________________
गचिन्तामणिः
[२०० हेमाभपुरीसुखेनावतिष्ठते । ततः किमेवं साहसमनुतिष्ठसि । पापिष्ठेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि ? यदि कोतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह शय्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिशयानमेनं तत्समय एवं समोहितार्थगर्भपत्रेण सममत्र प्राहिणोत्' इति ।
२०१. तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृपिततनूरुहारपल्लवेन सायल्लकमादाय गन्धर्वदत्तादयितः सदयं साकृतं सावधानं च वाचयनवचनविषयविरहविषादमूषिकाश्वेडपीडितजीविताया जीवन्मरणप्रकारविवरणनिपुणाकृतेर्गुणमालायाः कुशलेतरवृत्ति तयाजविवृतात्मीयविरहाति च तत्संदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकान लज्वालामध्यवर
अभिनववरत्वं प्रतिपद्यमानो लभमानः सुखेन कर्मणा अवतिष्ठते वियते । ततः कारणात् किमवमनेन प्रकारेग १० साहसं प्राणत्यागावदानम् अनुतिष्टसि । पापिष्ठा पायसी इयं स्त्रीरदृष्टिरिव नारीसृष्टिरिव खमपि किम्
अपरन्न राजपुर्या अन्यत्र गन्तुं न पारयसि समर्थो न भवसि । यदि चेत, तब स्त्रस्य ज्येष्टपादस्याप्रजचरणस्य श्रीपाददर्शने श्रीवाणावलोकने कौतुकाविष्टोऽसि कुतूहलाकान्तोऽसि तर्हि इह शय्यायां शय्यताम्' इतीत्थं मां नन्दाढ-यम् आमध्य पृष्ट्वा मन्त्रेण नियन्त्रित मिति मन्त्रनियन्त्रितं मन्त्रनिरुदं किमपि पावनं पवित्रं
शयनं शरयाम् अधिशयानं तत्र स्वप-तम् एवं जनं तत्समात्र एक तत्काल एवं समीहितार्थो गर्भ यस्य १५ तथाभूतं च तत्परं चेति समीहितार्थगर्मपत्रं तेन समं साकम् अत्र प्राहियोत् प्रजिवाय प्रेषयति स्मति __ यावत्' । इति ।
२०१. तद्नु चेति--तदनन्तरं च गगनेचरतनूजया गन्धर्व दसया प्रेषितं प्रहितं संदेशं वाचिकं इलाहपितास्तनू रहा यस्मिस्ता भूतो य: करपालकः पाणिकिसलयस्तेन सावालक मन्मयविकारसहितं यथा
स्यात्तथा मादाय गृहीत्वा गन्धवदत्तादयितो जीबंधरः सदयं सकरुणं तातं साभिप्रायं सावधानं च २० निष्प्रमादं च वाचयन् पाठयन् वचनस्य कथनस्य विषयो न भवतीत्यवचनविषयः स चासौ विरहविषादश्च :
विप्रयोगखेदश्च स एव मूषिकाया क्ष्वेडो गरलं तेन पीडित जीवितं यस्यास्तस्या जोवतो मरणं जीवन्मरणं तस्य प्रकारस्य रूपस्य विवरणे निरूपणे निपुणा निष्णाता कृतिय स्यास्सस्या गुणमालाया द्वितीयपन्याः कुशलेनरवृत्तिमकल्याणवृत्तिं तस्या व्याजेन मिषेण विवृता प्रकटिता यामःयविरहात्तिः स्वकीयविरहपीडा
तां च तत्संदेशेन पुनरुक्तं पुनरुदीरितं यथा स्यात्तथा अवयन जानन् तत्समये तस्मिन्काले स्फुरन्तो चासा२५ अपने भवन ले गया था। उसके बाद प्रत्येक देझमें नूतन जमाईपने को प्राप्त होते हुए वे
सुखसे अवस्थित हैं-विद्यमान हैं। तब फिर ऐसा साहस क्यों करते हो ? इस अत्यन्त पापिनी स्त्रीयोनिके समान क्या तुम भी दूसरी जगह नहीं जा सकते हो ? यदि तुम अपने बड़े भाईके चरणकमल देखनेका कौतुक रखते हो तो इस सय्यापर सो जाओ' इस तरह
मुझसे पूछकर मन्त्रमे नियन्त्रित किसी पवित्र शय्यापर शयन करते हुए इस जनको-मुझं, ३० उसने इच्छित वार्ताको सूचित करनेवाले पत्र के साथ यहाँ भेज दिया है।
६२०१. तदनन्तर विद्याधर पुत्रीके द्वारा प्रेपित पत्रको जीवन्धरस्वामीने रोमांचित कर-पल्लबसे बड़ी उत्कण्ठासे ले लिया और दया, हृदयकी खास चेष्टा तथा सावधानीके साथ उसे पढ़ा। पत्र पढ़ते ही उन्होंने, वचनके अगोचर वियोगजनित दुःखरूपी चुहियाके
विषसे जिसका जीवन पीड़ित हो रहा था तथा जीवित रहते हुए भी मरणको दशा दिखानेमें ३५ जिसकी आकृति निपुण थी ऐसी गुणमालाकी अकुशल अवस्थाको और उसके बहाने प्रकट की हुई गन्धर्वदत्ताकी विरह-पीडाको उसके द्वारा प्रेषित सन्देशसे पुनरुक्त रूपसे जान लिया
१. क, पारयसे । २. सायल्लकम् ---मन्मथविकारसहितम्, टि।