________________
३३२
गद्यचिन्तामणिः
[२२४ सुरमजः
दिव्यगीतिः । भवत्यपि नामान्यदप्यभोप्सितमुपलब्धमुपायोऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धितहर्षः स वर्षीयानपि वार्द्धक मुन्नाटयनुपधानात्कथंचित्किचिदुद्धृतोतमाङ्गः प्रक्षीणपक्षमकमझियुगमप्यतिप्रयासादिवोन्मोल्य कफावगुण्ठितकण्ठलाघव इव मुहुः खाकृत्य घर्घरेण स्वरेण स्वमनीषितोत्पादनापयिकमुपचक्रमे वक्तुम्–'बाले, हेलया गानमिदं ५ साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्ठासि' इति ।
२२४. तद्वचत्वञ्चितया सुरमजर्याप्यजलिबन्धेन 'बन्धुप्रिय, को नाम बराको जनः । परहितपरैराख्याते वचसि वैमुख्यमुद्वहति ।' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं प्रणिनाय 'तहि श्रूयताम् । इहास्ति समस्त वरदानदक्षस्य साक्षात्कृताङ्गस्य किमप्यनङ्गस्यायतनम् । अद्य
सुन्दरगीतिः। भवत्यपि स्वय्यपि नामेति संभावनायाम् अन्यत् इतरद् अपयमीपिसतमिष्टमुपलधुं प्राप्तुम् १० उपायोऽस्ति ! न चेद्यदि इदं वृत्तं गोप्यमन्तर्धानीयं तर्हि अन्न विषये उत्तरं पाप्यं लभ्यम् इति । तस्याः
सुरमजर्या अनुयोगेन प्रश्नेन संवर्धितो हों यस्य तथाभूतः स वर्षीयानपि वृद्धोऽपि वाईकं वृद्धत्वम् उन्नाटयन् प्रकटयन् उपधानाच्छिरोधानात् कश्चित्केनापि प्रकारेण किञ्चिदीषद् उद्धृतमुत्तमा शिरी येन तथाभूतः सन् प्रक्षीणे पक्ष्मणो ययोस्तथाभूतम् अक्षियुगलमपि नेत्युगलमपि अतिप्रयासादिव खेदातिशया
दिव उन्मील्य कफनावगुण्ठितं तिरोहितं कण्ठलाघवं गल चातुर्य यस्य तथाभूत इव मुहुर्भूयः खाट्कृत्य १५ खाडिति कृत्वा धर्धरेण अव्यक्तन स्वरेण स्वमनीषितस्य स्वाभिलषितस्योत्पादनम् उपाय एवौपयिक वक्तुं
निगदितुम् उपचक्रमे तत्परोऽभूत्-'बाले ! मुग्धे! इदं गानं हेलयानायासेन साध्यं साधयितुमहम् । अन्यदपीतरदपि असाध्यं कठिनं कृत्यं विश्वस्य सर्वस्य हस्तस्थं पाणिस्थं पश्य यदि मचनम् अनुष्टातुं कर्तुम् अतिशयन पट्वीति पटिष्टातिचतुरा असि' इति ।
६२२४. तद्वचनेति-तस्य वचनेन वञ्चितया प्रतारितया सुरमर्यापि अजलिबन्धेन पाणिपुट२० अन्धेन 'बन्धुःप्रिय ! हे इष्टप्रिय ! को नाम वराको दयनीयो जनः परहितपरः परकल्याणोयतैः श्राख्याते
कथिते वचसि मुख्यं प्रातिकूल्यम् उदहति । इतीत्थं सदैन्यं सप्रश्रयं सविनयं च प्रणीतः प्राप्तोऽयं वृद्धः पुनः प्रणिनाय प्रणीतवान्-'तहिं भूयतां समाकर्ण्यताम् । इह नगर्या समस्तवराणां निखिलाभिलषितानां दाने दनः समर्थस्तस्य, साक्षात्कृतं प्रत्यक्षदृष्टमङ्गं शरीरं यस्य तथाभूतस्य अनङ्गस्य मीनकेतनस्य किमपि
धारी जीवन्धरने भी बुढ़ापेका अभिनय करते हुए किसी तरह तकियासे अपना सिर ऊपर २५ उठाया, बिरूनियोंसे रहित नेत्रयुगलको भी बड़े कष्टसे मानो खोला और कफके द्वारा कण्ठका हलकापन तिरोहित होने के कारण हो मानो उन्होंने बार-बार खकारा। तदनन्तर घर्घर स्वरसे अपने अभिलपित कार्यको उत्पन्न करनेवाले उपायको कहने के लिए वे उद्यत हुए। वे कहने लगे कि 'हे बाले ! यह गान तो अनायास ही सिद्ध किया जा सकता है। यदि तू विश्वास कर
मेरे बचनका पालन करने के लिए समर्थ है तो अन्य असाध्य कार्य भो अपने हाथमें हो ३० स्थित देख।
२२४. उनके वचनोंसे ठगी सुरमंजरीने भी हाथ जोड़कर दीनता और विनयके साथ कहा कि 'हे बन्धुप्रिय ! ऐसा कौन दीनजन होगा जो. परहितमें तत्पर रहनेवाले मनुष्यों के द्वारा कहे हुए वचनमें विमुखताको धारण करेगा?' इस प्रकार सुरमंजरीके कहनेपर जीवन्धरकुमार फिर कहने लगे 'यदि ऐसा है तो सुनो, यहाँ समस्त वरोंके देनेमें समर्थ एवं शरीर.
१. म० धृयताम् तहि ।