________________
- वृत्तान्तः]
नवमो लम्मः
वा श्वो वा समुपस्थाय' तद्गोष्ठं यशुपतिष्ठेयास्तमनन्यजं किमन्यदुदीर्यते कार्यत एव द्रक्ष्यसि । * एव कातिमखिलंग कागदेगः साध्येत्' इति । सा च स्त्रीजनसुलभचापल्याद्भवितव्यताप्राबल्याच्च 'तथा' इति प्रतिश्रुत्य प्रातरेव गन्तुमुदमनायत ।
२२५. अथ सुरमञ्जरीपरिरम्भणपर्युत्सुकतया परिगतान्ध्यस्य जीवंधरस्य तर्दकस्यामपि त्रियामायां सहसूयामता प्रतिपद्य कथमपि प्रयातायाम्, उदिते वृद्धेन समं सवितरि, पितरं ५ मातरं बन्धुसमाजं च संवादयन्ती समारूढशकटेन तेन कपटवृद्धेन समं समारुह्य चतुरन्तयानं सखीभिः साकं सा कन्यका तदनन्य जावासमाससाद । तत्र च सादरविधीयमानसप-विधेविषमेषोः संनिधी सास्तिक्यमस्यामास्थितायाभयमन्त्यवयस्क स्तामामन्त्र्य 'वासु, प्रसादितोऽयमुपासना
आयतनं मन्दिरमस्ति । अद्य श्वो वा समुपस्थाय तत्समीपं गत्वा तद्गोष्ठं कामायतनं यदि उपतिष्ठेथास्तर्हि तममनन्यजं तं कामम् अन्यत् किम् उदीर्यते । कार्यत एव दक्ष्यसि । तत्क्षण एव तत्काल एवं स १० कामदेवः भखिलं कामितं मनोरथं साधयेत् ।' इति । सा च सुरमञ्जरी च स्त्रीजनसुलभचापल्याल्ललनाजन. सुलमयञ्चलस्वाद् भवितव्यताया नियतेः प्राबल्यू तस्माच्च 'तथा' इति प्रतिश्रुत्य प्रतिज्ञाप प्रातरेव प्रत्यूष एव गन्तुम् उदमनायत समुत्कपिटतोऽमृत् ।
६२२५. अथेति-अथानन्तरं सुरमञः परिरम्भणे समालिङ्गने पयुत्सुकतया समुस्कष्ठित तया परिगत परिमाप्तमान्ध्यं यस्य तथाभूतस्य जीवंधरस्य तदा तस्मिन् काले एकस्यामपि त्रियामायां रजन्यां १५ सहस्रयामतो सहस्रप्रहरवस्वं प्रतिपद्य लब्ध्वा कथमपि केनापि प्रकारेण प्रयातायां व्यतीतायां सत्याम्, वृद्धेन स्थविरेण समं साधं सवितरि सूर्य उदिते सति, पितरं जनक मातरं जननी बन्धुसमाजं च सनामिसमूह च संवादयन्ती यथार्थ कथयन्ती समारूढं समधिष्ठितं शकटमनो येन तेन समारूढशकटेन तेन कपटेन वृद्धस्तेन मायास्थविरण समं सार्धम्, चतुरन्त यानं शिविकां समारुह्य सीमिः साकं सा कन्यका सुरमजरी स चासावनन्यजावापश्चेति तदनन्यजावारूस्तम् कामदेवायतनम्, आससाद प्राप । तन च कामदेवायतने २० सादरं विधीयमानः क्रियमाण: सपर्याविधिः पूजाविधियस्य तस्य विषमषोः कामस्य संनिधौ समीपे अन्य सुरमजया सास्तिक्यं सश्रद्धं यथा स्यात्तथा आस्थितायां विद्यमानायाम् अन्त्यं वयो यस्य तथाबद्धो वृद्धत्वोपेतोऽयं जीवंधरस्तां सुरमन्जरीम् आमभ्य भाकार्य 'वासु ! सुन्दरि ! अयं पञ्चरो मीनध्वज को साक्षात् धारण करनेवाले कामदेवका कोई मन्दिर है ! आज या कल यहाँ से उठकर यदि तू उस मन्दिर में उपस्थित होगी तो और क्या कहा जाय कार्यरूपसे ही उस कामदेवका २५ दर्शन करेगी । वह कामदेव उसो क्षण समस्त मनोरथको सिद्ध कर देगा। स्वीजन सम्बन्धी चपलतासे अथवा होनहारकी प्रबलतासे वह सुर मंजरी 'तथास्तु' कह बड़े सवेरे ही वहाँ जानेके लिए उत्कण्ठि गयी।
६२२५. तदनन्तर सुरमंजरीके आलिंगन सम्बन्धी उत्सुकतासे जिन्हें अन्धता प्राप्त हो रही थी ऐसे जीवन्धरस्वामीकी तीन पहरोंवाली वह एक रात जब हजार पहरोंवाली होकर ३० किसी तरह व्यतीत हुई और वृद्धके साथ-साथ सूर्य उदित हो गया तय पिता, माता और बन्धुजनोंको अनुकूल करती हुई वह सुरमंजरी पालकीपर बैठकर सखियों के साथ कामदेवके उस मन्दिर में जा पहुँची। उस समय बनावटी वृद्ध जीवन्धरस्वामी गाड़ीपर आरूढ़ होकर उसके साथ-साथ जा रहे थे। वहाँ विधिपूर्वक जिसकी पूजा की गयी थी ऐसे कामदेवके समीप जब सुरमंजरी बड़ी श्रद्धाके साथ बैठ गयो तब वृद्ध अवस्थाको धारण करनेवाले ३५
१. म० समुम्थाय । २. यथार्थ कथयन्ती, इति टि० ३, क० ख० अयं वयस्कः ।