________________
नवमी लम्भः
वृतान्तः ]
कथ्यमान दौर्बल्यम्, उल्लसदविरलास्थिपटलस्थपुटितसंस्थानम्, अस्थानपतन जनितजनहासविजृम एककरकलितकमण्डलुम् विधूत वलक्षपलेहितगित शिखरनिहितहरितकुशापोsस्य वंशदण्डस्योपरि निवेश्यमानशरीरयष्टिम्, स्पष्टदृष्टकी कसान्तरालनिर्गत सिरासंताब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् अपगतमां सकृशाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् प्रयाणोन्मुखप्राणमिव प्रेक्ष्यमाणम्, प्रेत निर्विशेषवेषं दध ।
$ २१७ एवमात्मनोऽप्यत्याहितमापादयितुं समर्थया वार्द्धकावस्थया वर्धित कुतूहलवले. विमान पदे पदे परिस्खलनवष्टभ्य मुष्ट्या वंशयष्टिमतिक्रम्य किचिदन्तरं वामकरगृहीतवेवाभिरितरकरगृहीतखगलताभिरापदमुक्त वल कञ्चुकाभिः प्रतीहारस्थाननियुक्ताभिर्युवतीभिः
-
३२३
५
मुशायमानं मूलं यस्मितम् अतिनग पूर्वकायेन कथ्यमानं निवेद्यमानं दौर्बल्यं क्षीणत्वं यस्मिंस्तभू उल्लता प्रकटीमकता अविरलेन निरन्तरेणास्थिपटलेन कीकसनिचयेन स्थपुटितं नतोञ्जतं १० संस्थानमाकृतिर्यस्मिंस्तम्, अस्थानेऽयोग्यस्थाने पतनेन जनितं जनहासस्य लोकहसितस्य विजृम्मणं वृद्धिर्यस्मिंस्तम्, एकस्मिन्करे कळितो छः कमण्ड कुस्मिस्तम् इतरस्मिन् कमण्डलुरहिते करे हस्ते वितस्तस्य वलक्षपटेन शुक्लवस्त्रेण वेष्टितं परिवृतं शिखरमयं यस्य तस्य शिखरे निहितः स्थापितो हरितकुशानापल्लवादर्माणामापीडः समूहो यस्य तस्य वंशदण्डस्य उपरि निवेश्यमानावलम्ब्यमाना शरीरयस्मिस्तम्, स्पष्टुं यथा स्यात्तथा दृष्टानां कीकसानामस्यनामन्तराले निर्गता निःसृता याः हिरा नाड्य- १५ स्वासां संतानस्य समूहस्य सब्रह्मचारि सदशं तेन ब्रह्मसूत्रेण यज्ञोपवीतेन सीमन्तितं विमतं गात्रं शरीरं यस्मिंस्तम्, अपगतं दूरीभूतं मांसं पलं याम्यस्तथाभूता याः कृशाङ्गुल्यस्ताभ्यः परिच्यवमाना पतन्ती या पवित्रका स्मरणी तस्याः प्रत्यवस्थापन पुनः स्थिरीकरणे व्यात्रियमाणः पाणिर्हस्तो यस्मिस्तम्, प्रयागोन्मुखः: प्रस्थानोद्यताः प्राणा असवो यस्मिंस्तमित्र प्रेक्ष्यमाणं दृश्यमानं प्रेतेन मृतेन निर्विशेषः सदृशो यो वेषस्तं द घृतवान् ।
२१. एवमिति एवमनेन प्रकारंण आत्मनोऽपि स्वस्य अत्याहितमत्याश्चर्यम् आपादयितुं प्रापयितुं समर्थया दक्षया बार्द्धकावस्थया जरया वर्धितं कुतूहलं येषां तैर्वृद्धिंगत्कुनुकैः बालैः विहस्यमानः पदे परे स्थाने स्थाने परिस्खलन् पतन् मुश्या बद्धहस्तपुटेन वंशय वेणुदण्डिकाम् अवष्टभ्य गृहीत्वा fifeदन्तरं किमप्यन्तरालम् अतिक्रम्य वामकरेण सव्वहस्तेन गृहीतं तं देवं याभिस्तभिः इतरकरण सन्तरहस्तेन गृहीताना खड्गलता कृपाणवल्ली यामिस्वाभिः भाषादं पादमभिव्याप्य मुक्ता लम्बिता २५
२०
भाग शब्दायमान हो रहा था । अत्यन्त झुके हुए शरीर के पूर्व भागसे जिसमें दुर्बलता कही जा रही थी । प्रकट होतो हुई हड्डियोंके सघन समूहसे जिसमें समस्त शरीराकृति व्याप्त हो रही थी। अस्थान में गिरने से उत्पन्न मनुष्यों की हँसी से जो वृद्धिंगत हो रहा था। जिसमें एक हाथ में कमण्डलु धारण किया गया था। दूसरे हाथ में स्थित, सफेद व लिपटे हुए शिखर से युक्त तथा शिखरपर रखे हुए हरे-हरे कुशाओं के समूह से सहित बाँसके डण्डेपर जिसमें शरीर २० यष्टि रखी हुई थी। स्वरूप से दिखाई देनेवाली हड्डियों के बीच में निकली हुई नसोंके समूह के समान जनेऊ से जिसमें शरीर दो भागों में विभक्त-जैसा जान पड़ता था। मांसके नष्ट हो जाने से कृश अँगुलियोंसे छूटती हुई सुमरनीके ठीक करने में जहाँ हाथ चल रहा था और जिसमें प्राण प्रयाणके उन्मुख जैसे दिखाई देते थे ।
§ २१७. इस प्रकार अपने-आप के लिए भी आश्चर्य उत्पन्न करने में समर्थ वृद्धावस्था से ३५ बढ़ते हुए कुतूहलसे युक्त बालक जिनकी हँसी कर रहे थे और जो पद-पदपर गिर रहे थे ऐसे जीवन्धर स्वामी मुट्ठीसे लाठी पकड़ तथा कुछ अन्तर पार कर सुरमंजरीके उस भवन के