________________
विभवनप्रवेशः] अश्मी लम्भः
३०१ जमुखनिवर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रचावितपरिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन । समं निजगृहमभ्यवर्तत ।
२०२. अथ विदित जीवंधरनन्दाढयसौभ्रात्रैर्दढमित्रमहाराजप्रभृतिसंबन्धिभिः सानुबन्यमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वराहतां गतेषु यहत्सु वासरेषु सर्वेष्वपि, कदाचित् 'उर्वोतलमतिचपलचरणतलाभिघातेन दलयन्तः सद्यःसमुत्खातहेति जातधौतधारादर्शन- ५ मात्रत्रस्यदाभोराः केचन वोराः कुतोऽपि समागत्य निहत्य च प्रतोपगामिनः कति चन गोभिमोऽपि गोधनमवस्कन्ध क्वापि गताः' इति गदापल्लवगुच्छप्रणधिपाणिपल्लवा दल्लवा भृशं गवळी घरावल्लभस्य द्वारि स्थिताश्चु क्रुशुः । वीर्यशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वमुपश्रुत्य
वमया निजशोकानलस्य स्वकीयशोकवर्गला ताम् अवरजमुखस्य कनिष्ठदनस्य निवणनं दर्शनं तेन सद्वचनस्य तदीयवाण्याः समाकर्णनेन च शमयन् शान्तं कुर्वन् तूर्णप्रधावितेन शीसगागर्तन परिजनेन १० दतः पाणिर्यस्य तथाभूतः सन् उत्थाय तदु देशात् तत्स्थानान् अनुजेन कनिष्टेन समं निजगृहम् अभ्यवतत संमुखोऽभवत्।
६२८२. अथेति-अथानन्तरं विदितं ज्ञान जाधरनन्दाययोः सौभानं यस्तैः दृढमित्रमहाराजप्रभुतयश्च ते संबन्धिनश्च तैः सानुबन्धं ससत्कारम् अभिनन्द्यमानेन प्रशस्यमानेन कनीयसा लधुसहोदरेण अम्वितस्य सहितस्य कनकमालावरस्य जीवंधरस्य वराहता जामातृयोग्यतां गतेषु प्राप्पु - सर्वेष्वपि वासरंषु १५ बहत्सु गच्छासु ससु कदाचित् 'अति चपलैरतिश यचन्चलेश्वरणतलैः पादतलैरमिधातन तापिनेन उर्वीतलं पृथिवीपृष्ठं दल यन्तः खण्डयन्न: सधो झगिति समुरखातस्योन्नमिनस्य इतिजातस्य शस्त्रसमूहस्य धौतधाराणां निर्मलधाराणां दर्शनमात्रेण यन्तो विभ्यत आमीरा वल्लवा यैस्तथाभूताः के वन केऽपि वीराः कुतोऽपि समागत्य समापत्य प्रतीरगामिनः प्रतिकूलगामिनः कतिचन गोमिनी गोपान् निहत्य मारयित्वा च गोधनं धेनुधनम् अवस्कन्द्याच्छिद्म वापि कुत्रापि गताः; इति गदापल्लवगुच्छानां प्रणयिनस्तानाः पाणिपल्लवाः २० । करक्रिसलया येषां तथाभूता वल्लया गोपा धरावलल मस्य राज्ञो द्वारि प्रतीहारे स्थिताः सन्तो भृशमत्यधिक चुकुशुः आक्रन्दन्ति स्म । वीर्यशालिना पराक्रमक्ता विश्रुतो विख्यातः स राजेन्द्रोऽपि दृढमित्रोऽपि गोवुहाथा। उस समय उनके हृदय में भी अपरिमित शोकाग्निकी ज्वाला उत्पन्न हुई थी परन्तु उसे जन्होंने छोटे भाईका मुख देखने और उसके वचन सुननेसे शान्त कर दिया। तदनन्तर शीघ्र दौड़कर आये हुए परिजनोंने जिन्हें हाथका आलम्बन दिया था ऐसे जीवन्धरकुमार २५ उस स्थानसे छोटे भाई के साथ अपने महलकी ओर चल दिये।
२०२. अथानन्तर जिन्होंने जीवन्धर और नन्दाय के भाई-चारेको अच्छी तरह जान लिया था ऐसे दृढ़मित्र महाराज आदि सम्बन्धी जनोंने नन्दाढ्यका अच्छी तरह अभिनन्दन किया। इस तरह छोटे भाईसे सहित जीवन्धरकुमारके सभी दिन जब वरके योग्य उत्कृष्टताको प्राप्त हो सुखसे व्यतीत हो रहे थे तब किसी दिन, 'अत्यन्त चंचल चरण- ३० तलके आघानसे जो पृथ्वीतलको विदीर्ण कर रहे थे और शीघ्र ही उभारे हुए शस्त्र-समूहकी उज्ज्वल धागाके देखने मात्रसे जिन्होंने अहोरोंको भयभीत कर दिया था एसे कितने ही वीर कहींसे आकर तथा विरुद्ध चलने वाले कितने ही अहीरों को मारकर गोधन चुग कहीं चले गये हैं। इस प्रकार हाथोंमें लताओंके पल्लव और गुच्छोंको धारण करनेवाले अहीर राजाके द्वारपर खड़े होकर जोर-जोरसे चिल्लाने लगे। पराक्रमियों में प्रसिद्ध राजाधिराज दृढ़मित्र ३५
१. क० ग० फलाहतां । ख० पदार्हताम् ।
Anil