________________
२८४ गद्यचिन्तामणिः
[ १८९ अटम्यां - रागान्धो ह्यखिलेन्द्रियेणाप्यदर्शनादन्धादपि महानन्धः । केचिदेव हि वशिनः किमिदं किंविषयं कीदृक्कियत्किफलमिति विचारचतुरकर्णधारा रागसागरं सदाजागरास्तरन्ति' इत्यन्तश्चिन्तयंश्चिन्तागौरवस्फुरितखेदं खेचरमुद्दिश्य 'भो नभोग. भोगलोलपतया किमेवं विद्याशाली खिसे । विकारहेतौ सति मनश्चेद्विक्रियते विद्यास्फूतिः किमथिका । क्वचिदस्थानपातिनो जनस्य याथात्म्यमवद्योतयितुं हि विद्याक्लेशः । दुराग्रहावकुण्ठित मतेस्त्वयं कण्ठशोषणमात्रफलः स्यात् । ततस्त्वया विहन्यतामियं कन्यानुपलम्वन्गिता वैपश्चित्यशालिना शालीनता । कि च कि न जानासि तरुणोनां प्रसारणं मनस्यन्यवचस्यन्यत्कर्मण्यन्यन्ननु तासाम् । ताः खल्यमान्तं स्वान्तादिवोद्वान्तं काठिन्यस्वभावं कौटिल्यसंभारं रागप्राग्भार तमःसंदोहं च स्तनद्वये नयन गमनवचनभ्रूलतास्वधर
अन्धादपि महानन्धः । तथा चोक्तम्--'अन्धादयं महानन्धी विषयान्धीकृतक्षण: ! चक्षुषान्धी न जानाति १. विषयान्धो न केनचित्' इत्यात्मानुशासने गुपभइदेवेन । 'केचिदेवेति-हि निश्चयन वशिनी जितेन्द्रिया
इदं किं को विषयो यस्य तत् , कीटक कथंभूतं कियत् फलं यस्य तत् इति विचार एव चतुरः कर्णधारी येषां तथाभूताः केचिदय जनाः सदा जागराः सावधानाः सनिक रागसागर रामपाथोधिं तरन्ति' इतीत्वम् अन्तमनसि चिन्तयन् विचारयन्, चिन्ताया गौरवेण स्फुरितः खेदो यस्य तथाभूतं खेचरं विद्याधरम् उद्दिश्य भो
नभोग ! अयं विद्याधर ! विद्याशाली विद्याविशॉमितरुचम् भोगलोलुपतया मोगतृष्णया एवं किं १६ विथ से । विकारहतो विकृतिभिदाने सति मनश्चेतश्चेद् विक्रियते विकृतं मवति तर्हि विचाया: स्फूतिविद्या
स्फूतिविद्याविकासः किमर्यिका किमुद्देश्यिका । क्वचित् क्वापि अस्थाने पततीत्येवंशीलस्तस्य जनस्य याथात्म्यं यथार्थस्वरूपम् अवद्योतयितुं प्रकाशयितुं हि विद्याले शो विद्याध्ययनपरिश्रमो भवतीति शेषः । दुराग्रहेण दुष्टहठेनाकुण्ठिता मतियस्य तस्य जनस्य तु भयं विद्याक्लेशः कण्टशोषणमात्रं फलं यस्य तथाभूतः स्यात् ।
ततस्तस्मात् कारणात् वैपश्चित्यशालिना वैदुग्यशोभिना स्वया कन्याया अनुपलम्भेनाप्राप्या विजृम्भिता २० वृद्धिंगता इयमशालीनता पृष्टता 'स्यादष्टे तु शालीनः' इत्यमरः विहन्यताम् त्यज्यताम् । किं च अन्यच्च
कि तरुणीनां प्रतारणं न जानासि । ननु निश्चयन तासां मनसि, अन्यत्, वचसि अन्यत् ; कमणि अन्यत् भवतीति शेषः । तास्तरुण्यः खलु निश्चयेन अमान्तं मातुमपारयन्तम् अत एव स्वान्ताञ्चित्तात् उद्वान्तं निःसृतं काठिन्यस्वभावं कर्कशस्वभावं, कौटिल्यसंमारं वक्रतासमूहं तमःसंदोहं च तिमिरसमूहं च ( क्रमेण ) स्तन द्ये कुचयुगले, नयनं च गमनं च वचनं च भूलताश्चेति नयनगमन वचनभूलतास्तासु, अधरश्च करौ ध अधिक अन्धा है। कितने ही जितेन्द्रिय मनुष्य यह क्या है ? किस विषयको प्रहण करनेवाला है ? कैसा है ? कितना है और किस फलवाला हैं ? इस प्रकारके विचार करनेमें निपुण हो सदा जागरूक रहते हुए इस संसार-सागरको पार करते हैं। इस प्रकार चिन्ना करते हुए जीवन्धरस्वामी जिसे अत्यधिक खेद प्रकट हो रहा
था ऐसे विद्याधरको लक्ष्य कर बोले कि 'हे विद्याधर ! विवाओंसे सुशोभित होने पर भी इस हे सरह आप भागों में लोलुप होनेसे क्यों खेद-खिन्न हो रहे हो ? विकारका कारण मिलनेपर
यदि मन विकृत हो जाता है तो फिर विद्याकी स्मृति किसलिए है ? किसी अस्थानमें गिरनेवाले मनुष्यको यथार्थ बात बतलाने के लिए ही विद्याका क्लेश उठाया जाता है। किन्तु जिसकी बुद्धि दुराग्रहसे कुण्ठित हो रही है उसके लिए विद्याका क्लेश कण्ठको सुखाने मात्र
फलसे सहित है। आप पाण्डित्यसे सुशोभित है अतः आपको कन्याके न मिलनेसे बढ़नेवाली ५५ यह अधृष्टता छोड़ देनी चाहिए। इसके सिवाय क्या आप स्त्रियों के प्रपंचको नहीं जानते हैं ?
उनके मन में कुछ, वचनमें कुछ और कार्य में कुछ अन्य हो रहता है। निश्चय से भीतर नहीं समान के कारण ही मानो हृदयसे बाहर प्रकट हुए काठिन्य स्वभावको स्तनयुगलमें, रागको