________________
-विद्याधरवृत्तान्तः ]
सप्तमो लम्भः पुरुषः । अप्राक्षोच्चायमाधिक्षीणः कुमारम्—'अयि महाभाग, भागधेयविधुरोऽहं विद्यानां पारदवा कोऽपि विद्याधरः । सोऽहं मम मातुलस्वाङ्गजामनङ्गतिलका नाम कन्यका मुदन्योपद्रुतामिह ट्रममूले क्यचिदवस्थाप्य प्रस्थित: पुनरुपस्थितश्चानीय पानीयं महनीयाकृति तां तत्र बिम्बोष्ठी न दयात् । कुमार, कुमारीय मामिदानीमुपेक्ष्य कटाक्षेणापि नेक्षते । तथा स्निग्धामिमां मुग्धाम. पश्यतो मम पारवश्यान्मांसदृष्टिरिब ज्ञानदष्टिरपि नष्टेव प्रतिभाति । किमत्र करोमि । तत्र भवतः ५ सकाशं किमियमविशन् ।' इति ।
१८६. कुमारोऽयस्यात्यारूढ रागमूढस्य गगनचरस्य वचनमतिदीनं निशम्य 'न शाम्यति हि कर्मोपशमादृते दुर्मोचोऽयं रागरोगः । ततः खलु रागपरवशो लोक: स्वकुलं स्वशीलं स्वविभवं स्ववैभवं स्वशीर्य स्ववीर्य स्वपीरुपं स्ववेदनमप्येकपद एव व्युदस्य दास्यमयभ्युपगच्छति । आविरासीत् प्रकटीबभूव स्व । आधिक्षाणोऽयं पुरुषः कुमारम् अप्राशीच-अपि महाभाग ! हे महानुभाव ! १० भागधेयविधुरः सद्भाग्यरहितोऽहं विद्यानां पारं दृष्टवानिति पारवा पारदशी कोऽपि विद्याधरः खगोऽस्मीति शेषः । सोऽहं मम मानुलस्य मामस्य अङ्गजां पुत्रोम् अनङ्गतिलकाम् एतनामधेयां नाम कन्यकाम् उदन्योपद्धता पिपासापीडिताम् इह कचित् दुममूलेऽवस्थाप्य समुपवेश्य प्रस्थितः प्रयातः पुनरनन्तरं पानीयं, जलमानीय उपस्थिती मदुनीयाकृति सुन्दरशरीर तां बिम्बोष्ठी रक्तरदनाच्छदां तत्र न दृष्टवान् । कुमार ! इयं कुमारी माम उपेक्ष्य त्यक्त्वा अन्यमिति शेषः कटाक्षेणारी करणाऽपि इदानी साम्प्रतं नक्षतं न विलो. १५ कते । तथा तादृशं स्निग्धां स्नेहयुक्ताम् इमां मुग्धां सुन्दरीम् अपश्यतोऽनवलोक्यतो मम विद्याधरस्य पारवश्याद्विवशरवात् मांसदृष्टिरिव ज्ञानहरिपि नष्टेव प्रतिमाति प्रतीयते । अत्र विषय किं करोमि ? तत्र भवतो माननीयस्य भवतः सकाशं सनिधि किम इयम अविशन् ? प्रविष्टा, इति ।
६१८९, कुमारोऽप्यस्येति-कुमारोऽपि जीवंधरोऽपि अत्याख्ननातिवृद्धन रागेण मूढस्तस्य, अस्य गानचरस्य विद्याधरस्य अतिदीनं दैन्यावह वचनं निशम्य श्रुत्वा कर्मोपशमात् कर्मणामुपशमस्तस्माद् ऋतं २० विना अयं राग एय रोगो रागरंगो दुर्भाचो दुश्वेन भोक्तुं शक्यः । ततस्तस्मात् कारणात् खलु निश्चयेन रागपरवशो रागनिनो नरः स्वकुलं स्वत्रंशं स्वशीलं स्वस्त्रमा स्वविमवं स्वस्यैश्वयंम् स्ववैभवं स्वसामयम् , स्वशीयं स्वपराक्रमम स्वीर्य स्वशनिम स्वपौरुषं स्वप्रयत्रं स्व वेदनं स्वज्ञानमपि एकपद एव न्युदस्य स्यक्त्वा दास्यमपि अभ्युपगच्छति स्वीकरोति । रागान्धो हि अखिलेन्द्रिय गापि निखिलहृषीकेणाप्यदर्शनाद् क्षीण होता हुआ कुमारसे पूछने लगा--हे महानुभाव ! मैं भाग्यसे दुःखी विद्याओंका पारदर्शी २५ कोई विद्याधर हूँ। मैं प्याससे पीड़ित अपने मामाकी पुत्री अनंगतिल का नामकी कन्याको यहाँ किसी वृक्ष के नीचे बैठाकर गया था परन्तु पानी लेकर वापस आनेपर सुन्दर आकृतिको धारण करनेवाली उस विम्बोष्ठीको नहीं देख रहा हूँ। हे कुमार ! यह कुमारो इस समय मेरी उपेक्षा कर अन्य पुरुषको कटाक्षसे भी नहीं देखती है। उस प्रकारका स्नेह करनेवाली इस सुन्दरीको न देखनेसे परवशताके कारण मांसदृष्टिके समान मेरी ज्ञानदृष्टि भी नष्ट हुई-सी ३० जान पड़ती है । यहाँ मैं क्या करूँ ? आपके पास तो यह नहीं आयी ?
६१८९. अत्यधिक रागसे मूढ विद्याधरके दीनता-भरे उक्त वचन सुन कुमार भी विचार करने लगे कि दुःखसे छूटने योग्य यह रागरूपी रोग कर्मोपशमके बिना शान्त नहीं होता है। इसीलिए तो रागके वशीभूत हुआ यह मनुष्य अपने कुल, शील, विभव, वैभव, शौर्य, वीर्य, पौरुप और ज्ञानको भी एक साथ छोड़कर दासवृत्तिको स्वीकृत करता है । ३५ वास्तवमें रागसे अन्धा मनुष्य समस्त इन्द्रियोंसे न दिखनेके कारण अन्धेसे भी कहीं
१. क मानिनी । २. म० कुमारोऽप्यत्या रूढरागमूढस्य ।