________________
1- जीवंधरस्य प्रस्थानम् ] सप्तमो लम्मः
२७७ कथमीक्षिता!' इत्याधिश्नोणा तत्क्षणे पूर्वक्षणदायां स्वापावसाने स्वप्नमालोकितमनुस्मृत्य सविस्मयं साश्वासं सानुनयं च समभ्यधात्–'पुत्रि, रात्रावतीतायां दयितां हंसोमपहाय राजहंस: क्वचिद् गत्वा संगतश्च पुनदृष्टः । ततः संगंस्यसे त्वमपि जामात्रा। धात्रोतलदुर्लभस्तव वल्लभः सुते, स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेत्र प्रयास्थति 1 तवालस्यादिदमनवधतम् । अथ वा किमिदमाधुनिकमावश्यके कर्मणि सकलकमकर्मठानां पुरुषाणां क्वचिदटने पुनर्घटनं च' इति । एवमभि- ५ हितरतिहितातृवचोभिः पिहितासुमोक्षाशा सा च पतिदेवता पतिपदं परमेश्वर चोपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकृते हृदि निधाय निषसाद ।
१८५. अथ क्षेमभोवल्लभेऽपि क्षेपीयः क्षेमपुरी चौरिकाध्यक्षकैरलक्षित एवातिक्रम्य कामपि कान्तां कान्तारभुवमासे दुषि, सागरसदनबा इवकृपोटयोनिशिखापटलालीढ इव पाटलबपुष्पि इस्थम् नूतापि अस्मदीक्षणाभ्यां मदीयनयनाभ्यां कथमहो ईक्षिता दृष्टा' इतात्यम् आधिना मानसिकव्यथया १० क्षीणा तरक्षणे तस्काले पूर्वक्षणदायां पूर्व निशायां सापावसानं शयनान्ते आलोकितं दृष्टं स्वप्नम् अनुस्मृत्य सविस्मयं साश्चर्य साश्चास ससाधनं सानुनयं च सस्नेहं च समभ्यधात् कथयामाल-पुत्रि ! अतीतायां सन्त्री दयितां प्रियां हंसीम् अपहाय त्यक्त्वा राजहंसो मराल विशेषः 'राजहंसास्तु ते चचचरणलोहितः सिताः' इत्यमरः क्वचित कुत्रापि गस्वा संगतच मिलितश्च पुनदृष्टी भूयो विलोकितः । तत्त: कारणात् स्वपि जामात्रा संगंस्यते संप्राप्स्यसे । हे सुते ! धात्रीतलदुर्लमः पृथिवीपृष्ठदुष्प्राप्यस्तच बल्लभो भर्ता प्रायेण १५ केनापि व्याजेन मिषेण स्वाभिप्राय निजमनोरथं विवृण्वन्नेव प्रकटयन्नेव प्रयास्यति तव स्वस्या आलस्याद् इदमनवतमनिश्रितम् । अथ वा आवश्यके कर्मणि कार्य सकलकर्मसु निखिलकायपु कर्माना दक्षाणां पुरुषाणां क्वचित् क्वापि अदनं गमनं पुनर्घटनं च पुनर्मेलनं च इदं किम् आधुनिक साम्प्रतिकम् । पुरातनमेवेति मायः' इति । एवमित्थम् अभिहितैः कथितैः भतिहितैः श्रेयस्करैः मातृवचोभिजननीनिदितैः पिहिता आच्छादिता असुमोक्षाशा प्राणत्यागाभिलाषो यया तथाभूता पतिदेवता पतिव्रता सा च क्षेमश्रीश्च २० द्वन्द्रशमनकृते दुःखोप शान्त्यै पतिपद वल्लभचरणं परमेश्वरस्थाहतः श्रीपादारविन्दवन्द च श्रीचरणकमल. युगलं च निधाय स्थापयित्वा निषसाद स्थिताऽभूत् ।
६५८५. अथेत्ति-अथानन्तरं क्षेमश्रीवल्लभेऽपि जीवंधरैऽपि चौरिकाध्यक्षैरपि राजपुरुषप्रमुखैरपि अलक्षित एवानवलोकित एव अपीयः शीघ्रम् अतिक्रम्य समुल्लध कामधि कान्ता मनोहर कान्तारभुवं गयी ?' इस प्रकार मानसिक व्यथासे श्रीण निर्वृतिने पूर्वरात्रिमें शयन के अन्त में देखे हुए २५ स्वप्नका स्मरण कर आश्चर्य, आश्वासन और प्रेमके साथ कहा कि-बेटी ! पिछली रात्रिमें मैंने स्वान देखा था कि 'एक राजहंस अपनी प्रिय हंसीको छोड़कर कहीं चला गया और फिर आकर उससे मिल गया है। इससे सिद्ध होता है कि तुम भी जामानाक साथ मिल जाओगी : ६ पुत्रि ! तुम्हारा पति पृथिवीतलपर दुर्लभ है, वह प्रायःकर किसी बहानेसे अपना अभिप्राय प्रकट कर हीं गया होगा। तुमने आलस्यके कारण उस ओर ध्यान नहीं दिया है । ३० अथवा समस्त कार्यामें निपुण पुरुषांका आवश्यक कार्यक्रे लिए कहीं जाना और फिर आ जाना यह क्या आजकी बात हैं ? इस प्रकार कहे हुए अत्यन्त हितकारी माताके वचनोंसे जिसके प्राणत्यागी आशा स्थगित हो गयी थी ऐसी पतिव्रता क्षमश्री दुःख शान्त करने के लिए पतिके चरण तथा परमेश्वरके चरण कमलयुगलको हृदयमें विराजमान कर बैठ गयो ।
६१८1. अथानन्तर क्षेमश्रीके पति जीवन्धरस्वामी भी पहरेदारोंके द्वारा बिना दिख ३५ हो शीघ्र ही क्षेमपुरीको उल्लंघन कर किसी सुन्दर बनकी भूमिमें जा पहुँचे। उसी समय
१. क० प्रतिपदम् ।
..
...om.inh
i
.
.
.