________________
३४८
गद्यचिन्तामणिः
[ २३५ विदेह जनपदस्यश्रुतिगोतेन श्रावयन्तमित्र निजशासनमाशाधिपान, राजलक्ष्मीशिखण्डिताण्डवमृदङ्गवाद्येन रिपुराजहंसनिर्वासनघतस्तनितेन धोरेण स्वरेण परिजनमात्मप्रतिग्रहणाय त्वरयन्तं गोविन्दमहाराजम् ।
$ २३६: स च समायान्तमालोक्य सात्यंधरिमात्यन्तिकभागिनेयस्नेहेन तदतिमात्रानुभावेन च गाने स्वयमेवासनादुस्थिते प्रागेव प्रत्युद्गमनं पुनः प्रत्युत्थानेच्छायां पूर्वमेव पुलको. द्गमनमनन्तरमङ्गहर्षप्रारभारं पुरस्तादेवानन्दाश्रधारां तदनु तदङ्गसमालिङ्गनसंगतसौख्यभारं च भनन्, स्फारस्मेरमुखारविन्दो गोविन्दो महाराजस्तदीय चातुर्यसोकुमार्यवीर्यवैदुष्यवैभववैशारद्याद्याननवद्यानालोक्य गुणान् स्वयमपि स्वयंवृतः सुचरितैः स्वोकृतः कृतकृत्यतया परिगृहीतो
श्रेस्यमन्दादरवन्दिवृन्दस्तस्य महादरचारणसमूहस्य, दिगन्तेषु कृता प्रतिश्रुतिः प्रतिध्वनियस्य तथाभूतं
यद् गीतं तेन, आशाधियान् दिक्स्वामिनो निजशासनं स्वकीयाज्ञां भावयन्तमिव समाकर्णयन्तमिव, १० राजलक्ष्मीरेव शिखण्डी मयूरस्तस्य ताण्डवाय नटनाय मृदङ्गवार्य मुरजवादिनं तेन, रिपन एव राजहंसा
मरालास्तेषां निर्वासने निःसारण घनस्तनितं मंधगजितं तेन धीरेण गमीरेण स्वरेण आत्मप्रतिग्रहणाय घशरणप्रतिपत्त्य परिजनं परिकर स्वरयन्तं शैघ्यं कारयन्तम् ।
६२३६. स चेति--स च गोविन्दमहाराजश्च समायान् समागच्छन्तं सात्यंधरि जीबंधरम् आलोक्य दृष्ट्वा अन्तमतिक्रान्त इत्यात्यन्तिकः स चासो भागिनेयस्नेहश्च भगिनीसुतरागश्च तेन तस्य मागि१५ नेयस्यातिमात्रानुमावेन च विपुलनर प्रभावेण च गात्रे शरीरे स्वयमेव स्वत एव आसनान्मृगेन्द्र विष्टरात्
उस्थिते सति प्रागेव पूर्वमेव प्रत्युद्गमनमरोगत्वा सत्करण पुनरनन्तरं प्रत्युत्थानेच्छाम् उस्थितं दृष्ट्वोस्थानं प्रत्युत्थानं तस्येच्छामभिलाषम्, पूर्वमेव प्रागव पुलकोद्गमनं रोमाजोत्पत्तिः, अनन्तरम् अङ्गहर्षस्य शरीरसंमदस्य प्रारभारं समूह, पुरस्लादव पूर्वमेव आनन्दाश्रधारां हर्षवाप्पधारां तदनु तत्पश्चात् सस्थान
स्य समालिङ्गनेन जीवंधरशरीराश्लेघेण संगतः प्राप्तो यः सौख्यमारस्तं भजन सेवमानः प्राप्नुवन्निति २० यावत् स्फारस्मरं सातिशयविकसित मुखारविन्दं बदनवारिज यस्य तथा भूतो गोविन्दो महाराजी
विदेहाधिप तदीयं तत्संबन्धि यत् चातुर्य वैदग्ध्यं सौकुमायं मृदुत्वं वीर्य पराकमो वैदुप्यं पाण्डित्यं वैभवं सम्पन्नत्वं वैशारा सविद्यत्वं तानि आधानि येषां तथा भूतान् अनवधान् निर्दष्टान् गुणान् भालोक्य दृष्ट्वा स्वयमपि स्वतोऽपि सुचरितैः सदाचारः स्त्रयंवृतः स्वयमङ्गीकृतः, कृतकृत्यतया कृतार्थत्वेन स्वीकृतः
दिक्पालीको अपना आदेश ही सुना रहे थे 1 और राज्य लक्ष्मीरूप मयूरके ताण्डव नृत्य के २५ लिए मृदंग बाजेके समान अथवा शत्ररूपी राजहंसोंको दूर भगाने के लिए मेध-गर्जनाके
समान गम्भीर स्वरसे जो अपना आश्रय लेने के लिए परिजनको मानो शीघ्रता ही करा रहे थे ऐसे गोबिन्द गहाराज को देखा।
(२३६. आते हुए जीवन्धर स्वामीको देखकर भानजके बहुत भारी स्नेहसे और उनके अत्यधिक प्रभावसे गोविन्द महाराजका शरीर आसनसे स्वयं उठकर खड़ा हो गया। वे ३० अगवानीको पहले ही प्राप्त हो गये और खड़े होने की इच्छाको पीछे प्राप्त हुए। रोमांचोंका
उत्पत्तिको पहले ही धारण करने लगे और शरीर के हर्षकी अधिकताको पीछे प्राप्त हुए । हपके आँमुआकी धाराको पहले ही प्राप्त हो गये और उनके शरीर के आलिंगनसे उत्पन्न होनेवाले सुखके समूहको पीछे प्राप्त हुए। इस प्रकार अत्यधिक विकसित मुखारविन्दसे
मुक्त गोविन्द महाराज, उनके चातुर्य, सौकुमार्य, वीर्य, वैदुग्य, वैभव और वंशारद्य आदि ३५ निदुष्ट गुणों को देखकर स्वयं ही सदाचारसे स्वयंवृत-कृतकृत्यतासे स्वीकृत, माहात्म्यस