________________
२१६. सुरमञ्जर्या वृत्तान्त: ]
नवमो लम्भः
३.१९
निरक्षर निवेद्यमानोभयाभिलाषविशिष्टानि सुरतचेष्टितान्यनुभूय रतिपरिश्रमपारवश्येन शयनतलप्रसारिताङ्गी विलुलितविरलविशेष कलेशपेशलललाटरेखामसक्कदा रेचितेभूषणारुणमन्थरपरिस्पन्दसुन्दर नयनेन्दीप रामनन्तरितताम्बूलरामारुणिभवणितानव रतग्रहणदशनच्छदामतुखेन प्रणयेन निजगमनमसहमानाम्, 'अलमलमतिसूत्रेण रस्तोर, पुनरनम्नविषयेण । अनुक्षण मागमिष्यामि' इत्याभाषमाण एव भवनान्निर्गत्यानुनगर मविरलवकुलै कदम्बचम्पकसहकारप्राये पुष्पोद्याने समासी- ५ नानामारभ्य शैशवादारचितपरिचयापयातपरस्पर रहस्यानां वयस्यानामाजगाम समीपम् ।
$ २१५. ततस्तमासक्तवल्लभाचरणलाक्षारसलोहितालकपल्लवोपरिभागमुपभोगायासनि
निवेद्यमाना सूच्यमाना य उभयोरभिलाषा ः संयोगवान्छास्तैर्विशिष्टानि सहितानि सुरतचेष्टितानि अनुभूय, रतौ संभोगे यः परिश्रमः खेदस्तस्य पारवश्येन पारतन्त्र्येण शयनतले शय्यापृष्ठे प्रसारितम यस्यास्ताम्, विलुलिताः परिवृक्ष अत एव विरलाः सान्तरा ये विशेषकलेशास्तिलकांशास्तैः पेशला मनोहरा ललाटरेखा १० निटिललेखा यस्यास्ताम्र, असद् वारं वारं यद् आरेचितं तिर्यगवङोकनं तदेव भूषणं ययोस्तथाभूतं अरुणे रमन्थरपरिन्दे मन्दमन्दसंचारयुक्त सुन्दरनयनेन्दीवरे रमणीय लोचनोत्पले यस्यास्ताम्, अनन्तरितsनाच्छादितस्ताम्बूलगो येन तथाभूतो योऽरुणिमा कौहित्यं तेन वर्णितं प्रकटितमनवरतग्रहणं सततर्दशनं यस्य तथाभूतो दशनच्छद ओली यस्यास्ताम्, अनुच्छेन विपुलेन प्रगयेन स्नेहेन निजगमनं स्वप्रयाणम् असहमानाम्, 'हे रम्भोरु ! मोचोरु पुनर्भूयोऽनागमनं विषयो यस्य तथाभूतेन अविस्वम्भेणाविश्वासेन १५ अलमलं व्यर्थं व्यर्थम् । अनुक्षणं क्षणानन्तरमेवागमिष्यामि' इतीत्थम् आभाषमाण एवं कथयन्नेव मवनाद् प्रासादान् निर्गत्य निःसम्य अनुनगरं नगरसमीपे अविरला निरन्तर वकुलकदम्बचम्पकसहकाराः केसरनोपचाम्पेयातिसौरभाम्राः प्रायः यस्मिंस्तस्मिन् पुष्पोद्याने कुसुमारामे समासीनानामुपविष्टानां शैशवाद बाल्याद् आरभ्य आरचितेन परिचयेनापयातं दूरीभूतं परस्पररहस्थं येषां तेषां वयस्यानां सहचराणां समीपं पार्थमाजगाम ।
२१५. तत इति -- ततस्तदनन्तरम् आसकेन संलग्नेन वल्लभाचरणका क्षारसेन प्रियावादयावरसेन लोहितो रक्तवर्णीकृतोऽलकपल्लवानां चूर्ण कुन्तल किसलयानामुपरिभागो यस्य तथाभूतम्,
२०
संभोग सुखोंका अनुभव कर, उपभोग सम्बन्धी परिश्रमको परवशतासे जो शय्यातल पर शरीर - को फैलाकर पड़ी थी, जिसके ललाटको रेखा पुंछ जानेसे विरल-विरल दिखनेवाले तिलकके अंशोंसे सुन्दर थी, बार-बार ठीक किये हुए कर्णाभरणसे लाल एवं मन्द मन्द संचारसे जिसके २५ नेत्ररूपी नील कमल अत्यन्त सुन्दर थे, पानको लालीको प्रकट करनेवाली लालिमासे जिसके ओठका निरन्तर दंशन सूचित हो रहा था और जो बहुत भारी स्नेहके कारण अपने गमनको सहन नहीं कर रही थी ऐसी विमलासे जीवन्धरकुमार बोले कि 'हे कदलीके समान जाँघोंसे सुशोभित प्रिये ! पुनः न आनेके विषयको लेकर जो तुम्हें अविश्वास हो रहा है वह व्यर्थ है । मैं अभी हाल आ जाऊँगा।' इस प्रकार कहते-कहते वे महलसे निकलकर नगर के समीप जिसमें ३० अधिकांश मौलश्री, कदम्ब, चम्पा और आम के वृक्ष निरन्तर लग रहे थे ऐसे फूलोंके उपवन में बैठे हुए उन मित्रों के पास जा पहुँचे जिनके कि बचपन से ही लेकर उत्पन्न परिचय के कारण परस्परका रहस्य दूर हो चुका था अर्थात् परिचयकी अधिकता के कारण जिनके परस्पर छिपाने योग्य कोई बात बाकी नहीं रह गयी थी ।
५
1
६२१५. तदनन्तर जिनके चूर्ण कुन्तलरूपी पल्लवोंका उपरितन भाग आसक्त वल्लभाके ३५
१. म० असकृदाचरित । २. क० ख० वकुलकदलकदम्ब । ३. म० ततश्च ।