________________
.
me
पचिन्तामणि
[२०४-२०५ गोहरण - पवित्रकुमारः । सखायश्चासन्सौख्यातिशयेन तदभ्याशप्रवेशलब्धेन सनिमेषा अनिमेषाः।
२०५. अथास्मिन्सौरभेयोगवेषिणि सुदर्शनसुहृदि, सुहृदामुपलम्भादेघान्वेषिणि मणिलाभादिव स्फीतमदि, वनमतीत्य मिश्रपेटकेन लालाटिकरप्यमा हेमाभरीमवगाह्य नागरिकम नयनसुमनोजलीन्ग्राहं ग्राहं निजगृहमोयुषि 'मुषितोसाश्चोरखदमी कारागृहे किं न निगल५ नीयाः ।' इति लालबन्तोमपन्दप्रेमान्धां सगन्धा कनकमालामिब कनकमालामतिलोकबान्धव
संबन्धिसमाजं च समालोक्य चरितार्थीभवति वयस्यसार्थे, कदाचिदयं सुदर्शनमित्र: स्व. मित्राणामतिमात्रबहुमत्याः कोऽत्र हेतुः । अस्मदीयक्ष त्रता किमवगता । किस्विदन्यदमोषां बहुभ
-
२०
आन्मानमिव मित्रलोकं वयस्यवृन्दम् अवलोकयन् पश्यन् सहम्राशस्य प्रकार इति बहुसहस्राक्षः सहस्रलोचन
इन्द्र इति यावत् । सहायश्च पास्मभृतयः वयस्थाः तदम्बाशे जधिरसमीपे प्रदेशस्तेन लब्धेन प्राप्तेन १. सौख्यातिशयेन सौख्याधिक्येन सनिर्मषाः पक्षमपातसहिता अपि अनिमेषाः परमपातरहिताः पक्षे देवा आसन् ।
६२०५. अथेति-~-अथ मित्रोपलव्ध्यनन्तरम् सौरभेयोगवेषीणि गोधनान्वेषणकारि अस्मिन् ' सुदर्शनसुहृदि यक्षेन्द्रमित्रे जीवधरे सुहृदां पद्मास्यादीनां मित्राणाम् उपळम्भात्प्राप्तः एधान्डषिणि काष्ठ
गघिणि मणिलाभादिव रत्नोपलस्भादिव स्फीत भुदि विस्तृतहर्षे सति, वनमतीत्य कानन मतिक्रम्य मित्रपेटकेन १५ सुहृत्समूहन ललाटं पश्यन्तीति लाकाटिका सेवकास्तैरपि अमा साधं हेमामपुरी हदमित्रराजधानीम् प्रवगाह्म
प्रविश्य नागरिकाणां पौराणां नयनान्येव सुमनोऽअल यः पुष्पाञ्जलयस्तान् ग्राहं ग्राहं गृहीत्वा गृहीस्वा निजगृहं स्वभवनम् ईयुषि प्राप्तवति सति, "मुषितोस्रा अपहतगोधना, अमी चोरवत्तकरवत् कारागृहे किं न निगलनीया निगहनीयाः' इति लाल यन्ती स्नेहं प्रदर्शयन्तीम् अमन्दप्रेम्णा प्रचुरप्रीस्यान्धा ताम्, सगन्धा ससौरमाम् कनकमालामिव सुवर्णस्रजमिव, कनकमाला जीवंधरजायाम् भतिलोकचासौ बान्धवश्रेत्यतिलोकबान्धवः श्रेष्ठबन्धु पंधरस्तस्य संबन्धिनां समाजः समूहस्तं च समालोक्य दृष्ट्वा घयस्यसाथै मिन्नसमूहे चरितार्थी भवति सकल प्रयासे सति कदाधिज्जातुचित् सुदर्शनो मित्रं यस्य स सुदर्शनमित्रो जीपंधरः 'स्वमित्राणामात्मसुहृदाम् अत्र मम विषये अतिमात्रबहुमत्या असिसन्मानस्य को हेतुः किं कारणं पूर्वापेक्षया मा प्रत्येषा मति सन्मानदर्शने किं निमित्तमिति भावः। अस्मदीयक्षत्रता मम राजपुत्रता किम्
अनेक प्रकारसे विभक्त अपने-आपके समान मित्रजनोंको देखते हुए जीवन्धरकुमार अनेक २५ हजार नेत्रों के धारक हो गये अर्थात् वे समस्त मित्रों को एक साथ देखने लगे। जीवन्धर
कुमारके समीप प्रवेश पानेसे प्राप्त अत्यधिक सुखसे मित्रगण दिमकारसहित होनेपर टिमकारसे रहित हो गये।
६२०५. अथानन्तर गायोंकी खोज करनेवाले जीवन्धरकुमारको मित्रों की प्राप्ति होनेसे इतना अधिक हर्प हुआ जितना कि लकड़ियों की खोज करनेवाले किसी मनुष्यको मणिके ३० मिल जानेसे होता है। वनको उल्लंघ कर मित्रसमूह तथा सेवक जनों के साथ जब जीवन्धर
कुमार नागरिक जनोंके नेत्ररूपी पुष्पांजलिको ग्रहण करते हुए अपने घर पहुँचे तब गायों को चुरानेवाले इन लोगों को चोरों के समान कारागृह में क्यों नहीं बेड़ियोंसे बद्ध किया जाय' इस प्रकार कहती हुई, बहुत भारी प्रेमसे अन्धी एवं सुगन्धिसहित सुवर्णमालाके समान
कनकमालाको और जीवन्धरकुमारके सम्बन्धी जनोंको देखकर मित्रोंका समूह कृतकृत्य ३y हो गया। किसी समय जीवन्धरकुमारको संशय हुआ कि हमारे मित्र पहलेकी अपेक्षा
अत्यधिक सन्मान करने लगे हैं सो इसमें क्या कारण हो सकता है ? क्या इन लोगोंको हमारा क्षत्रियपना ज्ञात हो गया है. ? अथवा इन लोगोंके अत्यधिक सन्मानमें पहलेको