________________
२८६
गद्यचिन्तामणिः
[
जीवंधरस्य -
क्वचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबिडकोलाहलेन क्वचित्पाककपिशकणिशशालि. शालेयक्षितिसुलभशालिसस्यलवनतुमुलेन सर्वतश्च संचरनितम्बिनीपदावलम्बनलम्पटताञ्चितमजुशिजानमजीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजालरन्ध्रविनिर्यदगुरुधुपजालविलसदकालजलदागमाम_कषहम्यानयूहनिखातनैकमणिमहःकल्पितशतमखचारुचापवि५ भ्रमां विविधमहोत्सवताड्यमानलटहपटहाटुतररटित पर्जन्यजितां शम्पाविडम्बिबिम्बाधरानिक
रालोकप्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशग्विवशपीररामानयनसुमनोभिरविराममचितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिट, ऐक्षिष्ट च क्वचिदसकृत्प्रहितपृषत्कास्पृविशङ्कटेषु विशालेषु कठिनस्थलेषु कर्कशावनिपु घटितानि स्थापितानि यानीवुयन्त्राणि तेषां याः कुटीरकोटयो
हस्वकुटीरकोटयस्तासां निधिडकोलाहलेन तीव्रतरशब्देन, क्वचित् कुनापि पाकेन परिणामेन कपिशाः पिङ्गला १० ये कणिशा मार्यस्तैः शालिन्यः शोभिन्यो याः शालेयक्षितयो ग्रीहिक्षेत्रभूमयस्तासु सुलमानि सुकाप्यानि
यानि शालि सस्यानि शोमिधान्यानि तेषां लवनस्य छेदनस्य तुमुलं कल कलरवस्तेन, सर्वतश्च समन्ताच्च संचरन्त्यो भ्रमन्स्यो या नितम्मिन्यो नार्यस्तासां पदावलम्बनलम्पटतया चरणाश्रयलम्पाकतया अञ्चितानि शोभितानि मनशिक्षानानि मधुररणितयुक्तानि यानि मीराणि नूपुराणि तेषां रवेण च शब्देन च महितस्य प्रशस्तस्य मध्यदेशस्य मध्ये विनिवेशितां स्थापिताम् विशालजालानां दीर्घगवाक्षाणां रन्धेभ्यो विवरेभ्यो १५ नियद् निगच्छद् यद् अगुरुधूमजालं कृष्णागुरुयूम्रसमूहस्तेन विलसन् शोभमानोऽकाल जलदागमोऽसमय
मेघागमो यस्यां ताम्, अभ्रंपाणि गगनचुम्धीनि यानि हर्माणि धनिकनिकेतनानि तेषां नियू हेपु मत्तवार. णेपु निरमाताः खचिता ये नैझमणयो नानारत्नानि तेषां महसा तेजसा कलितो रचितः शतमखचारुचापानां शक्रसुन्दरशरासनानां विभ्रमः संदेहो यस्यां ताम्, विविधमहोत्सवेषु नैकप्रमोदायोजनपु ताइसमाना ये
लटहपटहा मनोहरानकास्तेषां पटुतररटितमंद तोवतरशब्द एव पर्जन्यगतिं मेघस्तनितं यस्यां साम् , २० शम्पाविस्चिन्यो विद्युसिरस्कारिण्यो या बिम्बाधरा रक्तोष्ठ्यस्तासां निकरस्य समूहस्यालोकेन प्रकाशेन
प्रावृता समाच्छादिता ताम्, भतएव प्राडामा चर्तुतुल्याम् उभयोः सादृश्यमुकप्रकारेण योध्यम्, हेमाभपुरी तन्नामनगरीम् हेमकोश राया काञ्चनभाण्डारसंशोत्या विशन् प्रवेशं कुर्वन् विवशा मदनविकारंण परायत्ता याः पौररामा नागरिक नार्यस्तासां नयनसुमनोभिलो चनळतान्तैः अविरामं निरन्तरं यथा स्यात्तथा अर्चितः .
पूजितः कुमारो जीवंधरः कमपि कञ्चिदप्यमाननामधेयम् अनारतं शश्वत् कुसुमैः पुष्परभिरामो मनो२५ हरो य आराम उद्यानं तम् अगाहिष्ट प्रविवेश । ऐभिष्ट च ददर्श ध असकृत वारं वारं प्रहितावितैः पृषरकै. पेलनेके कोल्हुओंसे युक्त करोड़ों कुटियोंके सान्द्र कोलाहलसे पूर्ण था। कहीं पक जानेसे पालीपोली दिखनेवाली बालोंसे सुशोभित धान के खेतोंकी भूमिमें सुलभ शालि-धानके काटने के शब्दसे युक्त था और कहीं सब ओर चलती हुई स्त्रियों के पैरोंका अवलम्बन लेनेकी लम्पटतासे
सुशोभित मनोहर शब्द करनेवाले नूपुरोंको झनकारसे प्रसिद्ध था ऐसे मध्यदेशके मध्य में ३. स्थित वर्षाऋतुकी शोभाको धारण करनेवाली उस हेमाभपुरीमें जीवन्धरकुमारने प्रवेश किया कि जिसके बड़े-बड़े झरोखोंसे निकलती हुई अगुरु चन्दनकी धूम्र पंक्तिसे असमय में ही मेघोंका आगमन सुशोभित हो रहा था । गगनचुम्बी महलों के छजोंमें लगे हुए नाना प्रकारके मणियों के तेजसे जहाँ इन्द्रधनुपोंकी सुन्दर शोभा निर्मित हो रही थी। नाना प्रकार के
महोत्सवोंमें बजाये जानेवाले सुन्दर-सुन्दर नगाड़ोंके जोरदार शब्द जहाँ मेघ गर्जनाके ३५ समान जान पड़ते थे, और बिजलियोंका तिरस्कार करनेवाली स्त्रियोंके समूहके प्रकाशसे जो विरी हुई थी। जो हेमकोशकी शंकासे उस हेमाभपुरोमें प्रवेश कर रहे थे और प्रवेश
१. क. निकरालोकप्रवृत्ताम् ।