________________
वृक्षान्तः]
* दशमो लम्भः तोष्णेन बाष्पवर्षेण स्नपयन्ती सुनन्दाममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्ध सनाभिसमाजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिर:कम्पेन गिरः प्रदानेन दरस्मितेन करप्रचारेण च प्रोणयन् प्रियबल्लभामायल्लकायत्तां गन्धर्वदत्ता म्लानमालामिव गुणमाला च संलापसहससल्लाघयन्स्वयमप्युल्लोकहर्षः पुनरुद्धर्षमयेषु केषुचिद्वासरेष निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्रस्थाले मतिमकरोत् । ५ ।
$ २३१. अथ यात्राहपवित्रलग्ने पवित्रकुमार: पद्म मुखप्रमुखैः प्रियसखैरनुजेनाप्यनुप्लुतः अना प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदसबिन्दुसेकेन मन्दयन्तीमिव मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुसमशीतोष्णेन समशिशिरोष्णेन बाष्पवर्षणावर्षेण मतपयन्तीमभिषिञ्चन्ती सुनन्दा मातरम्, अमन्दमिवानरूपमिव 'मूढापापटुनिर्भाग्या मन्दाः स्युः' इत्यमरः, आनन्दीभूतं प्रमोदात्मकं जातं गन्धोत्कटं च धैश्यपतिंच सकलेन जगता भुवनेन वन्धो नमस्करणीयोऽयं जीवंधरः अभिव-द्य नमस्कृत्य सनामिसमाजमपि १० सहोदरसमूहमपि चतुराश्लेपेग चतुरालि हानेन, मधुरनिरीक्षणेन प्रियावलोकनेन शिरप्रकम्पेन मूर्धम्याधूननेन, गिरो पाण्याः प्रदानेन वितरणेन वार्तालापेनेति यावत् , दरस्मितेन किंचिन्मन्दहसितेन करप्रचारेण च हस्तसंचालनेन च प्रीणयन् संतोषयन्, आयलकायत्ता मदनकदनखेदनिघ्ना प्रियवल्लभां प्रियपस्नी गन्धर्वदत्तां मयूज म्लानमालामिव म्लानरूजमित्र गुणमालां च संलापसहस्रः बहुमिर्वार्तालापैः उल्लाघयन् नीरोगां कुर्वन् , स्वयमपि स्वतोऽपि उल्लोकहर्षः सीमातीतप्रमोदः सन् , पुनरम नरम् उर्षमयेषु समुन्कटहषयुक्त केषुचित् १५ वासरेषु दिवसेषु निर्वासितेषु निर्गमितेषु सत्सु निजस्वान्तगत स्वान्तःकरणस्थितं तस्वमिति शेषः गन्धोत्कटेन वैश्यपतिना समं साध मन्त्रयिया विमृश्य मातुलस्य मामस्य महाराजस्य बिहाख्यया तन्नाम्न। विख्यातं प्रसिद्धं विषयं जनपदं प्रति प्रस्थाने मतिर्मनीषाम् अकरोत् ।।
६२३.. अथ यात्रेति-अथ गोविन्दमहाराजेन सम विचार-विभशीममा यात्राहश्चासौ पवित्रलग्नश्चेति यात्राहपवित्रलानस्तस्मिन् यात्रायोग्यपवित्रानेहसि पवित्रकुमारो जीबंधरः पद्ममुखः प्रमुखो २० येषां तैः पनमुखामुखैः पद्मास्यादिभिः प्रियाश्च ते सखायश्चेति प्रियसखास्तैः, अनुजेनापि नन्दाढयेनापि अनुप्लुवः समनुगतः प्रपलभटानां सबलयोधानां घटायाः समूहस्याटोपेन विस्तारण मायितो भीतियुक्तीकरणः प्रतिपक्षाः शत्रवो येन तथाभूतः, प्रसरतामविन्दूनामश्रशीकराणां सेकेन सेचनेन मार्गोष्ण
---..-.- .-.. -..कारण समशीतोष्ण अश्रुवर्षासे नहलानेवाली सुनन्दाको तथा अमन्द आनन्दरूप परिणत हुए गन्धोत्कटको सकल जगत्के द्वारा वन्दनीय जीवन्धर कुमारने अच्छी तरह नमस्कार किया २५ एवं भाइयों के समूह में भी किसीको चतुर आलिंगनसे, किसीको मधुर अवलोकनसे, किसीको शिर हिलानेसे, किसीको वाणीके देनेसे, किसीको मन्द मुसक्यानसे और किसीको हाथ के संचारसे सन्तुष्ट किया। विरहोत्कण्ठाको वशीभूत गन्धर्वदत्ता और मुरझायी मालाके समान गुणमालाको हजारों प्रकार के वार्तालापोंसे स्वस्थ करते हुए जीवन्धर स्वामी स्वयं भी सातिशय हर्षसे युक्त हुए । तदनन्तर जव हर्षसे भरे हुए कितने ही दिन निकल गये तब उन्होंने अपने ३० हृदयकी बात की गन्धोत्कटके साथ सलाह कर अपने मामा गोविन्द महाराजके विदेह नामसे प्रसिद्ध देशकी और प्रस्थान करने की बुद्धि की।
६२३'. तदनन्तर यात्राके योग्य पवित्र लग्न के आनेपर जो पद्म मुख आदि प्रिय मित्रों और छोटे भाईसे सहित थे तथा अत्यधिक बलवान योद्धाओंके घटाटोपसे जिन्होंने शत्रुको भयभीत कर दिया था ऐसे जीवन्धर कुमार, झरती हुई अश्रुबिन्दुओंके सेकसे जो मार्गकी ३५ गरमीको मानो मन्द कर रही थी ऐसी माता सुनन्दाको, पिता गन्धोत्कटको और भाइयों के
१. भीतियुक्त इति टि।