________________
२९०
गधचिन्तामणिः
[ १९२ हेमामपुरीपद्मरागमुकुरेण रविणेवोदयनियोगप्रार्थनागतेनोपास्यमानमन्तिकस्थितमणिस्तम्भसंक्रान्तप्रतिबिम्बमिषादनिमेषैरिवावनितलास्पशिपदैरासेव्यमानम्, पराक्रमेणेवोत्पादितम्, साहसेनेव संनिवेशितम्, अवष्टम्भेनेवोद्भावितम्, महासत्त्वतयेव निर्वतितम्, दर्पमिव गृहोतदेहम्, उत्साहमिव राशीकृतं
राजानमद्राक्षोत् । ५ १९३. तदनु च दृढमित्रमहाराजोऽपि सुमित्रनिवेदितकुमारचापाचार्यकश्रवणेन प्रगुणितसंभ्रमः साकृतमेनं समालोक्य 'केबलत्वेऽप्यकेवलपुरुषतामस्य वपुरवर्ण वर्णयति' इत्यन्तश्चिन्तयंस्तत्प्रकोष्ठप्रतिष्ठितज्याघातरेखाद्वयसौष्ठवातिशयेन काष्ठागतशंभरश्चापभृतामयं भूभृदिति संभावयन् 'असंभविभयदागमनस्य फलमनुभवन्तु मम पुत्राः । सुमित्राद्यन्तेवासिभिः सम तद्गमयन्न
पाइदृश्यमानेन निकटावलोक्यमानेन पनरागमुकुरेण लोहिताभमणिमुकरुन्देन उदयनियोगस्य प्रार्थनायै १० आगतस्तेन रविणा सूर्यण उपास्यमानमित्र सेव्यमानमिव, अन्तिकस्थितेषु निकटस्थितेषु मणिस्तम्भेषु
संक्रान्तानि प्रतिफलितानि यानि प्रतिविम्वानि तेषां मिषाद् व्याजात् अवनितलापसिं भूतलास्पर्शि पदं येषां तथा तैः अनिमिषैः देवैः आसेव्यमानमिव, पराक्रमेण शौर्येण उत्पादितमिव रचितमिच, साहसेन भवदानेन संनिवेशित मिव संस्थापितमिव, अवष्टम्भेन बलेन उद्भावितमिव प्रकटितभिव, महासरवतया
महाशकया निर्वतितमिव रचितमिव, गृहीत देहं तशरीरं दपंमिव गर्वमिव, राशीकृतं पुजीकृतम् उत्साह. १५ मिव राजानम् दृढमित्रम् अद्राक्षीत् ।
६१६३. तदनु चेति-तदनु च तदनन्तरं च सुमित्रेण स्वपुत्रेण निवेदितं कुमारस्य जीवंधरस्य यत् चापाचार्यकं धनुर्विद्यागुरुत्वं तस्य श्रवणेन समाकर्णनेन प्रगुणितः प्रचुरीभूतः संभ्रमः समादरो यस्य तथाभूतः सन् एनं साकूतं साभिप्रायं समालोक्य दृष्ट्वा 'अस्य वपुः शरीर केवलत्वेऽपिएकात्वेिऽपि न
कंवल पुरुष इत्य केवल पुरुषस्सस्य मावस्ताम् भनेकपुरुषयुक्तता पक्षेऽसाधारणपुरुषतां च अवर्ण निरक्षरं २० वर्णयति प्रकटयति' इतीस्थम् अन्तश्चेतसि चिन्तयन् विचारयन् तस्य कुमारस्य प्रकोष्ट मणिबन्धोपरितनप्रदेशे
प्रतिष्ठितं विद्यमानं यद् ज्याघातस्य प्रत्यञ्चावातस्य रेखाद्वयं लेखायुगलं तस्य सौष्ठवातिशयेन सौन्दर्यातिशयेन काष्टागतश्चरमसीमानं प्राप्तः शं मरः सुखसमूहो यस्य तथाभूतः सन् 'प्रयं चापभृतां धनुर्धारिणाम् भूभृत् स्वामी' इति संभावयन् सत्कुर्वन् , 'असंभव प्रतर्कितोपस्थितं यद् मवदागमनं तस्य फलं मम
पुत्रा अनुभवन्तु प्राप्नुवन्तु । सत्तस्मात् सुमित्राधनसेवासिभिः भुमित्रादिछान्नैः समं सार्धम् कानिचित् २५ निर्मित दणसे जो ऐसा जान पड़ता था मानो उदय कालमें होनेवाली प्रार्थनाके लिए
आगत सूर्य ही उसकी उपासना कर रहा हो। समीपमें स्थित मणिमय खम्भों में पड़ते हुए प्रति विम्बके बहाने जो ऐसा जान पड़ता था मानो पृथ्वीतलका स्पर्श नहीं करनेवाले पैरोंसे युक्त देव ही उसकी सेवा कर रहे हों। जो पराक्रमसे ही मानो उत्पन्न हुआ था, साहससे
ही मानो युक्त था, अवलम्बनसे ही मानो उदाचित था, महाशक्तिसे ही मानो रचा गया ३० था । जो मानो शरीरधारी आहंकार ही था और पुंजीकृत मानो उत्साह ही था।
६१६३. तदनन्तर सुमित्रके द्वारा निवेदित कुमारके धनुर्विषयक पाण्डित्यके सुननेसे जिनका आदर कई गुणा बढ़ गया था ऐसे दृढ़मित्र महाराज भी खास अभिप्रायपूर्वक कुमारको देख मन-ही-मन विचार करने लगे कि इनका शरीर एक होनेपर भी चुपचाप
कह रहा है कि 'यह केवल पुरुष नहीं हैं-साधारण मनुष्य नहीं हैं। कुमारकी कोहनियोंसे और कुछ नीचेके भागपर स्थित प्रत्यंचाके आघातकी दो रेखाओंकी सुन्दरता देखनेसे महाराज के
सुखका भार अपनी चरम सीमापर पहुँच गया और वे समझने लगे कि 'यह धनुर्धारियोंका राजा है। दृढ़मित्र महाराजने जीवन्धरकुमारसे यह कहते हुए बहुत भारी प्रार्थना की