________________
-स्त्र यंवरवृत्तान्तः ]
दशमो कम्मः महाराजम्, राजपुरों निकषा निषेदुषां नरपतीनामुपकार्यासु च प्रतिप्रदेशं स्वदेशाद्देशान्तरं कन्याभिनिवेशेन विशतां विशांपतोनाम्' "धनुर्धरतमः कतमस्तां लभेत ? लब्धवति च चापविद्यालब्ध. वर्णे कस्मिंश्चिदिमां कन्य कामन्ये कथमहोकाः स्वगृहं प्रविशेयुः ? अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शरगुणनिकां कर्नु गुणवन्मुहूर्त पृच्छन्ति मोहूर्तिकान् । इतरे तु 'वयमारचित समस्तशस्त्र योग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितं- ५ मन्याः कन्य का हस्तस्यामाकलयन्ति । तावदतिशयितालात चक्रशेव्रये यन्त्रचक्रे शकस्याप्यशश्यमारोहणम्, आस्तां विद्धिः" इति योद्धृषु कथयत्सु, साधीयसि लग्ने स्थापितं यन्त्र मामन्त्रितास्ते विश्वेऽपि विश्वभरापतय. परिवार्य पश्यन्तस्तदीयचक्रभ्रमगरयमासांचक्रिरे। तेषु केचिदुद्वीक्ष्य यन्त्र
तथाभूते विषेण वा गरलेन या केनापि मिषेण न्याजेन वा गोविन्दमहाराजं विदेहाधीश्वरं वचयितुं प्रनारयितुं वायति सति, राजपुरी निकषा तस्याः समीपे 'अभितःपरित समयानिकषाहापातयोगेऽपि' १० इति द्वितीया, निवेदुषां स्थितषतां नरपतीनां राज्ञाम् उपकार्यासु च पटकुटी व प्रसिप्रदेशं स्थाने स्थाने कन्यामिनिवेशेन कन्यापाध्यमिप्रायेण स्वदेशास्त्रस्थानात् देशान्तरं स्थानान्तरं त्रिशतां प्रवेशं कुर्वतां विशांपतीनां राज्ञाम् अतिशयेन धनुधर इति धनुधरतमः श्रेष्टतमधानुकः कतमः तां कन्यां कमेत ? प्राप्नुयात् ? पापविद्यायां धनुर्विद्या उब्धवर्णा विचक्षणस्तस्मिन् कस्मिंश्चित् जने इमां कन्यका लम्भवति प्राप्तवनि च सति अहीका निर्लज्जा अन्ये स्वगृह स्वकीयसदनं कथं त्रिशेषुः प्रदेशं कुर्यु ? अपि च, भतः पूर्वम् अस्मात्याग ११ अनुद्धतं शरासनं धनुयस्तऽनुद्धसशरासना अनुसमितकोदण्याः केचित् जनाः सम्प्रति साम्प्रतम् उपासना. मभ्यासम् उपरचयन्ति । परे मु अन्ये मुशरगणनिका बायोग्यां बाणाभ्यासमित्यर्थः कर्तुं विधाk मौहर्तिकान् देवज्ञान जगन्मुल गोष्टसुह। ति : लेनु 'आरचिता कृता समस्तशस्त्रेषु निखिलायुधेषु योग्याभ्यासो यैस्तथाभूना वयं सर्वथा सर्वप्रकारेण योग्याश्न अश्वि भाग्याधिकाश्च स्मः' इति आत्मानं पण्डितं मन्यन्त इति पण्डितक्रन्याः कन्यको हस्तस्थां स्वपाणिस्थिताम् आकलयन्ति । तावरसाकल्येनातिः २० शायितमतिक्रमितमलात चक्रस्य शैऽयं येन तस्मिन् शक्रस्यापि पुरन्दरस्थापि भारोहणं चटनम् अशक्यम्, विद्विधनम् भारत दूरे मरतु इति योद्धषु मटेषु कथयत्सु सत्सु, साधीयसि श्रेष्ठतमे कग्ने स्थापितं यन्त्रं परिवार्य परिवेष्टय आमन्त्रिता प्राहृतास्ते विश्वेऽपि निखिला अपि विश्वभरापतयः तदीयचक्रस्य भ्रमणरय
जब विष अथवा किसी अन्य मिषसे गोविन्द महाराजको ठगनेकी इच्छा करने लगा तब राजपुरीके निकट स्थित एवं राजवसतिकाओंमें स्थान-स्थानपर कन्याके अभिप्रायसे अपने २५ स्थानसे दूसरे स्थानमें प्रवेश करते हुए राजाओंमें इस प्रकार चर्चा होने लगी। कोई कहने लगा कि देखें कौन धनुर्धारी उस कन्याको प्राप्त होता है ? और धनुर्विद्यामें यशस्वो कोई पुरुष इस कन्याको प्राप्त कर भी लेगा तो दूसरे मनुष्य निर्लज हो अपने घर में कैसे प्रवेश करेंगे ? कितने ही लोग ऐसे भी हैं जिन्होंने इसके पूर्व धनुष उठाया भी नहीं था। वे इस समय उसकी उपासना कर रहे हैं। कुछ लोग बाण चलानेका अभ्यास करने के लिए ३० ज्योतिषियोंसे गुणवान्-उत्तम मुहूर्त पूछ रहे हैं। हमने शस्त्रोंका अभ्यास किया है अतः सर्वथा योग्य हैं तथा भाग्यशाली भी है। इस प्रकार अपने-आपको पण्डित माननेवाले अन्य लोग कन्याको मानो हाथ में ही स्थित समझते है ।।
तदनन्तर जब योद्धा इस प्रकार कह रहे थे कि 'सम्पूर्ण रूपसे अलातचक्रको शीघ्रताको उल्लंधित करनेवाले यन्त्रचक्रपर इन्द्रका भी चढ़ना कठिन है फिर वेधना तो दूर ३५
१. क. विशपतीनां मध्ये- । २ क० आचरितः । ३० स्थापितयन्धम् । ४ क. 'विश्वपि' नास्ति ।