________________
अष्टमो लम्मः
३०५
सरायथापुर्ये निदानम् ।' इति संशयानस्तत्परीक्षणाय दत्तक्षणः क्वचिद्रहस्योद्देशे वयस्यान्पप्रच्छध्यमिहागच्छन्त; केन पथा समायाताः । कानि वा वर्मनि कौतुकास्पदानि पदानि दृष्टानि ।' इति ।
F२०६ तथा पृष्टानां वयस्यप्रष्ठोऽयं प्रदर्शितप्रथयोत्कर्षों व्याहार्षीदेवं हर्षोत्फुल्लमखः पद्ममुखः -- 'देव, देवस्यान्वेषणाय वयमश्वीयपणायि नामवलम्ब्य धुरं राजपूर्या विनिम्त्य ५ । विवतुरवासरैः कुभुमामोदवासितहरिन्मण्डलं दण्डित कुसुमकोदण्डं दण्डकारण्यान्तर्गतं कमपि तापसाश्रममध्वश्नमादाश्रित्य तत्रत्यानशेषानपि विशेषान्पश्यन्तः क्वचिदपश्याम नश्यद्भुषामपि भूम्ना देहसौन्दर्यस्य दर्शितदेवमात गौरवां कामपि जगन्मातरम् । पुन रनया दयाजनन्या 'मान्याः, भवगता ज्ञाता। स्विद् अथवा अमीषा मित्राणां बहुमतेर्बहुसम्मानस्य आयथापुर्ये पूर्व भिन्नत्वे अन्यत किं निदान कारणम्' इति संशयानः संशयं कुर्वाण: तत्परीक्षणाय तत्परीक्षार्थ दत्तक्षणो दत्तावसरः सन् क्वचिद्र १० इस्पोहेश्ये विजनस्थाने वयस्याम्पप्रच्छ—'इहान नगर्यामागच्छन्तो यूयं केन पथा केन मार्गेण समायाताः समागताः । कान वा किन्नामधेयानि वा वर्मनि माग कौतुकास्पदानि कतहलस्थानानि पदानि स्थानानि दृष्टानि विलोकितानि ।' इति ।
२०६. तथेति -तथा पूर्वोकप्रकारेण पृष्टानामनुयुनानां वयस्यानां मध्ये वयस्य प्रष्टोऽयं सहयोऽयं प्रदर्शितः प्रकटितः प्रधयोत्कर्षो विनयोत्कर्षों येन तथाभूतो हर्षोत्कुलं मुखं यस्य तथाभूतश्च ११ पर पद्ममुख एवं वक्ष्यमाणप्रकारेण न्याहार्षात जगाद-'देव । हे स्वामिन् । देवस्य भवतोऽन्वेषणाय गवेषणाय वयम् अश्वीपणायिनी हय समूहव्यापारिणाम् धुरमयं सहयायित्वमिति यावत् अवलम्त्य समाश्रित्य राजपुर्या विनिगत्य अयो वा चस्वारो वा त्रिचतुरास्ते च तं वासराच दिवसाश्च तैः कुसुमानां पुष्पाणामामोदेन सौगन्ध्येन वासितं सुरभितं हरिन्मण्डलं दिङ्मगडलं यस्मिस्तम्, दण्डितोऽपमानितः कुमुम मोदण्डः कामो यस्मिस्तम्, दण्डकारण्यान्तर्गतं दण्डकवनमध्यस्थितं कमरि तापसाश्रमं तपस्वितपोवनम् २० अश्वश्रमान्मार्गश्रमात् आश्रित्य तत्यान् तग्रमवान् अशेषानपि निखिलानपि विशेषान् दर्शनीय पदार्थान् पश्यन्तो विलोकमाना वयं कचित् नश्यद्भुषामपि भूषणरहितामपि देहसौन्दर्यस्थ कायकामनीयकस्य भूम्ना बाहुल्येन दर्शितं प्रकटितं देवमातुदेव ननन्या गौरवं यया तथाभूतां कामपि जगन्मातरं जगजननोम् अपश्याम
अपेक्षा जो विशेषता आयी है. उसमें कोई दूसरा ही कारण है ?' इस प्रकारका संशय करते हुए उन्होंने उसकी जाँच करने के लिए समय दिया और किसी एकान्त स्थानमें मित्रोंसे । पूछा कि 'यहाँ आते हुए तुम लोग किस मार्गसे आये हो ? और मार्ग में कौन-कौन कौतुक के स्थान तुमने देखे हैं ?'
२०६. इस प्रकार पूछे हुए मित्रों में जो श्रेष्ठ था, जो विनयके उत्तर्पको दिखला रहा था तथा हर्षसे जिसका मुख विकसित हो रहा था ऐसे पद्ममुखने इस प्रकार कहा-हे देव ! आपको खोजने के लिए हम लोग घोड़े वेचनेवाले लोगोंका भार धारण कर राज पुरीस निकले ३० और तीन चार दिनमें दण्डकवनके अन्तर्गत किसी उस तापसोंके आश्रम में जा पहुँचे जहाँका दिङमण्डल फूलोंकी सुगन्धिसे सुवासित हो रहा था और कामदेव जहाँ दण्डको प्राप्त था। वहाँकी समस्त विशेषताओंको देखते हुए हम लोगोंने कहीं किसी ऐसी जगन्माताको देखा जो भपणोंसे रहित होनेपर भी शारीरिक सौन्द यकी अधिकतासे आपकी माता
१. पणायिनाम्-व्यापारिणाम् ।