________________
गचिन्तामणिः
[२३ विदेहजनपदस्य
निवहं च प्रयत्नतः प्रतिनिवत्यं निरगात् । आपच्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम्, फलभारावनम्रतया समृद्धिमतामपि विनयावनम्रत्वमतोव शोभाकरमितीव दर्शद्भिः शालिभिः शालिनम्, विजृम्भमाणपूगकेसरामोदामोदितदशदिशाभोगम्, परिपाकपिशङ्गा
काण्डस्फुटितविकीर्ण मुक्तानिकरैस्तार कितमिव तारापथमधः संदर्शयन्तम् , प्रशस्तमणिमयसमस्त५ प्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबलवन्तमिव त्रिलोकीम्, राज्यलक्ष्मीभिरिव
डिण्डोरपिण्डपाण्डेरपुण्डरीकमण्डिताभिः कृशोदरीभिरिव लोलकल्लोललिबिल सदुदराभिः पञ्चमवर्मातपं मन्दयन्तीमिव अल्पं कुर्वन्तीमित्र सुनन्दा गन्धोत्करस्य बन्धुनिवहः परिजनसमूहस्तंच प्रयत्नतः प्रतिनिवत्य निवृत्तं कृत्वा निरगात् निर्जगाम । आपच्च समासदच्च विदेहास्य इति विश्रुतं प्रसिद्धं जनपदं
देशम् । अथ तस्यैव विशेषणान्याह-पुनरापदामिति -पुनरनन्तरम् अविरहिता शश्वत्संनिहिता या सम्पन १० तया आपदामापतीनाम् आफ्दं विपत्ति संपादयन्तं कुर्वन्तम् , कुरकुरैश्चरणायुप्रैः संपात्यानि प्राप्याणि यानि
ग्रामपुराणि निगमनगराणि तैर्भासते शोमत इत्येवंशीलम् , फल भारेण कणिश समूहनावनम्रतयातिविनतत्वेन समृद्धिमतामपि संपन्नानामपि बिनयावनम्रत्वं प्रश्रयविनतत्वम् अतीव शोमाकर शोभाधायकम् इतीत्थं दर्शयद्भिरिव प्रकटयद्भिरिव शाकिभिन्यैः शालिनं शोभिनम् , विजम्ममाणेन वर्धमानेन पूगकेसास्य घोण्टाककिंजल्कस्यामोदेन सुरमिणा आमोदित: सुरमीकृतो दशदिशानां दशकाष्ठानामामागो विस्तारो यस्मिस्तम् , १५ परिपाकंन परिणामेन पिशङ्गाः पीतवर्णा ये इक्षुकापडा पौण्डदण्डारतेभ्य भादौ स्फुटिता विदीर्णाः पश्चाद्
विकीर्णाः प्रतिक्षा ये मुनानिकरा मौक्तिकसमूहास्तैः तारकाः संजाता यस्मिस्तद्वद् तारकितमिव सनक्षत्रं तारापर्थ गगनम् अधो नीचः संदर्शयन् प्रकटयन्तम् , प्रशस्तमणीनां विकास इति प्रशम्तमणिमयास्तथाभूताः समस्ताः प्रदेशा यस्मिस्तस्य मावस्त या सर्वतः परितः समुत्थितेन समुत्पतितेन निजतेजःप्रसरेण
स्वकीयदीसिसमूहन त्रयाणां लोकानां समाहारस्त्रिलोकी ताम् भुवनत्रयं करलयन्तमिव प्रसयन्तमिव, २० राज्यलक्ष्मीभिरिव राज्यश्रीभिरिव डिण्डोरपिण्ड दूध फेनसमूह इव पाण्डुरं धवलं यत् पुण्डरीक छन्नं तेन
मण्डिताः शोभितास्तामिः पक्षे डिण्डारपिण्डेन फेनसमूहेन पाण्डुरैः शुक्लैः पुण्डरीकैः सितसरोरुहमण्डिता. स्ताभिः, कृशोदरीमिरिव कामिनीभिरिव लोलकल्लोला इव चपलतरक्षा इव वलयो नाभेरधस्ताद्विद्यमाना उदररेख स्तामिविलसन शोममान उदरी जठरं यासा ताभिः पक्षे लोलकल्लोला चञ्चलतरङ्गा वलय इति
समूहको प्रयत्नपूर्वक लौटाकर नगरसे बाहर निकले। और क्रम-क्रमसे चलते हुए विदेह २५ नामसे प्रसिद्ध उस देश में जा पहुँचे कि जो सदा स्थित रहनेवाली सम्पदासे आपत्तियों को भी
आपत्ति प्राप्त कराता था । कुक्कुट सम्पात्य-पास-पास में बसे हुए ग्राम और नगरोंसे सुशोभित था । फलोंके भारसे नम्रीभूत होने के कारण 'समृद्धिशाली लोगोंका भी विनयसे नम्रीभूत रहना अत्यन्त शोभाको बढ़ाने वाला है' यह दिखाते हुएके समान स्थित धानके पौधोंसे सुशो
भित था। सुपारी और मौलश्रीके वृक्षों को बढ़ती हुई सुगन्धिसे जहाँ दशो दिशाओंके मैदान ३० सुगन्धित हो रहे थे । पक जाने के कारण पोले-पीले दिखनेवाले ईख के दण्डोंके चटक जानेसे
विखरे हुए मोतियोंसे जो ऐसा जान पड़ता था मानो ताराओंसे च्याप्त आकाशको हो नीचे दिखला रहा हो । उत्तमोत्तम मणिमय समस्त प्रदेशों के होनेसे जो सब ओर उठे हुए अपने तेजके समूहसे तीनों लोकोंको मानो प्रस्त ही कर रहा था। उन नदियोसे जहाँ धान्य रूप
सम्पदा निरन्तर उत्पन्न होती रहती थी कि जो राज्यलक्ष्मीके समान फेनके समूहसे शुक्ल३५ सफेद कमलोंसे सुशोभित थीं ( पक्षमें फेनसमूहके समान सफेद छत्रोंसे सुशोभित थीं)। . कृशोदरी स्त्रियों के समान जिनके मध्य भाग ( पक्ष में उदर ) चंचल तरंगरूपी त्रिवलियोंसे
१.म० पाण्डर-।