________________
-गृतान्तः ]
नवमोहम्मः
३३१ समन्ततः संचरति समारोपितकार्मुके हृदयभिदि कन्दर्प, संभोगलम्पटदम्पतिसमाजसंभवत्मणिभूषणरणितशब्दमात्रावशेषिते धात्रीतले, पवित्रकुमारः कुवलयैकमोहन गानमतानीत् ।
२२३. गानविद्याविश्रुतस्य तामुपश्रुत्य गोतिम् 'किं नु किनराः किमुत नराः कि स्विदमरा वा जगत्यनुपमेयं गायन्ति ।' इत्याहितात्याहितभरा परितः प्रहितनेत्रा तत्र सर्वत्राप्य. परमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृद्धमेव विभाव्य गायकं सह्यायिनीभिरमा ५ तत्यान्तं प्राविक्षत् । अप्राक्षीच्च 'प्रक्षीणाङ्गस्य ते गोतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियमनवद्या गानविद्या विद्वम्नुपलब्धा, यच्छक्तित: शमिनि वयस्यपि सर्वलोकश्राव्येयं
आवात वहति समारोपितं सप्रत्यञ्चकृतं कार्मुकं धनुर्यन तस्मिन् हृदयभिदि मनोभिदि कन्द कामे समन्तत: परितः संचरति सति, धात्रीतले भूपृष्ठे सम्भांगे सुरते लम्पदः संलग्नी यो दम्पतिसमाजो मिथुनसमूहस्तस्य संभवन् समुत्पद्यमानो मणिभूषणानां रत्नालंकरणानां यो रणितशब्दः स एवेति संमोगलम्पट- १० दम्पतिसमाजसंमवन्मणिभूषणरणितशब्दमानं तेनावशेषिते सति, पवित्रकुमारो जीवंधरः कुवलयैकमोहनं भूमण्डलप्रमुखमोहनं गानम् अतानीत् विस्तारयामास ।
६२२३. गान विद्यति-गान विद्यायां विश्रुतो विख्यातस्तस्य तां पूर्वोक्का गीतिम् उपश्रुत्य पावें समाकण्य 'किमिति प्रश्ने 'नु' इति वितके किन्नरा देवविशेशः किमुत नरा मनुष्याः किंस्वित् श्रमरा वा गीर्वाणा वा जगति लोकेऽनुपमेयमुपमातीतं गायन्ति । इतीत्यम् भाहितो धृतोऽस्याहितभर आश्चर्यसमूहो १५ यया सा परितो विष्वग प्रहितनेत्रा प्रेरितनयना तत्र सर्वत्रापि अपरमन्यम् अपश्यन्ती अनवलोकयन्ती सा प्रसिद्धा इयं वैश्यपतिसुसा सुरमन्जरी अवश्यम् सिद्धी मन्त्री यस्य तं मन्त्रसिद्ध. 'वाहिताग्न्यादिषु' इनि परनिपातः अथवा मन्त्रे मन्त्रविश्य सिद्धं कृतार्थम् मन्प्रसिद्धम् एवं धृद्धमेव स्थविरमेव गायकं गानकार विमान्य निश्चित्य सहयायिनीभिः सहयरीभिः अमा सार्धम तरप्रान्तं तत्प्रदेशं प्राविश्नत् । अप्राक्षीच्छ पप्रच्छ छ 'प्रक्षीणमङ्गं यस्य तस्य वृद्धस्थ ते इयं श्रयमाणा गीति: प्रत्यक्षस्मरं साक्षास्कामदेवं जीवंधरं २० स्मारयति । हे विद्वन् ! हे विज्ञ ! इयम् अनवद्या निर्दुष्टा गानविद्या कस्मात् उपलब्धा प्राप्ता यच्छक्तितो यदीयसामर्थ्यात् शमिनि क्यस्यपि वृद्धावस्थायामपि सर्वलोकैः श्राध्या श्रीतुमर्हा इयं दिव्यगीतिः
सब ओर घूमने लगा और पृथिवीतलपर जब संभोगमें उत्सुक स्त्री-पुरुषोंके मणिमय आभूषणोंसे उत्पन्न शब्द ही शेष रह गया तब पवित्रकुमार-वृद्धवेषधारी जीवन्धरस्वामीने पृथिवीतरको अत्यन्त मोहित करनेवाला गान विस्तृत किया।
६२२३. गान विद्या प्रसिद्ध जीवन्धरस्वामीके उस गानको सुनकर 'संसारमें अनुप- . मेय इस गानको क्या किन्नर गा रहे हैं ? या मनुष्य गा रहे हैं ? या देव गा रहे हैं। इस प्रकार जो अत्यन्त आश्चर्य धारण कर रही थी, जो नेत्रोंको चारों ओर प्रेरित कर रही थी और वहाँ सभी जगह जो जीवन्धरस्वामीको छोड़ अन्य किसीको नहीं देख रही थी ऐसी वैश्यपतिकी पुत्री सुरमंजरी मन्त्रको सिद्ध करनेवाले उस वृद्धको ही गायक समझ सखियोंके साथ ३० उसके समीप गयी | जाकर उसने पूछा भी कि 'यद्यपि आपका शरीर अत्यन्त क्षीण हो गया है तथापि आपका यह गान प्रत्यक्ष कामदेव जीवन्धरकुमारका स्मरण करा रहा है । हे विद्वन् ! यह निर्दोष गान विद्या आपने किससे प्राप्त की है ? जिसकी कि सामयसे इस वृद्धावस्था में भी समस्त लोगोंके श्रवण करने के योग्य यह दिव्य गान आपको प्राप्त है ? आपके पास अन्य अभिलपित वस्तुको भी प्राप्त करने का उपाय होगा? यदि यह बात गोपनीय नहीं है तो मुझे ३५ यहाँ उत्तर प्राप्त होना चाहिए ।' सुरमंजरीके प्रश्नसे जिनका हर्ष बढ़ रहा था ऐसे वृद्ध वेष