________________
गधचिन्तामणिः
[ २२७ सुरमजाःवेदनानि विधूतकरकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि सुरतसौख्यान्यनुभूय पुनः स्पृहणीयभ्यम् ‘एवं प्राप्तामपि त्वां करणीयभूयस्तया विहाय विलासिनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट ।
६ २३०. तदनु तां तनूदरों विरहपिशुनवचनतनूनपादाश्लेषप्लष्टाङ्गप्टितया विसृष्टप्रायप्राणां तत्प्रयाणं कार्यगरिम्णा पतिप्रेम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास्य कचिद्विसृज्य गतोऽयं विजयापुत्र: स्वमित्ररतिमात्र सौभाग्यशालितया श्लाघ्यमान: स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणोद्भवदानन्दाभिषङ्गसंभूततया समशी
कृतेनाधरग्रहेण दशनच्छददशनेन अनिता समुत्पादिता वेदना येषु तानि, विधूतेन कम्पितेन करकमलेन रणिताः शब्दिता ये कनकवलयाः स्वर्णकटकास्तेषां वरुणुरवेण सुन्दरशब्देन निवेदिता सूचिता मदनमहिम्नो मारमाहात्म्यस्य व्याख्या येषु तानि, सुरतसौख्यानि संभोगशातानि अनुभूय पुनस्तदनन्तरं स्पृहणीयभूयं
यं यथा स्यात्तथा 'एवं प्रवचना चातुर्येण प्राप्तामपि लब्धामपि खां करणीयभूयस्तया कार्याधिक्येन विहाय त्यक्त्वा विलासिनि ! हे विभ्रमवति ! अयं जनः, महमिति भावः त्वद्विरह एच विमावसुरग्निस्तस्य शिखाकलापकलनेन ज्वालाजाल प्राप्त्या कष्टतमानि सातिशयकष्टकराणि कतिचन दिनानि कतुं विधातुम् अभिवान्छति कामयते' इतीस्थम् भावष्ट कथयामास ।
६२३०. तदन्विति-तदनु तदनन्तरं तन्दरी कृशोदरों विरहस्य विप्रलम्मस्य पिशुनं सूचक यद्वचनं तदेव तनूनपादग्निस्तस्याश्लेषेण समालिङ्गनेन प्लुष्टा दग्धाङ्गयधिः शरीरयष्टिर्यस्यास्तस्या मावस्तया विसृष्टप्रायास्स्यक्तायाः प्राणा यस्यास्तां कार्यस्य गरिमा तेन कार्यगौरवेण पतिप्रेरणा च चल्लमानुरागण च तत्प्रयाण पतिप्रयाणं विहन्तुं निरोद्धम् शनुमन्तुं समर्थयितुमपि अपारयन्तीमशक्नुवानां सां सुस्मन्जरीम्
असकृत् भनेकवारम् पाश्वास्य सान्त्वयित्वा कथंचित् केनापि प्रकारेण विसृज्य त्यक्त्वा गतोऽयं विजयापुत्री २० जीवकः स्वमित्रैः स्वकीयसुहृद्भिः अतिमात्रं प्रभूततरं सौभाग्यशालितया सौमाग्यशोभित्वेन श्लाघ्यमानः
प्रशस्यमानः सन् स्वमवनम् इयाय प्रापत् । तत्र च स्वभवने च चिरविरहितं दीर्घकालवियुक्तम् भात्मजं पुत्रम् भालोक्य दृष्ट्वा भमिनक्षणे युगपदेवोभवन्तौ यात्रानन्दाभिषङ्गो हर्षपराभवौ ताभ्यां संभूततया समुत्पनत्वेन
और हिलाये हुए कर-कमलोंकी खनकती हुई स्वर्णमय चूड़ियोंके सुन्दर शब्दसे जिनमें कामकी महिमाकी व्याख्या सूचित हो रही थी। इस प्रकार संभोग-सुखोंका अनुभव कर पुनः अभिलाषाको अधिकताको प्रकट करते हुए जीवन्धर कुमार सुरमंजरीसे बोले कि 'हे विलासिनि ! इस तरह तुम यद्यपि कष्टसे प्राप्त हुई हो तथापि कार्यकी अधिकतासे तुम्हें छोड़कर यह जन अपने कुछ दिनोंको तुम्हारी बिरहाग्निकी बालाओंके समूहमें पड़नेसे अत्यन्त कष्टरूप करना चाहता है।
६२३०. तदनन्तर विरह-सूचक अग्निके आलिंगनसे शरीररूप यष्टिके जल जानेसे ३० जिसके प्राण प्रायः छूट चुके थे और जो कार्यको गुरुताके कारण उनके प्रयाणको न तो रोकने में
ही समर्थ थी और न उसकी अनुमोदना करने में ही दक्ष थी ऐसी सुरमंजरीको बार-बार
आश्वासन देकर तथा किसी तरह छोड़कर विजया रानीके पुत्र जीवन्धरकुमार अत्यधिक ..." सौभाग्यशाली होने के कारण मित्रजनोंसे प्रशंसित होते हुए अपने घर गये। वहाँ चिरकालसे
बिछुड़े पुत्रको देखकर एक ही साथ उत्पन्न होनेवाले आनन्द और पराभवसे उत्पन्न होने के
१. आधिक्यमिति टि.। २. म० कामगरिम्णा च ।