________________
२८७
हेमाभपुर्या प्रवेशः]
सप्तमी लम्भः एमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दिलावण्यवनं कमा युवानम् । तदालोकनेन तयावासमपसारयितुमधिज्यधन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्याय नात्यादरव्यापारितवामेतरपाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनरालीढशोभिनस्तस्यालोक्य सात्यंधरेरधरिताखिलचापधरं चापदण्डारोपणे तदाकर्षणे शरमोक्षणे शव्यलक्षणे च लाघवमलघु चित्रीयाविष्टः स युवा पवित्रकुमार- ५ मेनमत्यादरम्याचत-'इतो मित्र, नैजन्याय चातुर्याबसीददमित्रो दृढमित्रो नामात्र क्षत्रचूडामणिः ।
वणिरस्पृष्टम् आम्रफलं रसालफलम् आक्रष्टुं स्व सास्कतुम् आयस्यन्तं खेदमनुभवन्तम् अङ्गस्पन्दि अङ्गेभ्योऽवयवेभ्यः क्षरत लावण्यवनं सौन्दयसलिलं यस्य तथाभूतं कमपि युवानम् तरुणम् । तस्य यून आलोकनं तदालोकनं तेन तदायासं युबखेदम् अपसारयितुं दूर कर्तुम् धन्धी धनुर्धारणनिपुणोऽयं जीवकः अधिज्यं समीकि धनुयस्य तथाभूतात तरुणात् धनुः कोदण्डम् आकृष्य स्वहस्ते त्वा पुनः एतद्धनुः १० आततज्यं सत्यञ्चम् आतन्वन् विस्तारयन् मात्रया मानेन 'मात्रा परिच्छदं विरो मानेऽल्पे कर्णभूषणे' इवि विश्वलोचनः, पत्रिणं पाणं प्राहिणोत् प्रजिवाय मुमोचेत्यर्थः । प्रत्यगृहाच्च प्रसिजग्राह च तत्रैव स्थाने अवस्थाय स्थितो भूखा नात्यादरं यथा स्यात्तथा व्यापारितश्चासौ वामेतरपाणिश्चेति नारयादरव्यापारितवामेतरपाणिस्तेन उपेक्षाभावेन संचालित दक्षि गपाणिना फलेन रसालफलेन समं साध संमुखं पुरस्तात् आगतं चतुरं विदग्धं संदेशहरमिष दूतमि व शरं वाणम् । पुनरनन्तरम् आलोढेन आसनविशेषेण ।। शोभत इत्येवंशीलस्तस्य, तस्य सात्यंधोर्जीवंधरस्य अधरिताः पराजिता अखिल चापधरा निखिलकोदण्ड- - धरा यस्मिस्तत्, चापदण्डारोपणे धनुदंडधारणे, तदाकर्षणे तस्य सप्रत्यञ्चीकरणे, शरमोक्षणे वाणत्यजने, शरच्यलक्षणे च कक्ष्यवेधने च अलधु विपुलं लाघवं क्षिप्रकारित्वं चातुर्य वा आलोक्य दृष्ट्वा चिनीयाविष्ट आश्चर्य युक्तः स युवा एनं पवित्रकुमारं जोवकम् अस्यादरं यथा स्यात्तथा अयाचत यावते स्म-'मित्र ! नैजेन स्वकीयेन न्यायचातुर्येण न्यायवैदग्ध्येनावसीदन्ति नश्यन्ति अमित्राणि शत्रवो यस्य तथाभूतो न दृढमित्रो नाम क्षत्रचूडामणिनृपतिः भस्तीति शेषः । सस्य दृढमिनरूप सदा सर्वदा संफुल्लं विकसित करते समय विवशताको प्राप्त हुई नगरकी स्त्रियाँ अपने नेत्ररूपी फूलोंसे जिनकी अविराम अर्चा कर रही थीं ऐसे जीवन्धरकुमारने वहाँ अविरल फूलोंसे सुन्दर किसी बगीचामें प्रवेश किया ! और प्रवेश करते ही उन्होंने वहाँ किसी जगह एक ऐसे युवकको देखा जो बार-बार चलाये हुए बाणोंसे अस्पृष्ट आमके फल को तोड़नेका प्रयत्न कर रहा था तथा जिसके २५ शरीरसे लावण्यरूपी जल झर रहा था।
युवकको देखनेसे उसका खेद दूर करने के लिए उन्होंने प्रत्यंचासहित धनुषको धारण करनेवाले उस युवासे धनुष ले लिया । वे धनुष चलाने में अत्यन्त कुशल तो थे ही अतः उन्होंने उस धनुपको फिरसे खींचकर डोरीसे सहित किया और अल्प प्रयाससे एक बाण चलाया । उन्होंने वहाँ खड़े-खड़े ही साधारण आदरसे चलाये हुए दाहिने हाथसे फल के साथसाथ सामने आये सन्देशहरके समान चतुर बाणको वापस ले लिया। तदनन्तर आलीढ़ आसनसे सुशोभित जीवन्धरस्वामोकी धनुर्दण्ड के चढ़ाने में, उसके खौचनेमें, बाण छोड़ने और लक्ष्य के वेधने में समरस धनुर्धारियोंको तिरस्कृत करनेवाली चतुराई देख बहुत भारी आश्चर्य से युक्त हो उस युधाने अत्यधिक आदर के साथ जीवन्धरस्वामीसे इस प्रकार याचना की।
'हे मित्र ! यहाँ अपने न्याय सम्बन्धी चातुर्यसे शत्रुओंको दुःखो करनेवाला दृढ मित्र