________________
गयचिन्तामणिः [१७५ जीबंधरस्य क्षेमश्रिया सहनिजोत्कण्ठां पुनरुक्तामिव विवने--'कुमार, मयि ते प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे, तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावैमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसोचितविधि विधातुम्' इति । सोऽप्यसुप्रणयिनामप्यथितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अस्त्वेवम्' इत्यन्वमस्त ।
१७६. ततश्च सर्वगुणपद्रः पवित्रकुमारोऽयं गुणभद्रप्रसारितं पाणि पाणौ कुर्वन्सर्वंसहायाः सहेलमुत्थाय कायरोनिःप्रतिहतसहसरोचिः सहसकूटजिनालयं सहसशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्धटद्धाटककूटकोटिपिनद्धध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभविववे कथयामास--'कुमार ! मयि विषयाथें सप्तमी ते तव अपरमन्यत् प्रेमकारणम् प्रीतिनिमित्तम्
आताम् दूर पसंताम् । ति मातय त आस्तकाम्लेषां चूडामणिः शिरोमणितत्सम्बुद्धौ हे आस्तिक१० चूडामणे ! इदं वर्तमानं स्पयूथ्यत्वं स्त्रम्य यूथे समाजे भयः स्वयूयस्तस्य भाषस्तत्वम् ससामाजिकरवं
तावासाकल्येन अनिषेप्रमेव निपेक्षुमनहमव । अतो हेतोरूवया मे प्रार्थनाया वैमुग्यं तेन प्रार्थनानङ्गीकारेण सख्यं मैत्री न निहन्तव्यं न खण्डनीया। अस्मदावसथे मद्भवने दिवसोचितविधि दिनोनितमोजनादिव्यापार विधातुं कर्तुम् अनुमन्तब्यमेव म्बीकरणीयमेव' । इति । सोऽपाति--प्रत्याहितं वृत्तं यस्य तथामृत:
पूर्णवृत्तः स पूर्वोक्तः सायं परिररि जीवंबरोऽपि भसुप्रणयिनामपि प्राणाधिनामपि अर्थिता यामा विहन्तुं १५ खण्डयितुम् असमर्थो भवन् ‘एवं भन्दुतम् अस्तु' इति अम्बमस्त स्त्रीचकार ।
६.१ ६. ततश्चेति--ततश्च तदनन्तरं च सर्वगुणेमंद्र इति सर्वगुणभद्रो निखिलगुणश्रेष्टः अयं पवित्र कुमारी जीपंधरी गुणभद्रेग सुभद्रसेबकेन प्रसारितं पाणि करं पागौ करे कुर्वन् सर्वसहायाः पृथिव्याः सहेले सक्रारम उत्थाय कायस्य शरीरस्य रोचिभिः किरणैः प्रतिहतं सहस्ररोत्रिः सूर्यो येन तथाभूतः सन्
सहस्रकूटजिनालयं तन्नामजिनायतनं सहस्रशोऽनेकशः परीत्य परिक्रम्य प्रणिपस्य च नमस्कृत्य च पुनरपि २० भूयोऽपि अतृप्त एवासंतुष्ट एव तन्निकटात्सहस्रकूटजिनाकयाभ्यात सुमद्रनिरोधात् श्रेष्टीहठात् अति भद्रश्वासौ
सुमद्रवेत्यतिभदसुभद्रस्तस्य सदस्य गृहस्योद्देशः स्थान वेशपुरन्ध्रीणां बारबनितानां नेत्रप्रजेन नयन. निकुरम्बेण विरचिता निर्मिता या विविधतोरणव जो नानातोरणमालाः समतीत्य समुल्लङ्घय समासदत् भाप । अथ सुभद्रसदनोद्देशं विशेषयितुमाह- हटधाटकेति--हटन्ति देदीप्यमानानि यानि हाटककुटानि
पुनरुक्तके समान जान पड़ती थी। सेठने कहा कि हे कुमार ! मुझपर आपके प्रेमका दूसरा २५ कारण रहे यह ठीक है परन्तु हे आस्तिकशिरोमणे! आप हमारे सहधर्मा भाई है. इसका
निषेध तो नहीं किया जा सकता। अतः मेरी प्रार्थनाको ठुकराकर आपको मित्रताका विघात नहीं करना चाहिए। हमारे घर दिनके योग्य विधि-भोजनादि कार्य करनेको स्वीकृति देना चाहिए । सदाचारको धारण करनेवाले जीवन्धरकुमार प्राणोंकी याचना करनेवालों की
भी याचनाको खण्डित करने में समर्थ नहीं थे फिर सेठकी उक्त प्रार्थनाको खणित करना ३० तो दूर रहा अतः उन्होंने 'एवमस्तु' कह उसकी प्रार्थना स्वीकृत कर ली।
६१७६. गुणांसे श्रेष्ट जीवन्धर कुमार, गुणभद्र सेठके द्वारा फैलाये हुए हाथको अपने हाथमें ले पृथिवीसे अनायास ही उठ खड़े हुए। उस समय वे अपने शरीर की कान्तिसे सूर्यको तिरस्कृत कर रहे थे । उठकर उन्होंने सहस्रकूट जिनालयकी अनेक प्रदक्षिणाएँ दी,
श्री जिनेन्द्रदेवको बार-बार प्रणाम किया और तदनन्तर अतृप्त दशामें ही सुभद्रसेठ के आग्रह ३५ वश जिनालय के पाससे चल दिये । तत्पश्चात् वेश्याओंके नेत्र समूहसे विरचित नाना प्रकारको तोरणमालाओंका उल्लंघन कर वे मंगलमय सुभद्र सेठके घरके उस स्थानपर जा पहुँचे
१. क ख ग 'व' मास्ति ।
-
..