________________
गद्यचिन्तामणिः
[ २४२ गोविन्दसुतायाः
डिण्डिमम् 'अतिरुद्र चन्द्रकयन्त्रनियन्त्रितं यो नाम युगपदेव पातयितुं शक्नोति शरेण शरव्यतां गतं वराहृत्रयं वराहेऽस्मिन्नेव वरोऽयमस्मत्कुमार्याः स्यात्' इति । आयासिषुश्च चोलकेरलमालवमाग पाण्ड्यपारसी ककलिङ्ग काश्मीर काम्भोज प्रभृतिदेशाधिपा महीभृतः ।
$ २४३. पुनरवसरेऽस्मिन्नविप्रकृष्टमृतेः काष्ठाङ्गारस्य नापरो रोदितीति स्वयं रुदिव ५ मन्यमानं व्यावहारसितमनिशमम्बरतले बम्भ्रमद्वायसमण्डलं खण्डितशिरोभागं तदीयशीर्षच्छेद्यतानियतिसूचननित्यं कवन्धमनन्तरज्वलिष्यददसी यशोकधूमध्वज पुरोगमधूमेनेव दिग्धूमेन धूम्रोपान्तं दिगन्तं नितान्तनिस्त्रिफलन्यादृशमपि मन्युभरावादनं महोलातं निशाम्य निकृष्टाचारे काष्ठाङ्गारे किचिन्न्यञ्चन्मनसि विषेण वा केनापि मिषेग वा वञ्चयितुं वाञ्छति गोविन्द
३५८
प्रत्युपायनम् । अताइयच्चेति-अताडयच्च डिण्डिम उक्काम् 'अतिरुद्रेण विशालेन चन्द्रकयन्त्रेण नियन्त्रित१० मित्यतिरुन्द्र चन्द्रकयन्त्र नियन्त्रितं शरूयतां लक्ष्यतां गतं प्राप्तं वराहृत्रयं वराहाकारपुतलिकात्र्यं युगपदेव एककालावच्छेदेन शरेण पातयितुं यो नाम शक्नोति समर्थो भवति अयम् अस्मिन्नेव वराहें श्रेष्टेऽहनि अस्मत्कुमार्या मत्पतिवराया वशे भर्ता स्यात्' इति । आयासिपुच समाजग्मुश्च चोल - केरलादिदेशाधिपा महीभृती राजानः |
६ २४३. पुनरिति - पुनरनन्तरम् अस्मिन् अवसरे काले विप्रकृष्टा निकटस्थ सृतिर्भरणं यस्य . १५ तस्य काष्ठाङ्कारस्य विषयेऽपरोऽन्यो न रोदितीति हेतोः स्वयं रुदिव मन्यमानं प्रतीयमानं दैन्यावहं च तदारसितञ्चेति दैन्य/वहारसितं दानत्वादकशब्दम् अनिशं निरन्तरम् अम्बरतले गगनतले बम्भ्रमत् कुटिलं श्रमत् वास नडलं काकसमूहम्, खण्डितः शिरोभागो यस्य तथाभूतं तदीयशीर्षस्य काष्ठाङ्गारशिरश्छेद्यताया नियतिर्देवं तस्य सूचननिबन्धं निवेदन निदानं कबन्धं शिरोहीनमृतकलेवरम्, अनन्तरं
यिन् योऽसीयः काष्टाङ्गारीयः शोकधूमध्वजः शोकाग्निस्तस्य पुरोगमधूमोऽप्रयाविधूमस्तेनेच दिग्धूमैन २० दिक्षु व्याप्त धूम्राकारपदार्थविशेषेण धूम्री मलिन उपान्तः पार्श्वप्रदेशो यस्य तथाभूतं दिगनाम्, नितान्तमध्यर्थं निस्त्रिंशं क्रूरं फई यस्य तथाभूतम् अन्यायमपि मन्युमसादनं शोकसमूहकारणं महोत्पातं महानिष्टकरमुदकं निशाम्य दृष्ट्रा निकृष्ट चारेऽघमाचारे काष्टाङ्गारं किञ्चित् मनाइ न्यञ्चद्धानं मनो यस्य
अत्यन्त सघन चन्द्रक यन्त्र से नियन्त्रित एवं लक्ष्यपने को प्राप्त हुए तीन वराह के पुतलोंको वाणसे एक साथ गिरानेके लिए समर्थ होगा वह इस उत्तम दिनमें हमारी पुत्रीका बर होगा। डंका २५ सुनते ही चोल, केरल, मालव, मागध, पाण्ड्य, पारसीक, कलिंग, काश्मीर और काम्भोज
आदि देशों के अधिपति राजा वहाँ आ गये ।
६ २४३. तदनन्तर इसी अवसरपर जिसका मरण निकटवर्ती हैं ऐसे काठगारके लिए कोई रोता नहीं हैं यह सोचकर जो स्वयं रोते हुए के समान जान पड़ता था और जो दीनताको धारण करनेवाले शब्द का रहा था ऐसा आकाश में निरन्तर मँडराता हुआ कौओंका ३० समूह दिखाई देने लगा। जिसका सिर कटा हुआ था और जो कालांगार के शिरके कटने के भाग्यको सूचनाका कारण था ऐसा शिररहित घड़ दिखाई देने लगा | दिशाओंका अन्त भाग कुछ ही समय बाद प्रज्वलित होनेवाले काष्ठशंगार के झोकानलके आगे-आगे चलनेवाले धूमके समान दिशाओं में छाये हुए धूमसे धूमिल हो गया । और जिसका फल अत्यन्त क्रूर था ऐसा झोक के समूहको उत्पन्न करनेवाला अन्य अन्य प्रकार का भी महात्वात होने लगा । उस ३५ महोत्पातको देख नीच आचरणको धारण करनेवाला काष्ठांगार कुछ छीन चित्रसे युक्त हो
१. विशाल - इति टि० । २. क० कबन्धमनन्तरं ज्वलिष्यद• ।