________________
जोवंधरस्थ प्रस्थानम् ]
सप्तमी लम्भः यन्ती, प्रसर्पदङ्गुलीनखचन्द्र चन्द्रिकया मुकुलयन्तीव नयननलिनयुगम्, किंचित्कुञ्चितपञ्चशाखतलेन कच्चुकितवदना क्षणमोपदुम्मोलयन्ती पतिमन्वियेष ।
$ १८३. ततः संत्रासा तत्र दयितादर्शनादयशमुन्नयन्तो गुखमुदश्रुमुखीनां सखीनां हिमानोबिन्दुदन्तुरितारविन्दरा वर्ण वैवानि वदनानि साकृतं सानुतापं सरन्यं च न्यशामयत् । तनिशामिताः सरूपश्च सध्यं गता इद्र सोयदैः पूर्वमुल्लसद्दशनकिरणतलता पश्चात्पतिप्रयाण- ५ वार्तापदि तदनु नयन जलधारामप्यातयन् । सा तु क्षेमभोः श्रवसि तहातां मनसि हल्लेख वपुषि प्रकम्प चक्षुपि बाष्पधारामात्मन्यविषयशुचं वदने वैवायं नासिकायां दीर्घश्वासमास्ये
पुरःमाता या यामिकवामलोचना प्रहरिकी तस्या मुखेऽपि चदनेऽपि मुबम् अनर्पयन्ती तदपश्यन्तीति यावत्, प्रसर्पन्ती विसरन्ती याङ्गलीनखचन्द्रस्य नखान्दोश्चन्द्रिका ज्योत्स्ना तया नयननलिनयुगं लोचनारविन्दयुगलं मुकुल गाय मिमगनतीन मिचिन्न नाम कृजित पशाखतलं करतलं तंन १० कञ्चकितं व्याप्तं वदनं मुखं यस्याः, क्षणं ईषद उन्मालयन्ती विकासमन्ती पति जीवन्धरम् अन्बियेष अन्विष्टं चकार ।
१३. नत इति-उतस्तदनन्तरं तय शयनागारे दमितस्य पत्युरदर्शन तस्मान अवशं यथा स्यात्तथा मुखम् बक्तमुम्नयन्ती ऊर्ध्वं कुर्वन्ती, उदमुखीनां साश्रुवदनानां सीनां हिमानीविन्दुमिः प्रालेयपृषताभिर्दन्नुरितं व्याप्तं यदरमिन्दं कमलं तस्त्र सवर्ण सदृशं वैवयं येषु नयाभूनानि वदनानि १५ मुखानि साकृतं साभिप्रायं सानुनापं सपश्चात्तापं सदैन्यं सकातरं च यशामयत अवलोकयामास । तया निशमिता तनिशमिताः क्षेमधीविलोकिताः साथी बयस्याः सोयदेमधैः सह सख्यं मैत्रीं गता इव प्राप्ता इव पूर्व प्राक् उल्लसन्तः प्रकटीभवन्नो दशकिरणा एव दन्तदोधितय एत्र तटिल्लता विद्युतुल्ली पश्चादनन्तरं प्रतिग्रयाणस्य वल्लभप्रस्थानस्य वार्तव समाचार एवं पवियनं तं तदनु नयनजलधारामपि लोचनसलिलधारामपि अपातयन् पातयन्ति सत जीवधरममनालमा वारं श्रुत्वा रुरुरित्यर्थः। सा तु क्षेमश्रीविरहातुरा २० जीवकवल्लभा प्रत्रसि कर्णे तस्य बल्लमस्य वार्ता प्रवृत्ति:ताम्, मनसि चित्ते हृदयस्य लेखः कर्षणं तम् 'हृदयस्य हल्लेखपदण लासंधु' इत्यनेन हृदयस्य हृदादेशः, वपुषि शरीरे प्रकम्प चक्षुषि नयने वाप्पधारामश्रुसंततिम् आत्मनि स्वस्मिन् विपाशुचं विपुल तरशोकं बदने मुखे ववर्य म्लानतो नासिकायां वाणे
- ... ... ..--- -- भी जो अपना मुत्र नहीं उठा रही थी, जो अँगुलियोंके नखरूपी चन्द्रमाको फैलती हुई चाँदनीसे नेत्ररूपी कमलोंके युगलको निमीलित कर रही थी, बुछ-कुछ टेढ़े किये हुए हस्त- २५ तलसे जिसका मुख आच्छादित था और जो क्षण-भरके लिए कुछ थोडा-थोड़ा नेत्रोंको खोल रही थी ऐसी क्षेमश्री पति को खोजने लगी।
१८२. तदनन्तर वहाँ पनि के न दिखने से भयभीत क्षेमश्रीने जब विवश हो ऊपर मुख उठाया तत्र उसने रोती हुई न स्त्रियों के ओस की बूंदोंसे व्याप्त कमलोंशी समानता रखनेवाले मुख किसी खास चेष्टा, सन्नाप और दोनता के साथ देखे। क्षमाके द्वारा देखी हुई ३० सखियाँ मेवोंके साथ मित्रताको प्राप्त होकर ही मानो पहले तो प्रकट होनेवाली दाँतोंकी किरणरूपी विगुननाको, फिर पति को प्रयाण वार्ता रूप वनको और उसके बाद अश्रुरूपी धाराको छोड़ने लगीं। अंगनी कानों में उस वार्ताको, मनमें हृदयको कुरेदनेवाली शल्यको, शरीर में कम्पनको, नेत्रमें अश्रुधाराको, आत्मामें असहनीय शोकको, मुम्व में विवर्णताको, नासिकामे दीर्घ श्वासको और मुख में विलापको एक साथ प्राप्त होती हुई उस वनपातसे ३५