________________
नवमो लम्भः ६२१४. अथाभिनवपरिणयनपरिणतव्यलोकयवनिकान्तहितमनोभव रसानुभवकुतूहलया प्रियतमबलात्कारनोयमानपरिष्वङ्गपरिचुम्बनाभिमुख्यया प्रतिपादितरागहस्तपल्लवेन पञ्चशरेण मानैः शनैः सुरतसुखानुभवनसरणिमवतार्यमाणया विलासकलहसनिवासजङ्गमकमलिन्या कान्ति
किसलयितकायलतापितभुवननयननिर्माणफलया विमलया सह वर्धमानरोमाञ्चमञ्जरीकल्प्य५ मानसुरतदेवताराधनसुमनोदामकानि मौग्यविधीयमानलज्जापरिहियमाणाङ्गतरङ्गितप्रियतमराग
विलसितानि विच्छिन्नविशोर्णशेखरमाल्यकेसरपरागधूसरपर्यत्राणि परस्परपरिरम्भचुम्बनपौन
२१४. अथेति-अथ परिणयनानन्तरम् अभिनवपरिणयनेन नूतनविवाहेन परिणता परिप्राप्ता या पलीक्यवनिका लज्जावरणं तस्यामन्तहितस्तिरोहितो यो मनोमवः कामस्तस्य रसानुमवस्य रसोपमोगस्य
कुतूहलं विद्यते यस्यास्तया, प्रियतमस्य वल्लमस्य बलास्कारेण हठेन नीयमान प्राप्यमाणं परिष्वङ्गपरिचुम्ब१० नयोरालिङ्गनचुम्बनयोराभिमुख्यमानुकूल्यं यस्यास्तया, प्रतिपादितो दत्तो राग एवं हस्तपल्लवो येन
तथाभूतेन पञ्चशरेण कामेन शनैः शनै मन्दं मन्दं सुरतसुखानुमदनस्य संभोगसुखोपभोगस्य सरणि मार्गम् अवतायत इत्यतायमाणा तया समवगाशमानया विकास एवं कलहंसो विलासकलहंसो विभ्रमकादम्बस्तस्य निवासाय जङ्गमकमलिनी सञ्चरणशीलनलिनी तया कान्त्या दीप्त्या किमलयिता पल्लविता या कायलता
शरीरवल्ली तयार्पितं प्रदत्तं भुवनस्य जगतो नयननिर्माणफलं नेत्ररचनाप्रयोजनं यया या विमलया १५ तनाम्न्या पत्न्या सह. वर्धमाना समेघमामा या रोमाञ्चमारी पुलकावली तया कल्प्यमानानि रच्यमानानि
सुरतदेवताया: संभोगदेवताया आराधनाय सेवनाय सुमनोदामानि पुष्पमाल्यानि येषु तानि, मौग्ध्यन मूढस्वेन विधीयमाना क्रियमाणा या लज्जा तया परिहियमाणानि समाकृष्यमाणानि याम्यङ्गानि तैस्तरङ्गिनं वर्धित प्रियतमस्य वल्लभस्य रागविलसितानि रागच्चेष्टितानि येषु तानि, भादौ विच्छिन्नानि पश्चाद्विशीर्णानि
यानि शेखरमाल्यानि मौलिखजस्तेषां केसरपरागैः किन्जल्करजोभिधूसरी मलिनः पर्यतः शय्या येषु तानि, २० परसरमन्योऽन्य परिरम्मचुम्बनयोरालिङ्गनचुम्बनयोः पौनरुक्त्येन भूयोभूयः प्रवर्तनेन निरक्षरं यथा म्यात्तथा
--
६२१४. तदनन्तर जिसके कामरसके उपभोगका कुतुहल नूतन विवाह के कारण परिगत लज्जारूपी परदेके भीतर छिपा हुआ था, प्रियनमके बलात्कारसे जिसे आलिंगन और चुम्बनमें आभिमुख्य प्राप्त कराया जा रहा था, रागरूपी हस्तपल्लवका सहारा देनेवाला कामदेव जिसे धीरे-धीरे संभोग-सुख के अनुभवनके मार्गमें उतार रहा था, जो विलासरूपी कलहंसके रहने के लिए चलती-फिरती कमलिनी थी और कान्तिस पल्लवित शरीरलताके द्वारा जिसने संसारके लिए नेत्रों की रचनाका फल प्रदान किया था ऐसी बिमलाके साथ, बढ़ती हुई रोमांच मंजरीके द्वारा जिनमें संभोगरूपी देवताकी आराधनाके लिए पुष्पमालाएँ रची जा रही थी, मुग्धावस्थाके कारण की जानेवालो लज्जासे बचाये हुए अंगोंसे जिनमें प्रिय
तमकी रागचेष्टाएँ और भी अधिक बढ़ रही थीं, टूटकर बिखरे हुए सेहरेकी मालाओंकी केशर ३० और परागसे जिनमें पलंग धूसरित हो रहा था, तथा परस्परके आलिंगन और चुम्बनकी
बार-बार प्रवृत्तिसे जो चुपचाप प्रकट होनेवाली दोनोंकी अभिलाषाओंसे विशिष्ट थे ऐसे
१. लज्जा, इत्यर्थः, इति टि०।