________________
कामजानकामk itinath
- वृत्तान्तः सप्तमो लम्भः
२९॥ हानि कानिचिदवन्ध्यामिमां तनोतु वसुंधरां भवान्' इति सात्यंधरिमतुच्छमुपच्छन्दयामास ।
१६४. अथैवमत्युल्बणधरणोपतिनिबन्धेन बन्धुप्रियतया च कृतावस्थितेर्गन्धर्वदत्तापतेः कतिषु च दिनेषु हेलया तत्र विलयं गतेषु, सुमित्रादिराजपुत्रेष्वप्यस्त्रकोविदात्कुमारादधिगतशस्त्रे. तरसमस्तशास्त्रेषु जातेषु, कदाचन धात्रोपतिः पुत्राणां करिरथतुरगायुधविषयविविधपाटवेष्वप्रतिभटतां तत्तत् कर्मण्यलंकाँणैरत्यादृतामत्याहितस्तिमितचक्षुःप्रेक्षमाणः प्रीतिप्राग्भारपारंगतः 'कुमार, ५ भवदनुग्रहादद्याहमस्मि पुत्रवान् । पुत्री नश्चापाचार्यस्य भार्येति नियमिता नैमित्तिकैत्रिबद्धन क्षात्रधर्मेणैव भवता पतिमती भूयात्' इति भूयो भूयोऽपि प्रार्थयामास । पार्थिवकुमारोऽपि तदीया
कतिपयानि अहानि दिनानि गमयन् भवान् इमां वसुन्धराम् अवन्ध्यां सफलो तनोतु करोतु इत्तीत्थं सात्यं धरि जीवंधरम् अतुच्छ प्रभूतं यथा स्यात्तथा उपच्छन्दयामास प्रार्थनयानुकूलयामास ।
१२४. अथैव मिति-अथानन्तरम् एवमनेन प्रकारेण भत्युल्बणश्वासी धरणोपत्तिनिर्बन्धश्चेति १० भत्युरुपणधरणीपनिनिर्बन्धस्तेन प्रभूतभूपत्याग्रहेण बन्धुप्रियतया च कृतावस्थितेः विहितावस्थानस्य तस्य गन्धर्वदत्तापतेः कतिषु च दिनेषु कतिपयवासरेषु हेलयानायासेन तत्र दृढमित्रराज वान्या विलयं गतपु प्राप्तेषु सामु सुमित्रादिराजपुओबपि अस्त्रकोविदात शस्त्रविशारदात् कुमारात् अधिगतानि विज्ञासानि शस्नेतराणि समस्त शास्त्राणि यैस्तथाभूतेषु जातेषु सत्सु कदाचन कस्मिन्नपि काले धात्रीपती राजा पुत्राणां करिरभनुस्गायुधविषयविविधपाटवेषु गजस्यन्दनहयारोहणशस्त्रविषयनकविधवैदग्ध्येषु तप्तकर्मणि १५ तत्तकार्येषु अलंकमणिः निपुणैः अस्याहताम् अप्रतिभातामसमानताम् अस्याहितेन अत्याश्चर्येण स्तिमिते निश्चले चक्षुषो यस्य तथाभूनः सन् प्रेक्षमाणो विलोकमानः प्रीतिमागमारस्य प्रीतिसमूहस्य पारंगतः चरमसम्मान प्राप्तः 'कुमार ! भवतोऽनुग्रहस्तस्माद् भवत्कृतोपकारात् अयाहम् पुत्रवान् अस्मि । नोऽस्माकं पुत्री चापाचार्यस्य धनुर्विद्यानिष्णातस्य भार्या भविष्यति, इति नैमित्तिकनिमितज्ञानिभिनियमिता निश्चिता गायढेन शरीरधारिणा क्षात्रधर्मेणेव भवता पतिमती भूयात् भवतु' इतीत्थं भूयो भूयोऽपि २० पुनःपुनरपि प्रार्थयामास । पार्थिवकुमारोऽपि सत्यं धरमहोपालपुत्रोऽपि तदीयार्थितया तत्प्रार्थनया तदर्थस्त्र तकार्यस्य तथाभवितव्यतया च दिव्ये श्रेष्ठे मुहूर्ते पूर्तिमन्तं पूर्णमानन्दं हर्ष विमति पूर्तिमदानन्दभृत् कि हमारे पुत्र आपके इस असंभाव्य आगमनका फल प्राप्त करें। आए सुमित्र आदि विद्या. थियोंके साथ कुछ दिन व्यतीत करते हुए इस पृथ्वीको सार्थक करें।
६१९४. अथानन्तर राजाके इस प्रकार के बहुत भारी आग्रइसे अन्धुप्रिय होने के कारण २५ जीवन्धरस्वामी वहाँ रहने लगे। उनके वहाँ रहते हुए जब अनायास ही अनेक दिन व्यतीत हो गये और सुमित्र आदि राजपुत्र जब अस्त्रविद्याके पण्डिन जोवन्धरकुमारसे अस्त्र तथा अन्य समस्त शास्त्रोको सीख चुके तब किसी समय राजाने अत्यन्त निश्चल नेत्रोंसे देखा कि हमारे पुत्र हाथी, घोड़ा तथा स्थकी सवारी और शस्त्रविषयक नाना प्रकारकी चतुराइयों में असाधारणतको प्राप्त हो गये हैं। ऐसी असाधारणताको जिसका कि तत्तद् ३० विषयोंके ज्ञाता मनुष्य अत्यन्त आदर करते हैं। देखते-देखते प्रोतिकी परम सीमाको प्राप्त हो जीवन्धरकुमारसे बार-यार यही प्रार्थना करने लगे कि “हे कुमार ! आपके अनुग्रहसे मैं आज पुत्रवान् हुआ हूँ। 'हमारी पुत्री चापाचार्य-धबुर्विद्याके आचार्यको स्त्री होगी' ऐसा निमित्तज्ञानियोंने कह रखा है। सो वह शरीरधारी क्षात्रधर्मके समान आपसे । पतिमती हो-आप उसे स्वीकृत करें"।
१. क० ख० ग. विलम्ब गते