गन्धोत्कटको राजश्रेष्ठोके पदपर, नन्दाढ्यको युवराजके पदपर, १. म० धर्मशीलमतया। २. भ० धवलानपत्रराजिसब्रह्मचारिभिः । ३. सर्वाधिकारपदे, इति टि० ।