________________
२६८
गद्यचिन्तामणिः १७७ जीवंधरस्य क्षेमश्रिया सह - प्राप्तैरिव रम्भास्तम्भनिकरैर्नीरन्ध्रिता: पुरंध्रोवातविधीयमानविविधालंकृतीरहपूर्विकागच्छद्विश्रुतविश्ववैश्यदश्वमानप्रवेशासरा नैकद्वारभुवः क्रान्त्वा कुमारः क्वचिदन्तर्गहं करगृहीतजाम्बूनदताम्बूलकरण्डादर्शकलापिकेलिकोरसारिकाप्रमुखाणाम्,संमुखागतं क्षेमश्रीवल्लभमत्यादरादन्योन्यमगुलोनिर्देशेन दर्शयन्तोनां प्रियसखीनां मध्ये स्थितां क्षेमश्रियं थियमिव साक्षाल्लक्षयन्, तदक्षिशरलक्षीकरणादक्षमा च तया सविभ्रमाकुचित चारुभूलताचापनिर्गतेन हृदयभेदनपेशलनिशित नेत्रपत्रिणा विद्धो भवन्, हृदयलग्नभल्लशल्य इवायल्लकभरास्पदीभूतः पदमपि गन्तुमपारयन्नपारत
स्योरलम्भः प्राप्तिस्तस्य लम्पटतया प्राप्तास्तैरिव रम्मास्तम्भनि करींचास्तम्भसमूहै: नीरन्धिता निशिद्विताः, पुरन्ध्रीमातेन स्त्रीसमूहन विधीयमानाः क्रियमाणा विविधालंकृतयो यासु ताः अहंपूर्विकया आगच्छन्तो
विश्रुताः प्रसिद्धा ये विश्यवैः निखिलोर पापलेटमा सीमागः प्रशासरी यासु ताः नैकद्वारभुवी १० नानानवेशमार्गभूमीः कान्त्वा समुल्लङ्घय कुमारो जीवकः क्वचित् कुत्रापि गृहस्य मध्य इत्यन्तगृहम्
गृहमध्ये जाम्बूनदनाम्बूल करण्द्धश्च स्वर्णनिर्मितताम्बूलवीटिकाधानं च, आदर्शश्च दर्पणश्च, कलापी च मयूरश्च, केलिकीरश क्रीडाशुकश्च, सारिका मदनिका चेति द्वन्दः ते प्रमुखा येषां ते जाम्बून दताम्बूलकरण हादयः करगृहीता जाम्वृनदताम्बूलकरगडादयो याभिस्तासाम्, संमुखागतं क्षेमश्रीवल्लभम्, अस्यादरात् भूयिष्टगौर
वात् अङ्गकी निदेशेन करशाबासक्रेतेन अन्योऽन्यं परस्परं दर्शयन्तीनां प्रियसखीनां प्रियसहचरीणां मध्ये १५ स्थितां विद्यमानां क्षेमश्रियं साक्षात श्रियमिव लक्ष्मीमिव लक्षयन् पश्यन् तस्य जीवंधास्याक्षिशरेण
मैत्रशणेन लक्ष्याकरणात् शरब्यकरणात् अक्षमया असमर्थया 'ध तया क्षेमश्रिया सविमं यथा स्यात्तथा आकुञ्चितो व क्रीकृतश्चारुलतैव चापस्तस्मान्निर्गतेन हृदयस्य चित्तस्य भेदने विदारणे पेशलो दक्षो निशिततीक्ष्णो यो नेत्रपत्री नयनबाणतेन विद्धो विदीर्णो भवन हृदये लग्नं खचितं भल्ल शल्यं कुन्ताप्रशङ्कर्यस्य तथाभूत इब आयल्लकारस्य कष्टातिशयस्यास्पदीभूतः स्थानीभूतः पदमपि गन्तुमपारयन् अशकवन्
२० रूपी स्वम्भीकी शोभाको प्राप्त करनेके लोभसे आगत केलेके खम्भों के समूहसे जो व्याप्त
थी, सौभाग्यवती स्त्रियोंके द्वारा जहाँ नाना प्रकारकी सजावट की जा रही थी और "हम पहले प्रवेश पा लें' इस भावनासे आते हुए समस्त प्रसिद्ध वैश्यों द्वारा जिनमें प्रवेशके योग्य अवसरकी प्रतीक्षा की जा रही थी ऐसे अनेक द्वारोंकी भूमिको उल्लंघन
कर जीवन्धरकुमारने कहीं घरके भीतर प्रियसखियोंके मध्य में स्थित साक्षात् लक्ष्मी२५ के समान जान पड़ने वाली क्षेमश्रीको देखा। उस समय क्षेमश्रीकी सखियाँ अपने हाथों में
स्वर्णनिर्मित पानकी डिबिया, दर्पण, मयूर, क्रीड़ा शुक तथा मैना आदिको लिये हुई थी और सामने आये हुए क्षेमश्रीके पतिको बहुत भारी आदरसे परस्पर अंगुलियों के संकेतसे दिखला रही थी । जीवन्धरकुमारके नेत्ररूपी बाणका निशाना बनलेसे श्मश्री भी क्षमा खो बैठी
इसलिए उसने भी विलासपूर्वक टेढ़ी की हुई सुन्दर भ्रकुटीलतारूपी धनुषसे निकले एवं ३. हृदयके भेदन करने में समर्थ तीक्ष्ण नेत्ररूपी बाणसे जीवन्धरकुमारको घायल कर दिया जिससे वे हदय में लगी भालेकी शल्यसे युक्त हुए के समान अतिशय कष्टके स्थान बन गये और एक डग भी चलने के लिए समर्थ नहीं हो सके। अन्त में उस व्यथा को दूर करने के लिए
१. क० ख० ग. 'दृश्य' पदं नास्ति । २. ख. ताम्बूलकरङ्गादर्शकलाञ्चि, ग० वाराश्चि, फ० कालाञ्चि ( तीर्थमा सम् ) । ३. म०पेशलशितनेत्रपत्रिणा ।