________________
गोवंधरस्य प्रस्थानम् ] सप्तमो सम्मः
२८१ मटवती । किमन्यत् । एवमतिकृपणाहं भवतश्चरणयोः शुश्रूषया चरितार्थमात्मानं कर्तुमिच्छामि । बालानामवलानामशरणानां शरणागतानां च त्राणं शौर्यशालिनां शैली चेच्चतुमितेषां समवाययास्य जनस्य संरक्षणं करणीयं न वेत्यत्र भवानेव प्रमाणम्' इति ।
१५७. प्रकृतिधोरः स 'कुमारोऽप्यविकृतेन्द्रियस्तधनानन्तरम् 'अम्ब, किं बतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचिवस्तुपर्याप्तमखिलाचिकुलसद- ५ नमविचारितरम्य मनुक्षणविशरारं शरीरसंझं मांसलं मांसपिण्डमालोक्येवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतोऽस्य केवलमस्थिपञ्जरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरह्लदस्य पिशितपर्यटन्ती परिभ्रमन्ती सती दिध्या देवेन 'दैवं दिष्टिर्मागधेयम्' इत्यमरः; अधुना साम्प्रतं भवन्तं दृष्टवतो विलोकयामास । अन्यत् किम् । अहं भवतस्तव चरणयोः पादयोः शुश्रपया सेवया आत्मानं स्त्रं चरितार्थ कृत कृत्यं कर्तुं वाञ्छामि । वालानां शिशनाम अबलानां नारीणाम् शरणानां शरणरहितानां शरणागताना १०
च शरणं प्रपन्नानां च त्राणं रक्षणं शौर्यशालिना पराक्रमशोभिना शैली रीतिश्चेत् तहि एतेषां बालादीनां । चतुर्णाम् समवायस्य नादस्प मिस्मा जय गोपिचर सस्ती करणीयं न वा इत्यत्र भवानेव प्रमाणम् ममावस्थां विचाय काव्यस्य विचारस्त्वयैव कार्य इत्यथः' इति ।
१८.७. प्रकृतिधीर इति-प्रकृत्या निसर्गेण धीरो गम्भीरः स कुमारोऽपि जीवधरोऽपि अविकृतानि निर्विकाराणि इन्द्रियाणि यस्य तथाभूतः सन् तद्वचनानन्तरं तस्याः स्त्रिया वचनानन्तरम् इति १५ व्याहार्षीत् जगाद । इतीति किम् । इत्याह--अम्ब ! हे मात: ! बत इति खेदमूच कोऽव्ययः एबमनेन प्रकारेण आदावेद प्रारम्म एव अस्माभिः अननुमतम् अनभिप्रेतम् अर्थम् कार्यम् अत्यर्थ निवान्नं किम् अर्थयसे याचसे । रसरुधिरादीनि--रसरतादीनि यानि अशुचिवस्तूनि अपूतपदार्थास्तैः पर्यात पूर्णम्, अखिलाशुचीनां निषिलापवित्रपदार्थानां कुल सदनं कुलभत्रनम्, अविचारितं च तत् रम्यं चेति अविधारितरम्यम् अविमृष्टमनोहरम्, अनुक्षणविशरारु क्षणे क्षणे नशनशीलम्, शरीरसंझं शरीरामिधानं मांसलं पुष्टं मांसपिण्डं २० पिशितराशिम् मालोक्य दृष्ट्वा एवमनेन प्रकारेण कि मोमुझसे भतिमोहं करोषि । पश्य विलोकय, अस्माकं पश्यतामेव सता, विनश्यतो मष्टीमवतः अस्यैतस्य अस्नो पारस्तस्य कीकशशलाकागृहस्थ, चर्मयन्त्रस्य सिराभिर्नाडीमिर्गहनस्य निबिडस्य, रुधिरहृदस्य रमजलाशयस्य पिशितराशेः पकप्रचयस्य, मेदसा 'वर्षी' समय आपको देख सकी। और क्या कहूँ ? इस तरह अत्यन्त दीनताको प्राप्त हुई मैं आपके चरणोंकी शुश्रूषासे अपने-आपको कृतार्थ करना चाहती हूँ। बालक, अबला, अशरण और २५ शरणागत जनोंकी रक्षा करना यदि पराक्रमशाली मनुष्योंको शैली है तो फिर उक्त चारों बातोंके समूह स्वरूप इस जनको रक्षा करना चाहिए या नहीं इस विषयमें आप ही प्रमाण हैं।
६१८७, स्वभावसे धीर एवं विकाररहित इन्द्रियोंके धारक जीवन्धरस्वामीने उसकी बात पूरी होते हो कहा कि हे अम्ब ! खपकी बात है कि जिसका हम पहले ही निषेध कर चुके थे उसीकी इस तरह क्यों अत्यधिक इच्छा करती हो ? जो रस रुधिर आदि अपवित्र 30 वस्तुओंसे भरा हुआ है, समस्त अपवित्रताओंका कुलगृह है, बिना विचार किये ही रम्य जान पड़ता है और क्षण-क्षणमें नष्ट हो रहा है. ऐसे शरीर नामक परिपुष्ट मांसके पिण्डको देखकर इस तरह क्यों अत्यन्त मोहित हो रही हो। देखो, हम लोगों के देखते-देखते ही जो नष्ट हो जाता है, केवल हड्डियोंका पिंजड़ा है, चमड़ेका यन्त्र है, नशोंसे संकीर्ण है, खूनका तालाब है, मांसकी राशि है, चर्बीका कलश है, मलरूपी शैवालका स्वल्प जलाशय है, और ३१
१. म० कुमारोऽप्य-1