________________
- वृत्तान्तः]
अटमो करमा न्तरमुज्झित्य' इत्युपच्छन्दनपूर्वकमदृष्टपूर्वसंविधया विधिवद्विसृष्टामलनेपथ्योज्ज्वलां विमलाभिधानां तां कन्यकां परिणिन्ये ।
६२.३. श्रीमद्रादीमसिंहसूरिविरचितं गद्यचिन्तामणौ
विमलालम्भो नाम अष्टमो लम्भः ।
भाग्याधिक ! भवान् परिणामान्तरमन्यममित्रायम् उज्झित्वा त्यक्त्वा' इतीत्थम् उपच्छन्दनं प्रार्थनं पूर्व ५ यस्मिस्तद्यथा स्यात्तथा अपूर्वसंविधया मालोकितपूर्वसामप्रथा विधिवत् यथाविधि विसृष्टां दसाम् अमळनेपथ्येन निर्मलवेपेणोज्ज्वला देदीप्यमानां विमलाभिधानां विमलानामधतीं तो कन्यको पतिवरां परिणिन्ये उदवोट ।
६२१३. इति श्रीमदादीमसिंहसूरिविरचिते गद्यचिन्तामणौ विमलालम्भो नामाष्टमो लामः ।
विवाहें।" इस प्रकार प्रार्थनापूर्वक जो कभी पहले देखने में नहीं आयी ऐसो दहेज-सामग्रीके १० साथ विधिके अनुसार दो हुई, निर्मल वेष-भूषासे उज्ज्वल विमला नामक उस कन्याको जीवन्धरकुमारने स्वीकृत किया।
६ २१३. इस प्रकार श्रीमद्वादीमसिंह सूरिके द्वारा विरचित गचिन्तामणिमें बिमलालम्भ
(चिमलाकी प्राप्तिका वर्णन करनेवाला) आठवाँ लम्भ समाप्त हुआ ॥८॥