________________
-वर्णनम् ] दशमो लम्भः
३५७ कुट्टिनीपु, प्रसभं बहिः प्रधावत्येधानाहारके दासेरके, स्नातानुलिप्ताङ्गासु घ्रियमाणभृषासु, वारयोपासु, व्यसनगौरवस्मारितपथकथाकथनलम्पटे दम्पतिनिवहे, अहंपूर्विकोपसरदनेकविधयोधावस्कन्दनकृताक्रोशे क्रोशशतान्तर्गतकुटुम्बिवर्ग, मार्गश्रमापनोदनमनीषानिहितदयिताशिरसि यवीयसि, विशङ्कटपीठप्रसारितप्रसव जालहेलानहनमनोहारियां मालिकयुवतिनेण्याम, श्रेणीभृतपादाताधिष्ठितागु काष्ठासु, काष्ठाङ्गारेण सबहुमानमुपायनीकृतमनतिवयस्कममन्दबल- ५ माश्वीयं हास्तिकमप्यास्थानकृतावस्थितिरयमद्राक्षीत्, प्राहैषीच्चास्य प्रतिप्राभृतम् । अताडय च्च कुटानां शिरोष्टतकुम्भानामोष्टा यामिस्तासुकुहिनीयु दासीपु कूपसरिदविणीषु प्रहिनदीमार्गिणीपु सत्सु,एधान् काष्टान् आहारकं भाहरणशीले दासेरके दासीपुग्ने सेवक इत्यर्थः, प्रसभं हटात् बहिः प्रधाबति बनेन गच्छति सति, आदी सातं पश्चादनुलिप्तमङ्गं शरीरं यासा तासु धाश्योपासु वेश्यासु ध्रियमाणापा याभिस्तथाभूतासु सतीपु, दम्पतिनिव हे स्त्रीपुंपसमूह प्रसनगौरवण कातिशयेन स्मारिता याः पथिकथा मार्गवार्ता. १० स्तासा कथने प्ररूपये टम्पो लम्पाकसायाभूते सति' क्रोशशतस्थान्तर्गती मध्ये स्थितो यः कुटुम्बिवर्गस्तस्मिन् अहं पूर्विकया अहंप्रथमिकया उपसरन्तः समीपमागच्छन्ती येऽनेकविधयोधास्तयामत्रस्कन्दनेनाक्रमणेन कृत आक्रोशो येन तथाभूत सति, अतिशयन युवा यवीयान् तस्मिन् प्रौढतरुणे मार्गश्रमापनोदनस्य वर्म वेददूरीकरणस्य मनीषया बुद्धश निहितं स्थापितं दयिताया वल्लभाया अङ्के कोडे शिरो यन तथाभूते सति, मालिकानां सम्विकेतृणां युक्तयस्तरुण्यस्तासां श्रेणी तस्यां विशष्ट विशाले पीठे काष्टफलके प्रसारित- १५ प्रसवान प्रसारितपुष्पाणां जाळस्य समूहस्य हेलयानायासेन नहनेन बन्धन मनो हरतीत्यवंशीला तथाभूतायां सस्याम् , काठासु दिशु पहाती समुहः पादार प्रेणीभूतं पहिक्तरूपेण स्थितं यस्मादात पदातिसमूहस्तेनाधिष्टिनासु युझातु सतोपु, आस्थाने समामण्डपे कृता विहितावस्थितिरुपवेशन येन सथाभूतोऽयं गोविन्दामिधानो महीपालः काष्ठाङ्गारेण तसामनृपण सामानं भूयिष्टादरसहितम् उपायनीकृतमुपट्टतम्, न विद्यतेऽतिवयो दीर्धावस्था यस्य तथाभूतम् अमन्दबलं प्रचुरपराक्रमम् अश्वीय हयसमूह २० हस्तिनां समूहा हास्तिकं गः समूहम् अद्रासीत् । प्राईपीच्च जिघाय च अस्य काष्टाङ्गारस्य प्रतिमाभुतं करनेवाले वणिक जब शीघ्र निर्मित बाजार में पहुँच गये, शिरपर रखे घड़ोंक ओठोंको बाँयें हायसे पकड़नेवाला स्त्रियाँ जब कुएँ और नदियों की खोज करने लगीं, लकड़ियाँ लानेवाल दास जब बाहर वेगसे दौड़ने लगे, स्नान करने के बाद शरीरमें चन्दनादिका लेप लगानेवाली वेश्याएँ जब आभूयण धारण करने लगी, दम्पतियों के समूह जब कष्टकी अधिकतासे २५ स्मरणमें आगत मार्गकी कथाओं के कहने में लम्पट हो गये, सौ कोशके भीतर के गृहस्थ लोग जब पहले पहुँचनेकी प्रतिस्पर्धासे समीपमें आनेवाले अनेक प्रकार के योधाओं के आक्रमणसे चिल्लाने लगे, जब तरुण पुरुप मार्गका श्रम दूर करने की बुद्धिसे स्त्रियों की गोद में शिर रखने लगे, जब मालाकारोंकी तमण स्त्रियों की श्रेणी बड़ी भारी चौकीपर फैलाये हुए फूलोंके समूहको अनायास ही Dथ नेसे मनोहर दिखने लगी, और दिशा ज ब पंक्तिबद्ध पैदल सैनिकोसे युक्त हो ३० गयीं तव सभामें बैठे हुए गोविन्द महाराज काष्ठांगार के द्वारा बहुत भारीसम्मानके साथ उपहारमें दिये हुए तरुण एवं अत्यन्त शक्तिशाली घोड़ोंका सगृह तथा हाथियों का दल देखा और बदलेग काष्टांगार के लिए भी भेंट भेजी। साथ ही यह डंका भी बजबा दिया कि जो कोई
१. तुच्छच्छायः स देशः स तु विरलजल: सोऽपि पाथः प्रहीणः
सा भूमिः क्षारतोया परुष दृषदसौ शर्कराकरा सा । तत् क्षेत्र कण्टकाढय तृणविकलमदस्तत्तु धूलोकरालं छायास्वैवं तरूणामभिदधति मिथः शेविरा मार्गदुःखम् ।।३। विक्रान्तकौरवे अंक १,
-
--
------