________________
गचिन्तामणिः
[२०८ जीवंधरस्यत्वं च द्रागेव द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्व्यथां कथमपि लघयन्तः पुनरल घुस्नेहमापृच्छय ततो गन्छतः सौरभेयीहरणच्छलेन निजश्रीपादच्छायां चितवन्तः' इति ।
5२०८. एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिविजयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनम्य जननी किमिदानों यावज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम् ।' इति साकूतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठी
किशोर इव सत्वरमुत्तिष्ठन्महीपृष्ठादनुधावदवरजवयस्यै रमा सरभसम्पसृत्य संबन्धिगृहं कथंतस्यास्था श्रद्धा तया स्थिताः प्रयाता वयमपि च अद्यश्वः संनिकटकाल इत्यर्थः तमवश्यम् उपस्थास्यामहे
प्रास्यामः । देवि ! मानः । त्वं च त्वमपि द्वागव शोघ्रमेव द्रक्ष्यसि हरछल्यं मनःशल्यं त्यक्ष्यसि च यता १० यस्मात्कारणात, ते पुत्रो जीवको हल यानायासेन निजामिनमपि शत्रुमपि हत्या भुवं मोक्ष्यसि पालयिष्यसि
इत्येवं चास्यथा चेतस्था व भृशमत्यर्थम् आश्वास्य सान्त्वयित्वा तद्व्यथां तदीयपीडां कथमपि छधयन्तो लम्वी कुर्वन्तः पुनः अलघुः स्नेहो यस्मिन् कर्मणि यथा स्यात्त या आपृच्छय पृष्ट्वा ततस्तापसाश्रमाद् गच्छन्त; सौरभेयीनां गवां हरणच्छलेन हरणब्याजेन निजस्य भवतः श्रीपादयोः श्री वरणयोइछायां श्रितवन्तः प्राप्तवन्त इति ।
६२०८. एवमिति-विकस्वरं देदीप्यमानं मुखं यस्य तथाभूत तस्मिन् पद्ममुख तन्नामसुहृदि एवं ब्याहरत्येव कथयस्व चीता बिनष्टा मुखस्य वस्त्रस्य कान्तिदीप्तियस्य तथाभूतोऽयं विजयानन्दनी जीबंधो 'हन्त हन्त दुःखातिशयं द्विरुक्तिः, अस्य हतकस्याधमस्य जनस्य जननी माता किम् इदानीं यावत् अद्य पर्यन्तं जीवति ? जीवताममृतानां जनानां जगति किं नाम न श्राव्यं श्रोतुं योग्यं श्रोतव्यमाकणयितव्यम् ।' इनि साकृत साभिप्रायं सानुतापं सपश्चात्तापं सकौतुकं सकुतूहलं व वदन् कण्ठोमा ५५मुक्ता मातृदर्शनस्य जनन्यवलोकनस्योत्कण्ठा समुत्सुकता येन तथाभूतः कण्ठीरवकिशोर इव मृगेन्द्र माणवक इव सत्वरं शीघ्रं महोपृष्ठाद् भूतळात् उत्तिष्ठन् अवरजाश्च वयस्यास्यवरजवयस्या लघुसहोदरसहचरा अनुधावन्तः पश्चाद्वजन्ती येवरजवयस्यास्तैः अमा साधं सरभसं सवेगं संबन्धिगृह श्वसुरगृहम् उपसृत्य सुखसे विद्यमान है। उसी कुमार के दर्शनकी श्रद्धासे हम लोग भी चले हैं और आजकल में
अवश्य ही उसके पास उपस्थित हो जायेंगे । हे देवि ! तुम शीघ्र हो उन्हें देखोगी और २५ हृदयको शल्य छोड़ोगी क्योंकि तुम्हारा पुत्र अनायास ही अपने शत्रुको नष्ट कर पृथिवीका
पालन करेगा' इस प्रकार तथा अन्य प्रकारसे अत्यन्त आश्वासन देकर उसकी पीड़ाको हम लोगोंने किसी तरह शान्त किया और तदनन्तर बहुत भारी स्नेहसे पूछकर वहाँसे चलते हुए हम लोग गायोंके अपहरणके यहाने आत्मलक्ष्मीके चरणोंकी छायाको प्राप्त हुए हैंआपके समीप आये है।
६२०८. प्रफुल्ल मुखको धारण करनेवाला पद्मास्य इस प्रकार कह ही रहा था कि जीवन्धरकुमारके मुखकी कान्ति फीकी पड़ गयी। ये खास चेष्टाओं, पश्चात्ताप और कौतुकके साथ कहने लगे कि 'हप-हर्ष, इस अधम नरकी माता क्या अबतक जीवित है ? संसारमें जीवित रहनेवाले प्राणियोंको क्या नहीं सुनने को प्राप्त होता है ?' उन्होंने अपने कण्ठसे
माताके दर्शनकी उत्कण्ठा प्रकट की और सिंहके बच्चे के समान शीघ्र ही पृथिवीतलसे उठ१५ कर पीछे-पीछे दौड़नेवाले छोटे भाई तथा मित्रोंके साथ सम्बन्धीके घर जाकर किसी तरह
१ क. 'कण्ठोक्त' पदं नास्ति ।