________________
३०६
गयविन्
[ २०६ २०७ जीवंधरस्य
यूयं क्वत्याः । ' इत्यत्यादरमनुयुक्ता वयमत्र प्रत्युत्तरमुदीरयितुमुपक्रम्य 'देवि, वयममी राजपुरीवास्तव्यवेश्यपति सूनोर्दीन जीवजीवातोर्जीवककुमारस्य सुहृदः किल । अस्मद्दुष्कृतबलेन कृतघ्नप्रष्ठः काष्ठाङ्गारो नाम राजापसदः कदाचिदमुत्य पराक्रमममृष्यन्केनापि दोषमिषेण कुमारमेनं मारयितुम् -' इत्येतावदवोचामहि । तायता तद्देव्याः संजातामापदमिरंमदाविद्वयोरिवेत्थ - ५ मितिनक्तुमिदानीमपि न जानीमहे |
२०७ पुनरतिप्रलाप तुमुलोपस्थित सत्रासतापसपत्नीपरीतोपकण्ठमाकन्दविशीर्यमाणकण्ठमालोकनोत्कण्ठमानवटुपे कमत्युत्कटकोलाहलपलायमानपर्णशालाङ्गणकुरङ्गगण मतिकरुण रोदननिदानप्रश्नैकतानमुनिवृन्दं च तदमन्दव्यसनमनुभवन्तोय मखिलजगदम्बिका तदानीमम्बुमुचां
.
-
व्यलोकथाम | पुनरनन्तरं दयाया जननी तथा कारुण्योत्पादिकया अनया मान्या माननीयाः ! यूयं क्वत्याः १० क्वमवा!' 'अमेक्कनस्त्रेभ्य एव' इति व्यम् इतीत्धम् अत्यादरं प्रभू सन्मानपूर्वम् अनुयुक्ताः पृष्टा वयम् अत्र विषये प्रत्युत्तरम् उदीरयितुम् उपक्रम्य प्रारम्य 'देवि ! स्वामिनि ! वयममी सर्व राजपुरीवास्तव्यास वैश्यपतिश्चेति तथा राजपुरीनिवासिगन्धोत्कटस्तस्य सूनोः पुत्रस्य दीनजीवानां जीवातो रक्षकस्य जीवककुमारस्य सुहृदो मित्राणि किलेति वाक्यालंकारे । अस्माकं दुष्कृतस्य पापस्य वलं तेन कृतघ्नप्रष्टः कृतघ्नश्रेष्ठः काष्टाङ्गारो नाम राजा सदा नृपाधमः कदाचित् अमुल्य जीवककुमारस्य पराक्रमम् अमृष्यन् असहमान: १५ केनापि दोषमिषेणापराधव्याजेन एनं कुमारं मारयितुम् - इत्येतावद् इतिपर्यन्तमेव अवोचामहि अगादिर | तावता तावकथनेनैव संजातां समुत्पत्न्नाम् इरंमदेव मेघज्योतिषा वज्रेणेति यावत् आविद्धः प्रहृतः शरज परस्तस्यैव आपदमापत्तिम् इदानीमपि साम्प्रतमणि 'इत्यमितिप्रकारां, इति वक्तुं कथयितुं न जानीमहे ।
२००. पुनरिति पुनरनन्तरम् अतिप्रलापस्य ती विलापस्य तुमुलेन कलकलशब्दातिरेकेणी२० पस्थिता निकटं प्राप्ता यास्तापसपन्यस्तापस्यस्ताभिः परीतो व्याप्त उपकण्ठः पार्श्वप्रदेशो यस्मिंस्तत् आक्रन्देन रोदनध्वनिना विशीर्यमाणः को गो यस्मिंस्तत्, भालोकनाय दर्शनायोत्कण्ठमानः समुत्सुकीभवन् बटुपेटको बालसमूहो यस्मिंस्तत्, अत्युत्कटकोलाहले तीव्रतरकलकलशब्देन पलायमाना धावमाना
शालाको नाङ्गस्य कुरङ्गगणा हरिणसमूहा यस्मिंस्तत्, अतिकरुणं यत् रोदनं तस्य निदानस्य प्रमुख निमित्तस्य प्रश्ने प्रच्छने एकतानः संलग्नो मुनिवृन्दो यस्मिंस्तथाभूतं तद् श्रमन्दव्यसनं विपुलकष्टम् २४ होने का गौरव दिखला रही थी । दयाको उत्पन्न करनेवाली उस जगन्माताने बड़े आदर के साथ हम लोगों से पूछा कि हे माननीय जनो ! तुम सब कहाँ के हो ? प्रत्युत्तर देने के लिए तत्पर हो हम लोगोंने कहा कि हे देवि ! हम लोग राजपुरीमें रहनेवाले वैश्यपति के पुत्र एवं दीन मनुष्यों को जीवित करनेके लिए अमृतस्वरूप जीवन्धरकुमार के मित्र हैं। हमारे पापकी प्रबलतासे कृतनों में श्रेष्ठ काष्ठशंगार नामका तोच राजा किसी समय उसके पराक्रमको ३० सहन न करता हुआ किसी दोषके बहाने इसे मारने के लिए बस हम इतना ही कह सके बिजली थे कि उतने ही से उस देवी को वसे ताड़ित अजगर के समान जो दुःख हुआ था उसे हम आज भी कहना नहीं जानते ।
§ २०७. तदनन्तर अत्यधिक प्रलाप के जोरदार शब्द से पास आयी हुई भयभीत मुनिपत्नियों से जिसमें समीक्का स्थान घिर गया था, रोनेके शब्दसे जिसमें गला फट गया था, ६५. जहाँ बच्चों के समूह देखनेके लिए उत्कण्ठित हो रहे थे, अत्यधिक कोलाहलके कारण जहाँ पर्णशालाओंके आँगनों में विद्यमान हरिणोंक समूह भाग रहा था और जिसमें मुनियोंका समूह अत्यन्त कम रोनेका कारण पूछने में तन्मय था ऐसे बहुत भारी कष्टका अनुभव करती