________________
३२५
- वृत्तान्तः ]
नवमो सम्मः भर्तदारिकायै विज्ञापयाम' इति विरचितविचाराः सरभसमेव सुरमजरीसकाशमविशन् । अभ्भधुश्च ताः सुन्दर्यः सुरमञ्जरीमजलिबन्धकरणे कातर्यकण्ठोक्तभयाः ‘भर्तृदारिके, भर्तेव जरायाः कोऽपि वृद्धब्राह्मणो ब्रह्महत्याभोत्यास्माभिरभत्सितः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति ।
२१९. सा च वरवणिनी तद्वचनाकर्णनेन तवलोकनपूर्णमति: पूर्णास्ते मनोरथाः ५ प्राणनाथो यतः प्रत्यासन्नः' इति अणितयाजेन मणिनूपुरेणेव प्रोच्यमाना पुर:सरमानिनीपरिपदभियोयमानालो कशब्दा चरणान्यामेव जोवित कशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च तं प्रवयसमालोक्य सा प्रमदा । निजगाद च निजपरिचारिकाः
भनदारिकायै सुरमायें विज्ञापयामो निवेदयामः' इति विरचितः कृतो विचारो विमशों याभिस्तथाभूताश्च सत्यः सरमसमेव सवेगमेव सुरमञ्जरीसकाशं सुरमारोपाचम् अविशन् प्रविष्टा बभूवुः । अञ्जलिबन्धकरणे १० हस्तसम्पुटविधाने कातर्येण दैन्धेन कण्ठो स्पष्टमुदीरितं भयं यासा तथाभूनास्ताः पूर्वोकाः सुन्दर्य स्त्रियः सुरमञ्जरी गृहस्वामिनीम् अभ्यधुश्च कथयामासुश्च,-'भर्तृदारिक ! राजपुनि ! जशया वृद्धावस्थाया भर्तेव पतिरिव कोऽपि कश्चिद वृद्धवाह्मगः स्थविरविप्रो ब्रह्महत्याभीत्या ब्राह्मण वातभयेन अस्माभिः अभरिसतोऽनिराकृतो भिक्षायां सुतराम् अत्यन्तमुत्सुक इव अभ्यन्तरकश्यां मध्यप्रकोष्ठं प्राविक्षत् प्रविवेश' इति ।
६२११. सा चेति-सा च वरणिनी सुन्दरी सुरमञ्जरांति यावत् तास दौवारिकयोषितां वचनानामाकर्णनेन श्रवगेन तस्य वृद्धस्यावलोकने गुर्गा समुयता मतिर्मनीषा यस्त्रास्तथा भूना सती 'यतो यस्मात्कारणात् प्रागनाथी वल्लमः प्रत्यासो निकटस्थितोऽतस्ते मनोरथाः पूर्णाः' इति क्त्रणितच्याजेन रणनमिषेण मणिनू पुरेण रस्नमञ्जरीकेण प्रोत्रमानेव निगद्यमानेव, पुरसराणामप्रेसराणां मानिनीनां नारीणां या परिषत् समूहस्तयाभिधीयमानः समुश्वार्यमाण आलोकशब्दो जयध्वनिर्यस्त्रास्तथाभूता सती चरणा• २० भ्यामेत्र पादाभ्यामेव जीवितैकशरणम् एनोरहितं पापरहितम् एनम् तपस्यासमाश्रितं तपस्विजनं श्रीरिव लक्ष्मीरिव स्वयं शिश्रिये प्राप। तं प्रवनसं वृद्धम् भालोक्य सा प्रमदा सुरमारी प्रिप्रिये प्रीता चाभूत् ।
--.
-.
.-.... .. .---.-.
....-..-.-........-
-
इसी रूपमें राजपुत्रीके लिए कहे देती हैं। इस प्रकार विचार कर वे वेगसे सुरमंजरीके पास पहुँचीं। हाथ जोड़नमें दीनतासे जिनका भय प्रकट हो रहा था ऐसी उन ख्यिाने सुरमंजरीसे कहा कि 'हे राजकुमारी ! जो वृद्धावस्थाके भर्ताके समान जान पड़ता है ऐसा कोई एक वृद्ध २५ ब्राह्मण भिक्षाके लिए अत्यन्त उत्सुक होकर ही मानो भीतरी कक्षामें आ घुसा है । ब्रह्महत्याकं भयसे हम लोग उसे डाँट नहीं सकी हैं।
६२१९. उनके वचन सुननेसे उस वृद्धको देखनेकी इच्छा करती हुई सुरमंजरी स्वयं पैरोंसे उसके पास चली। चलते समय उसके मणिमय नूपुर रुणझुण शब्द कर रहे थे उससे ऐसा मालूम होता था मानो मणिमय नूपुर यही कह रहे हों कि 'तुम्हारे मनोरथ पूर्ण हो गये ३० क्योंकि तुम्हारा प्राणनाथ समीपमें आ चुका है। आगे-आगे चलनेवाली स्त्रियोंका समूह उसका जय जयकार कर रहा था और वह अपने प्राणनाथके संमुख इस प्रकार जा रही थी जिस प्रकार कि पापरहित तपस्वीके पास लक्ष्मी जाती है। उस वृद्धको देखकर सुरमंजरी
१. क. कक्षाम् ।