________________
गद्य चिन्तामणिः
[ २०२ २०३ गोहरण
गोदुहामतिभृशमाक्रोशमनीदृशकोधाविष्टः 'तानेवमभिनिविष्ट दज्वरान सांप्रतकृतः सांप्रतमेव समानीयास्माकं पुरस्तादवस्थापयत | नो चेदपास्तासून वश्यं वः पश्येत' इति दर्शिताञ्जलीन्सेनान्यो व्याज |
$ २०३. ततश्च तथाविधराजाज्ञया समन्तादुपसरद्भिः सुरगजगर्वस्तम्भिभिः स्तम्बेरमै - ५ गुल्मपराजितमन हस्तिरस्कृत मनोरथे रथैर्य हृकृत्वः कृतवरिविपत्तिभिः पत्तिभिएच सीरमेयीसंघग्व एकाएं ग्रहीतुं वहत्सु वाहिनीपतिषु एवंभूतमेतदाकर्णयन्ते धनुर्धरः सात्यंवरिररिपरिभवासहिष्णुता स्वयमपि निषङ्गी कवची धनुष्मांश्च भवन्नवर जसारथिचोदितशताङ्गः शतशः स्वशुरेण निवार्यमाणोऽपि मङ्क्षु गवां मोक्षणमकाङ्क्षीत् । साभीराणाम् अश्रुतपूर्वमनाकरितपूर्वम् अविभ्रमत्यधिकम् आको रोदनवनम् उपश्रुत्य समा १० अनीशेनासाधारणेन क्रोधेन कोपनाविष्टो युक्तः सन् 'एवमनेन प्रकारेणाभिनिविष्टः संत्रासो दरो गर्वव येषां तान् असाम्प्रतभयुक्तं कुर्वन्तात्यसाम्प्रतकृतः तान् गोधन लुण्ठाकान् समानीय अस्माकं पुरस्तादग्रे अबस्थापयत्त स्थितान् कुहत | नो चेद्र एवं न स्यात्तर्हि वो युष्मान् अवश्यम् अपास्तासून् निष्प्राणान् पश्यत इति दर्शिताजलीन् बद्धहस्तसंपुष्टान् सेनान्यः सेनापतीन् व्याजहं कथयामास ।
२०३. ततश्चेति ततश्च तदनन्तरं च तथाविधा ताशी वासी राजाज्ञा व राजादेशश्रेति तथा१५ विधराजाज्ञा तथा समापरित उपसरद्भिः समीपमागच्छद्भिः सुराजस्य देवद्विरदस्य गर्न दर्पं स्तम्नन्तीति सुरगजगर्थस्तस्मिनस्तः स्तम्बेरमैर्गजैः वल्गुवल्गनेन तीगमनेन पराजिताः कुरङ्गा मृगा यैस्तथाभूतैस्तुरंगेरवैः गमनरंहसा गतिरयेण तिरस्कृती मनोरथो यस्तै रथैः स्यन्दनैः बहुकृत्वोऽनेक वारान् कृता विहिता वैरिणां विपत्तिविनाशो यैस्तैः पत्तिभिः पदातिभिः सौरभेयोसङ्घस्य गोसमूहस्यावस्कन्दिनोऽपहारिणो ये तस्कराचोरास्तान् हस्तौ गृहीत्वेति हस्तग्राहं ग्रहीतुं बाहिनीपतिषु सेनापतिषु वहत्सु गच्छत्सु सत्सु एवंभूत२० मित्थंभूतम् एतद्वृत्तम् आकर्णयन् शृण्वन् एकश्वासौ धनुर्धरत्येकधनुर्धरोऽद्वितीय कोदण्डधरः सात्यंधरिविंचरः अस्कृितः परिमवोऽरिपरिभवस्तस्यासहिष्णुतया सोढुमशी त्वेन स्वयमपि रथ रथयुक्तो निषङ्गी तूणीरयुक्तः कवची वारवाणसहितः, धनुष्मांश्च कोदण्डयुक्तश्च भवन् अवरजो लघुसहोदर एव सारथिः सुतस्तेन चोदितः प्रेरितः शताङ्गी यस्य तथाभूतः शतशः शतवारान् श्वसुरेण कनकमालापिया निवार्यमाणोऽपि प्रतिषिद्धोऽपि मङ्क्षु शीघ्रम् गव घेनूनां मोक्षणम् अकाङ्क्षीत् ववाञ्छ ।
३०२
२५ महाराजने भी अहीरोंकी उस अश्रुतपूर्व अत्यधिक चिल्लाहटको सुन असाधारण क्रोध से आविष्ट हो, हाथ जोड़कर खड़े हुए सेनापतियोंसे कहा कि तुम लोग अहंकाररूपी ज्वरके धारक एवं अनुचित कार्य करनेवाले उन लोगोंको इसी समय लाकर हमारे सामने खड़े करो नहीं तो तुम लोग अपने आपको निष्प्राण देखोगे ।
२०३. तदनन्तर राजाकी उस प्रकारकी आज्ञासे सब ओर चलनेवाले एवं देव३० हस्तियोंके गर्वको रोकनेवाले हाथियोंसे तीव्र चालसे हरिणको पराजित करनेवाले घोड़ों से, गमन के वेग से मनोरथको तिरस्कृत करनेवाले रथोंसे और अनेकों बार शत्रुओं पर विपत्ति हानेवाले पैदल सैनिकोंसे गोधनको हरण करनेवाले चोगेको हाथसे पकड़ने के लिए जब सेनापति चलने लगे तब इस प्रकार के इस समाचारको सुनते हुए अद्वितीय धनुर्धारी जीवन्धरकुमार शत्रु पराभव को न सह सकने के कारण स्वयं ही रथ, तरकश, कवच और धनुष के धारक हो शीघ्र ही गायोंको छुड़ाने की इच्छा करने लगे। उस समय उनका छोटा भाई सारथी बनकर रथ चला रहा था और जाते समय सुरते सैकड़ों बार रोका था फिर भी वे रुके नहीं ।
३५
१. क० सौरभेयीसङ्घातग० सौरभयी संघातावस्कन्दिततस्रात् ।