________________
-
-
-
गधचिन्तामणिः
[१८७-१८८ अटन्यां -
--
-
राशेर्मेदःकुम्भस्य मलजम्बालपल्वलस्य रोगनोडस्य कलेवरस्य हतुना केनचिदन्तःस्वरूपं चेदासोद्वहिरास्तामेतदनुभवास्था स्प्रष्टुमथवा द्रष्टुमथवैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्त्वं' मक्षिकापक्षाच्छमलाच्छादनचर्मच्छायाप्रतारिताविवेकिन्यजस सृ'समानोटेलमलसहसूसंगतसुषिरे संस्पर्शक्षण दुषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिदुरासदाणुनिर्माणे कर्मशिल्पिकल्पनाकौशलापितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा स्म कार्षीरत्यादरम्' इति व्याहार्षीत् ।
१८१. तावता 'मातुल सुते, मामतुलव्यथापाथोनिधी पातयन्ती क्व प्रयातासि । प्रयान्ति ममासवः' इति प्रलयतः कस्यचिदचलगह्वरप्रतिरवगभीरस्वरः काननं न्यानो । तमुपथत्येयमश्वस्यन्तो युवतिरनाश्वासात्कुमारे सद्य: क्वाप्यन्तरधाल, आविरासोच्च स परुषप्रलाप:
इति प्रसिद्धानां धातूनां कुम्भस्य कलशस्य, मलजम्बालस्य मलजल नील्याः स्वल्पजलाशयस्य रोगनीडस्य १० रोगाधारस्येति यावत् कलेवरम्य शरीरस्य अन्त:स्वरूपम् केनचित् केनापि हेतुना बहिश्चेत् तर्हि आस्तां दृरे
मवतु एतस्य शरीरस्यानुभवास्था समुपभोगश्रद्धा, स्प्रष्टुं स्पर्श कतुं द? विलोकयितुम् अथवा काकेभ्य बायसेभ्य एतद् रक्षितुं प्रातुं वा कः शश्नुयात् । समर्थो भवेत् । अतोऽस्मात् कारागात् त्वम् मक्षिकापनाच्छं मक्षिकारक्ष निर्मलं यन्मलाच्छादनमर्म तस्य छायया कानया प्रतारिता मवञ्चिता अविवेकिनो मूढा येन तस्मिन् , अजस्रं निरन्तरं संसमानं क्षरत् उद्वेलं निःसीम यन्मलसहस्रं तेन संगतानि सुषिराणि लिदाणि १५ यस्य तस्मिन् , संपशस्य क्षणे दृषितानि गहितानि समस्तप्रशस्त वस्तूनि निखिलोत्तमपदार्था येन तस्मिन् ,
जुगुप्सनी या घृणायोग्या पूतिगन्धयोऽशोमनगन्धयुन्ना ये दुरासदाणवस्तै निर्माण यस्य तस्मिन् , कर्मव शिल्पी कार्यकरसस्य कल्पनाकौशलेन रचनाचातुर्येणापितः प्रदत्तः पेशलभ्रमो रमणीय संदेहो येन तस्मिन्, चर्ममन्त्रस्य मिनं सदृशं तस्मिन् अस्मिन् गात्रे शरीरे अायादरमसिस्नेहं मा काषीः इति ।
८. तावतेति-तावता तावस्कालेन 'भातुलसुते ! हे मातुलाङ्गजे! माम् अतु न्यथापाथो२० निधौ अप्रतिमपीतापयोधौं पातयन्ती क्व प्रयातासि गतासि ? मम असवः प्राणाः प्रयान्ति' इति प्रलपतो.
नर्थकं ब्रुवतः कस्यचित् अचलगहरेषु गिरिगुहासु प्रतिरवेण प्रतिध्वनिना गमीरश्चासौ स्वरश्च शब्दश्व काननं ___ बनं व्यानशे व्याप । तं स्वरम् उपश्रुत्य अश्वस्यन्ती मैथुनेच्छावती युवतिः कुमारे जीवकेऽनाश्वासात् भावा
सनामाघात् सद्यो झटिति कापि कुत्रापि अन्तरधात् तिरोहिताभूत् । परुषः प्रलापो यस्य तथाभूतः स पुरुष
रोगोंका घोंसला-घर है ऐसे शरीरका भीतरी भाग यदि किसी हेतुसे बाहर हो जाये तो २५ इसके भोगनेकी बात तो दूर रही छूने, देखने अथवा कौओंसे इसको रक्षा करने के लिए भी कोन
समर्थ हो सकता है ? इसलिए मक्खीके पंखके समान निर्मल एवं मलको आच्छादित करनेवाले चमड़ेको कान्तिसे जिसने अविवेको मनुष्योंको ठग रखा है, जिसके छिद्र निरन्तर झरनेवाले हजारों प्रकारके अत्यधिक मलोंसे व्याप्त हैं, जो स्पर्श के समय ही समस्त उत्तम
वस्तुओंको दूपित कर देता है, घृणित दुर्गन्धित एवं उपेक्षणीय परमाणुओंसे जिसकी रचना ३० हुई है और कर्मरूपी कारीगरके रचना-सम्बन्धी कौशलसे जिसे सुन्दरताका भ्रम दिया गया है ऐसे चर्मयन्त्रके समान इस शरीर में तुम अधिक आदर मत करो।
१८८. उसी समय 'हे मातुल पुत्री ! मुझे अनुपम दुःखरूपी सागर में गिराती हुई तुम कहाँ चली गयी हो ? मेरे प्राण निकले जा रहे हैं। इस प्रकार प्रलाप करनेवाले किसी मनुष्य
का पर्वतकी गुफाओंमें गूंजनेवाली प्रतिध्वनिसे गम्भीरताको प्राप्त हुआ शब्द वनमें व्याप्त हो ३५ गया। उस शब्दको सुन मैथुनकी इच्छा करनेवाली युवती कुमार का आश्वासन न मिलनेसे ___ कहीं अन्तर्हित हो गयी। कठोर प्रलाप करता हुआ पुरुप प्रकट हुआ और मानसिक व्यथासे
१. म० अतस्तं ।