________________
३२४ गद्यचिन्तामणिः
[ २१८ सुरमार्याः समन्ताद्गुप्तं प्रत्युप्तनकमणिमहःस्तबकपिञ्जरितगगनं सुरमञ्जरीभवनं यदृच्छयेवोपसृत्या. तुच्छरुषा दौवारिकयोषित्सार्थेन किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया। नैवान्तः प्रविश्यताम्' इत्यादिश्वमानोऽपि कुमार: 'कुमारीतीर्थस्नानेन वार्द्धकमेतदपसारयितुमुपसरामि' इत्युदीरयन्नबधीर्य तन्निवारणोपक्रममुपसर्तुपास्त तद्गृहाभ्यन्तरम् ।
२१८. पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणेन च जातस्फीतहासानुकम्पाः किं पातकमस्माभिरनुष्ठातुमारभ्यते ! बुभुक्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् । आस्तामयमत्रैव । प्रस्तुतमेतमुदन्तमिदंतया तस्यै
धवलकजुकाः शुक्र्यासका यासां ताभिः प्रतीहारस्थाने द्वारधामनि नियुक्ताः कृतस्थाना यासां ताभिः युनतीभिस्तगीभिः समन्ताद्गुसं परितो रशितम् , प्रत्युतानां खचितानां नै कमणीनां नानारटनानां महःस्तवन कान्तिगुच्छेन पिञ्जरितं पीतं गगनं यत्र तत् सुरमञ्जरीभवनं यदृच्छयेव उपेनाभावेनेव उपमृत्य समुपगम्य अनुच्छा रुट कोधो यय तेन द्वारे नियुक्तो दौवारिकः स चासौ योपित्सार्थश्च स्त्रीसमूहश्च तेन 'किमर्थ किंत्रयोजनम् इह उपस्थित समागतम् । विष ! भू ! स्त्रया अत्रैव अवस्थीयताम् । अन्तर्मध्ये नैव प्रविश्यताम् प्रवेशः क्रियताम्' इतीत्यम् आदिश्यमानोऽपि निरूप्यमागोऽपि कुमारो वृद्धवेषवरो जीबंधरः
कुमारीतार्थ तम्लामतीर्थ पने कुमायव सुरमायव तीर्थं तत्र स्नानेन बाईक स्थविरस्वम् अरसारयितुं १५ दूरीकर्तुम् उ सराभि समीपमागच्छामि' इतीत्यन् उदीरयन् तस्य दौवारिकयाषिसार्थस्य निवारणोपकमो
निवारणोपायस्तम् अदबीय उपेक्ष्य तस्माः सुरमार्या गृहस्थाभ्यन्तरं मध्यम् उपस गन्तुम् उपास्त तत्परोऽभूत् ।
६२.. पुरन्त्र यशति-तोहारस्थाने द्वारे स्थित विद्यमानासायाभूताश्च पुरन्ध्र यो वनिताः तस्प वृहस्यावस्थाया जराजरदशाया बिलोकनेन दर्श रेन तस्य वृद्धस्य ववनधरणेन च व बनाकर्णनेन च. २० जाते स त्यो स्की विस्तृत हासानुकम्पे हासद य स तयाभूताः सत्यः 'भस्माभिः पातकं पापमनुष्ठातुं
विधातुं किमारभ्यते । किमुपक्रम्पते । बुभुझा संजाता यस्य तथाभूतोऽयं क्षितिसुरो विप्रः स्वैरं स्वेच्छं किमपि आचष्टे कथयति । अस्माभिः द्वारस्थिताभि: स्पृष्टोऽपि कृतस्पर्शोऽपि अयं नष्टासुमो मवेत् । अयमन्त्रय द्वारस्थान एव भास्तां तिष्ठतु । प्रस्तुत प्रकृतम् एतम् उदन्तं वृत्तान्तम् इदंतया एतद्र पंग तस्यै
समीप स्वेच्छासे जा पहुँचे कि जो द्वारपर नियुक्त युवनियोंसे सब ओरसे सुरक्षित था तथा २५ जड़े हुए अनेक मशियोंके तेज के समूहसे जिसका आकाश पिंजर हो रहा था। द्वारपर जो
स्त्रियाँ नियुक्त थीं वे बॉयें हाथ में बेतकी छड़ी लिये हुई थी और दाहिने हाथमें तलवार धारण कर रही थीं तथा उनके सफेह कुरते पैर तक नीचे छूटे हुए थे। द्वारपर खड़ी स्त्रियों के समूहने अत्यन्त क्रुद्ध हो कहा कि 'यहाँ किसलिए आया है ? हे विप्र ! तू यही खड़ा रह, भीतर प्रवेश
नहीं कर', इस प्रकार आदेश मिलने पर भी कुमार 'कुमारी तीर्थ में स्नान के द्वारा इस बुढ़ापेको ३. दूर करने के लिए आया हूँ, यह कहते हुए उनके रोकनेको परवाह न कर घर के भीतर जानेका उद्यम करते रहे-भोतरकी ओर बढ़ते ही गये ।
६२१८. द्वारपर खड़ी खियाँ उसको अवस्था देख तथा उसके वचन सुन जोर-जोरसे हँसने लगीं । साथ ही उन्हें उस वृद्धपर दयाभाव भी उत्पन्न हो गया। वे परस्पर विचार करने
लगी कि क्या हम लोग पाप करना प्रारम्भ कर रही हैं ? यह भूखा ब्राह्मण स्वेच्छासे कुछ ३५ कह रहा है । हम लोगों के छूते हो यह मर जायेगा अतः यह यहीं रहे । हम लोग यह वृत्तान्त
१.क. ग. निखिल । २. म निवारणोप-। ३. क० ख० म० अपततुम् ।