________________
गद्यचिन्तामणिः
[ ९२० सुरमञ्जर्याः
'परिश्रमस्तावदस्य परिह्रियताम् आह्रियतामाहारादिकम् । कृतिनमेनं कृतादराः कृतकशिपुं कारयध्वं यूयम्' इति । ताश्च तद्वचनं निशम्य निशान्ताभ्यन्तरे जीवंधरमानीय तपनोयगलन्तिकोगलितपनीयतपादप्रक्षालनं प्रक्षरदाज्यं प्राज्यं भोजनं भोजयितुमारेभिरे ।
$ २२०. कुमारोऽपि तां नखचन्द्रकिरण परामर्शेऽपि विकसता चरणकमलयुगलेनोपेताम, ५ कार्कश्यरहित करियरकराकारेण कदयितेकान्तशीतलकदलीस्तम्भेन भृशमूरुद्वयेनोपशोभिताम्, दानरेखयेव मदनगन्त्रद्विनस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीन मधुकर मालायमानया रोमराजिरेखया विराजमानाम् चकासत्यपि मुखचन्द्रमण्डले संगताभ्यामिव रथाङ्गनामभ्यां
३२६
निजपरिचारिकाः स्वसेविका निजगाद कथयामास 'अस्य परिश्रमः खेद्रः तावत्साकल्येन परिद्दियतां दूरीक्रियताम् | आहारादिकं भोजनपानादिकम् आहियताम् आनीयताम् । कृतिनं कुशलम् एनम् कृतादा १० विहितसन्मानाः कृतकशिपुं कृतभोजनं कारयध्वं यूयम्' इति । सा सुरमञ्जरीपरिचारिकाः तद्वचनं
सुरमञ्जरीकथनं निशम्य वा निशान्ताभ्यन्तरे गृहाभ्यन्तरे जीवधरम् आनीय तपनीय गलन्तिकायाः स्वर्णभृङ्गाराट् गलितं पतितं यत्पानीयं जलं तेन कृतं पादप्रक्षालनं यस्मिन् कर्मणि तद्यथा स्वात्तथा प्रक्षरत् निःसरद् आज्यं घृतं यस्मात् तत् प्राज्यं प्रकृष्टं श्रेष्ठमिति यावत् भोजनं भक्तादिकम् मोजयितुं खादयितुम् आरंभिरे तत्परा बभूवुः ।
१५
$ २२०. कुमारोऽति-कुमारोऽपि जीवकोपेत कुमारों सुरमञ्जरी विलोक्य विस्मयेन स्मेरे विकसिते चक्षुषी यस्य तथाभूतः सन् 'अहो ! मदनमहाराजस्य काम महीपालस्य विजयसाधनानां विजयोपायानां समवाय इव समूह व पुषा पुरीवर्तमाना योषित् श्रोषा लक्ष्यते दृश्यते । अथ कुमार्या विशेषकान्याह - रग्वेति मखा नखत एव चन्द्रास्तेषां किरणानां रश्मीनां परामर्शेऽपि सम्बन्धेऽवि विकलता प्रफुल्लेन चरणकमलयुगलेन पादारविन्दद्वन्द्वेन उपेतां सहिताम्, कार्कश्येति कार्कश्येन काटिन्येन रहितो यः २० करिवरस्य गजराजस्य करः गुण्डा तदाकाशे यस्य तेन कर्थितः पराभूत एकान्तशीतलनियमेन शिशिरः
कम्मो मोचाम्मो येन तथाभूतेन ऊरुद्वयेन सक्थियुगलेन भृशमत्यर्थम् उपशोभितां विराजिताम्, दानेति--मदनञ्चासौ गन्धद्विपश्वेति मदनगन्धद्विपो भारमातस्तस्य दानरखयेव मदजखलेखयेव, सौभाग्यमंत्र वशे जामाता तय कृपाणधारयेव खङ्गधारयेव, सनुतरमध्य मेवाधिकृशावलग्नमेव कता वल्ली तस्यां विलीनाः स्थिता ये मधुकरा भ्रमरास्तेषां माला पतिस्तद्वदाचरन्ती तया, रोमराजिरेव रेखा तया २५ विराजमानां शोमा नाम, मुखमेव चन्द्रमण्डलं तस्मिन् वदनविधुविम्बे चकासत्यपि शोभमानेऽपि संगताभ्यां
बहुत ही प्रसन्न हुई । उसने सेविकाओंसे कहा कि इसका खेद दूर किया जाय । आहार आदि लाया जाये तथा तुम सब इस कुशल वृद्धको आदरपूर्वक भोजन कराओ'। उसके वचन सुन सेविकाएँ जीवन्धर स्वामीको महलके भीतर ले गर्यो और स्वर्णकी झारीसे झरते हुए जलसे पैर धुलाकर उन्हें जिससे घी झर रहा था ऐसा श्रेष्ठ भोजन खिलाने लगीं ।
३०
६ २२०. तदनन्तर जो नखरूपी चन्द्रमा की किरणोंका स्पर्श होनेपर सिले हुए चरणकमलों के युगलसे सहित थी । कठोरतासे रहित गजराज की सूँड के समान आकारको धारण करनेवाली एवं एकान्त शीतल केलेके स्तम्भका निराकरण करनेवाली दोनों जाँघोंसे जो अत्यन्त सुशोभित थी। जो कामरूपी मदमाते हाथी की मदरेखा के समान अथवा सौभाग्यरूप बरकी खङ्गबाराके समान अथवा अत्यन्त कृश कमररूपी लतापर बैठे हुए भ्रमरोकी पंक्ति३५ के समान दिखनेवाली रोमराजिकी रेखासे विराजमान थी । मुखरूपी चन्द्रमण्डलके सुशोभित
१. गिण्डी, इति कन्नडभाषायां स्वर्णभृङ्गार इति च संस्कृते ।