________________
- विवाहवृत्तान्तः] षष्ठो लम्भः
२६७ मिवामन्त्रयमाणं मान्द्रचन्द्रातपातितायिनन्द्रशालानिलिप्तनिरतिशयरत्नविसरविसपिकिरणप्रकरेगेव प्रतिगृह्यन्तं प्रसभोपसर्पदतिघोरपौरपदप्रचारप्रभवस्तनितानुकारिणितश्रवणारब्धताण्डवगृहशिखण्डिवृन्देन स्वयमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादैरधात्रीमुखाणितसुभद्रसुताभर्तृसान्निध्या मेडितहर्षकोडाकी रविरावमिषेणाशिषमिव प्रयुञ्जानम्, पुजमित्र संपदः, पूर्तिमिव शोभायाः, मूर्तिमिव कोलाहलस्य, अतिभद्रसुभद्र सदनोद्देशं निरवकाशितजननिवेशं वेशपुरधोनेत्र- ५ अजविरचितविविधतोरणसूजः समतीत्य समासदत् ।
१७७. तत्र च सुभद्र सुतासौभाग्यगृहोत्तम्भितस्तम्भसदृशोरस्तम्भशोभोपलम्भलम्पटता
म्वर्णशिखराणि तषां कोटिप्वग्रभागेपु पिनद्धः संलग्नो यो धजपटो जयभीयस्त्रं स एव पाणिपल्लवः करकिसलयस्तंन क्षेमश्रीवल्लभं क्षेमश्रीपतिम् आमन्त्रयमाणमिव समानतमिव, सान्द्रेति--चन्द्रशालायामुपरितनप्रदेशे निलिमानि रचितानि यानि निरतिशयरत्नानि निरुपममणयस्तपां विसरस्य समूहस्य १० विसर्पिणः प्रसरणशीलाः ये किरणास्तेषां प्रकरः समूहः, सान्द्र चन्द्रातमाशायी सबनज्योत्स्नापराभवी यश्चन्द्रशाळानिलिप्तनिरतिशयरत्नरिसरबिसपिकिरणप्रकरस्तन प्रतिगृह्यन्तम् अग्रे गत्वा स्वीकुर्वन्तमिव, प्रतमं हठादुपसर्पन्तः समीपमागच्छन्तो ऽतिघोरपोरा अत्यधिकपुरवासिपुरुपास्तेषां पदानां चरणान प्रचारेण प्रभवं समुत्पन्नं यत् स्तनितानुसारि मेघगर्वितानुकारि रणितमन्यन शब्दविशेषस्तस्य श्रवणेनाख्वताण्डवं यद् गृहशिखपिडवृन्दं गृहम यूरनिकुरम्बं तेन स्वयमपि अमन्दादराप्रचुरगौरवात् भानन्दनृत्तम् १५ भारचयन्नमित्र, अत्यादरेति-अत्यादराः प्रचुरादरयुका या धाध्य उपमात रस्तासां मुखेन वक्त्रेण आकर्णितं श्रुतं यत् सुभद्रसुनामतुः क्षेमश्रीवाल मरय सानिध्यं सामीप्य तेनाद्वितो द्विगुणिती हों येषां तथाभूता ये कोडाकाराः केलि शुकास्पां बिरामिण शब्दव्याजेन आशियं प्रयु जागतिव शुभाशीर्वाद ददतमिव, संपदः पुजमिन समूह मिष, शोभायाः पूर्तिमित्र, कोलाहलस्य मूर्तिमिव, निरव काशितोऽवकाशशून्यीकृतो जननिवेशो जनस्थानभूमियस्मिंस्तम् ।।
१७. तन्त्र चेति-तत्र च सुभद्रसदनोद्देशे सुभवसुतायाः क्षेमश्रियाः सौभाग्यमेव गृहं तस्योतम्भिता: उत्थागिता ये स्तम्भास्तेषां सहशाः समाना ये ऊरुस्तम्माः सक्थिस्तम्भास्तेषां शोभायाः सौन्दर्य
.-.-...
.
.. . ..-.--...
-.-. . . .--... ----
---
. .. ..
कि जो देदीप्यमान स्वर्णक शिखरोंपर लगी पताकाओंके चमारूपी हस्तपल्लबसे क्षेमश्रीके पतिको बुलाता हुआ-सा जान पड़ता था। सघन चाँदनीको अतिक्रान्त करनेवाली चन्द्रशाला-उपरितन भागमें चित्त श्रेष्ठतम रत्नसमूहको फैलनेवाली किरणों के समूहसे जो २५ अगवानी करता हुआ-सा प्रतीत होता था। जबर्दस्ती पास में आनेवाले अनेक नागरिकों की पदध्वनि रूप मेघ गर्जनाके सुननेसे ताण्डव नत्यको प्रारम्भ करनेवाले गृहमयूगेंके समूहसे जो स्वयं भी बहुत भारी आदर के साथ आनन्द नृत्यको रचता हुआ-सा जान पड़ता था। अत्यन्त आदरसे युक्त धायोंके मुखसे सुने हुए जीवन्धरकुमार के सानिध्यसे द्विगुणित हर्षको धारण करनेवाले क्रीड़ाकों के शहोंके बहाने जो मानो आशीवाद ही दे रहा था। जो ३० मानो सम्पत्तिका पुंज था, शोभाकी पूर्ति था, कोलाहलकी मूर्ति था, और जहाँ मनुष्योंके बैठने के स्थानमें अवकाश समाप्त हो गया था।
६ १७७. यहाँ सुभद्रसुताके सौभाग्य गृहके लिए खड़े किये हुए खम्भोंके सदृश जाँध
१. म० पौरपदप्रचुरस्तनित । २. क० ग० अत्यादराद् धात्रीमुख । ३. क० ग० अतिभद्रः ।