________________
hi
-
-
-मानुत्तान्तः ]
अटमो लम्मः तिः स्तनितेन समममृतमित्र परिदेवनेन सह देवस्य वृत्तान्तमपि यथावृत्तं जगदभिवृद्धये प्रकटयामास । वयं तु पुनरिदंतया विदितदेवोदन्ताः (कन्दलितानन्दकन्दा:) 'कथमन्यदुपक्रान्तमपदापतितम् ! अहो धन्या वयमद्य संजाताः !' इत्यन्योन्यस्य मुखमीक्षमाणाः 'क्षोणी चाभवदमधोना । कोनाशमपि काष्ठाङ्गार काष्ठमिवाशुशुक्षणिराशु भस्मसात्करिष्यामः' इति वदन्तः परस्परं तां धिकृ.तां धैर्येण , हुंकृतामहंकारेण, भत्सिता भाग्येन, धर्षितां प्रहर्षण, विस्मृतां ५ स्मितेन, वञ्चितां विवेकेन, सजुगुप्सा स्त्रीजन्मनि, सापलापां पुण्येषु, सक्रोधां वेधसि, सलज्जां
जीवितव्ये, सत्रासां पुत्रलाभे, दर्शितदुरवस्थां देवीम् 'देवि' मा भैषोरेबम् । न मारितः स १ कुमारः। किंतु मारयितुमभीष्टोऽयं केनापि विशिष्टेनास्मद्दिष्ट्या तत्क्षण एवं संरक्षित: क्यापि क्षिती सु-वेनास्ते । तद्दर्शनास्थया प्रस्थिता वयमप्युपस्थास्यामहे चाद्यश्वस्तमवश्यम् । देवि, भनुभवन्ती इयम् अखिलजगदम्बिका निखिलजगन्माता तदानीं तस्मिन् काले अम्बुमुचा मेघानां पतिः १० स्तनितेन गजितेन समम् अमृतमिव पीयूषमिव परिदेवनेन विलापेन सह देवस्य भवतो वृत्तान्तमपि यथावृतं जगदभिवृद्धये लोककल्याणाय प्रकटयामास । वयं तु पुनरिदतय। अनेन प्रकारेण विदितदंबोदन्ता ज्ञातमववृत्तान्ताः कथम् अन्यद् उपकान प्रारब्धम् अन्यद् भापतितं प्राप्तम् । अहो अच वयं धन्या भाग्यशालिनः संजाताः' । इतीत्यम् अन्योऽन्यस्य परस्परस्य मुखं वदनम् ईक्षमाणाः पश्यन्तः क्षोणी च पृथिवी चास्मदीना मदायत्त अमवत् । कीनाशं यमनुल्यमपि काष्टाङ्गार काष्टमिन्धनम् आशुशुक्षणिरिव भस्म- १५ सारकरिष्यामो वक्ष्याम' इति परस्परं वदाः कथयन्तो धैर्येण त्या धिकृतां तिरस्कृताम्, अहंकारण गवण हुंकृतामनादृताम्, भाग्येन देवेन भरिस्तो तर्जिताम्, प्रहर्षेण प्रमादेन धर्थिताम् अप्रगस्मिताम्, अपभागिर स्मितेन मन्दहास्यं न विस्मृतामुपेक्षिताम्, विवेकेन वञ्चितां प्रतारिता, स्त्रीजन्मनि जायाजनुषि सजुगुप्सा सणां, पुणेषु सुकृतेषु सापसापाममात्र सहिता, वेधसि ब्रह्मणि सकोर्धा सकोपाम, जीवितव्ये जीवन सलमा सग्रपा, पुत्रलाभे सन्त्रासां समयां, दर्शिता दुरवस्था दुर्दशा यया तां देवीं जगन्मातरं 'देवि ! २० एत्रमनेन प्रकारेण माभैषामयं मा कुरु । स मारो न मारितः किन्तु मारयितुं घातयितुम् भीष्टोऽभिप्रेत: अयं जीवकः केनाप्यविज्ञान विशिष्टेन सस्वेन भस्मदिष्टया मदाम्येन तत्क्षण एव तत्काल एव संरक्षितः संत्रातः कापि कुत्राप्यस्मदविज्ञासाय क्षितौ पृथिव्यां सुखेनास्ते विद्यते । तस्य जोवकस्य दर्शनं समवलोकनं हुई इस समस्त जगत्की माताने उस समय जिस प्रकार मेघोंकी पंक्ति गर्जना के साथ-साथ अमृत-जलको प्रकट करती है, उसी प्रकार विलापके साथ-साथ आपका वृत्तान्त भी जैसा २५ कुछ हुआ था जगत के कल्याणके लिए प्रकट किया था। इस तरह जिन्होंने आपका वृत्तान्त जान लिया था, जिनके मानन्दका कन्द-कन्दलित-अंकुरित हो रहा था, कुछ प्रारम्भ किया
और कुछ आ प्राप्त हुआ। अहो ! आज हम लोग धन्य हुए' इस प्रकार जो परस्पर एक-दूसरेका मुख देख रहे थे तथा पृथिवी हमारे आधीन हो गयी, काष्टांगार यम भी हो जाये तो भी हम लोग उसे काष्टको अग्नि के समान भस्म कर देगे, इस प्रकार जो परम्पर कह रहे थे ऐसे हम ३० लोगाने धैर्वसे धिकृत, अहंकारसे हुंकृत, भाग्यसे तिरस्कृत, प्रकृष्ट हर्षसे अपमानित, मुसकानसे मुलायो हुई, विवेकसे वंचित, स्वीपर्याय में ग्लानिसे सहित, पुण्यमें अपलापसे युक्त, विधातापर क्रोधसे सहित, जीवनमें लज्जासे युक्त, पुत्रके लाभमें भयसे युक्त, एवं अपनी दुर्दशाको दिखानेवाली उस जगन्मानाको हमलोगोंने आश्वासन दिया कि 'हे देवि ! इस तरह डरो मत । वह कुमार मारा नहीं गया है। मारे जाने के लिए इष्ट था किन्तु हम लोगोंके ३५ भाग्यसे किसी विशिष्ट पुरुषने उसकी उसी क्षण रक्षा कर लो। अब वह पृथिवीपर कहीं
१. म० 'कन्दलितानन्दकन्दाः' इत्यधिकः पाटो विद्यते । २ का बसि । बसि पाठान्तरमिति टि० ।