________________
वृत्तान्तः ]
नवमो लम्भः
३४. शृङलया शृङ्खलित इव मन्दीभूतगतिर्गच्छन्महीपतिमन्दिरं जीवंधरः संभ्रममयं निरवर्तयत् । निदध्यौ च निखिलजनप्रेक्षणीयेषु कक्ष्यान्तरेषु क्रान्तेषु बाह्येष्ववरुह्य करिणः कलधौतनिर्माणमण्डपमण्डनीभूतस्योर्ध्वहस्तपुरुषलङ्घनीयस्य रिपुनृपद्विरदरदनरचितपादपीठस्य, भ्राजिष्णुरलकनककान्तिकल्माषवपुषः पोनविपुलतूलतल्पस्यानल्पशोभाजुष्टस्य हरिविष्टरस्य मध्यमलंकुर्वाणम्, बन्धुराधरबन्धू कया स्मेरमुखारविन्दमासिन्या मजुमोरशिजितहंसस्वरानुबन्धया चलित- ५ चामर कलापपर्यावविमलनोरदया शरदेव वारयुवतिपरिषदा परिवेष्टितम्, अविरलताम्बूलपुनरुक्तरक्ताधररागेण भागिनेयानुरागमिवान्तरमान्तमुद्रमन्तम्, अमन्दादरवन्दिवृन्दस्य दिगन्तकृतप्रतिएव सागरस्तस्मिन् प्रीतिपयोधौ मजन्तीनामिब छुडन्तीनामिक तासा मदिराक्षीणां ललनानां कटाक्षशृङ्खलया कंकरहिजारेण शृङ्खलित इत्र बद्ध इव मन्दीभूता गतिर्थस्य तपाभूतो मन्धरगतिरयं जापंधरो महीपति. मन्दिरं राजमवनं गच्छन् संभ्रमं संक्षोभं निरवतं यत् रथयामास । निदध्यौ चेति-निखिल जनप्रेक्षणीयेषु १० सकललोकावलोकनीयेषु बायेषु कक्ष्यान्तरेषु कोष्टकविवरेषु क्रान्तेषु व्यतीतेपु करिणी गजाद् अवल्या. वतीर्य स गोविन्दमहाराजं तमाममातुलं निदध्यौ च विलोकयामास च । अथ गोविन्दमहाराजस्य विशेषणान्याह-कलधौतेति-कलधौतेन स्वर्णेन निर्माण यस्य तथाभूतस्य मण्डपस्यास्थानस्य मण्डनीभूतस्याभरणीभूतस्य, ऊर्ध्वहस्तेन पुरुषेण चकनीयस्यातिक्रमणीयस्य रिपुनृपाणां प्रत्यार्थपार्थिवानां द्विरदा मतगाजास्तेषां रदनदन्तै रचितं पादपीठं यस्य सस्थ, भ्राजिपणूनि देदीप्यमानानि यानि रतकनकानि १५ मणिकाञ्चनानि तेषां कान्त्या कल्माषं विचित्रप्रभ वपुराका यस्थ तस्य, पीनः पावरी विपुलो विस्तृतस्तूलतस्पो यस्य तस्य, अनल्पशोभया सुषमया जुष्टस्य सहितस्य, मध्यम् अलंकुर्वाणं शोभयन्तम् , यन्धुरेतिबन्धुरा मनोहरा अधरा दन्तच्छदा एव बन्धूका बन्धुजीवका यस्यास्तस्या 'रनकस्नु बन्धुको बन्धुजीत्रका' इत्यमरः, स्मेरमुखान्येव मन्दहास्ययुक्तबदनान्येचारविन्दानि कमलानि तैर्मासत इत्येवंशीलया, मनुमजरीणां रमणीयनू पुराणां शिजिताम्पनुरणितान्येव हंसस्वरा मसळशब्दास्तेषामनुबन्धः संसर्गा यस्यास्तया, न चलितचामर कलाषा एव पर्याया येषां तथाभूता विमलनीरदाः सितपयोदा यस्यां तया शरदेव शरहतुनेव वारयुवतीनां रूपाजीवानां परिषत् समूहस्तया परिवेष्टितं परिवृतम्, अविरलेन निरन्तरेण ताम्बूलेन नागवल्लीदलेन पुनरुक्तो द्विरुदीरितो रत्ताधरसगो लोहितदशनच्छदारुणिमा तेन अन्तमध्येऽमान्तं मातुमश. क्नुवन्तं भागिनेयानुरागं भगिनीसुतप्रेमाणम् उद्धमन्त मुद्गिरन्तम्, अमन्देति---अमन्दादरश्वासी बन्दिवृन्दहो गयी थी और जो रागरूपी सागर में डूबी जा रही थीं ऐसी उन स्त्रियोंके कटाक्षों की शृंखलासे २५ बँधे हुएके समान धीमी चालसे चलते हुए जीवन्धर स्वामीने राजभवनको संभ्रमसे तन्मय कर दिया। तदनन्तर समस्त मनुष्योंके देखने के योग्य बाह्य कक्षाओंके अन्तराल के व्यतीत होनेपर हाथीसे उतरकर उन्होंने स्वर्ण निर्मित मण्डपके मण्डमभूत, ऊपरकी ओर हाथ उठाये हुए पुरुपके द्वारा लंघनीय, शत्रु राजाओंके हाथियों के दाँतोंसे निर्मित पादपीठसे सहित, जग. मगाते रत्न और स्वर्णकी कान्तिसे चित्र-विचित्र शरीरके धारक, मोटे और विशाल रुईके 3. गद्दोंसे सहित एवं बहुत भारी शोभासे सम्पन्न सिंहासन के मध्य भागको जो अलंकृत कर रहे थे । सुन्दर अधररूपी दुपहरियाके फूल से युक्त, मन्द-मन्द हँसते हुए मुख-कमलसे सुशोभित, नूपुरोंके मनोहर शब्दरूपी हंसोंके शब्दसे युक्त एवं चलते हुए चमरसमूहरूपी सफेद मेघोंसे सहित शरदऋतुके समान वेश्याओंके समूहसे जो घिरे हुए थे । लगातार पान खानेसे पुनरुक्त लाल अधरोष्ठकी लालीसे जो भीतर नहीं समाते हुए भानेज के अनुरागको मानो उगल ही रहे ३५ थे । बहुत भारी आदरसे युक्त वन्दि-समूह के दिगन्त में प्रतिध्वनि करनेवाले गीतसे जो मानो
१. व्याप्त इति टि।