________________
- जिनालस्य कपाटविघटनवृत्तान्तः षष्ठो लम्भः
२६३ पश्येत्' इति पारवश्यं कर्कशं वितर्कयन्नकितागतिना गुणभद्रेण पवित्रकुमारस्य त्रिजगत्स्वामिजिनभवनाभ्यागमनमाकार्णव इवेन्दोरमन्दसंभ्रमः श्रवणयोस्तद्वचःश्रवणं चरणयोः प्रयाणत्वरा नयनयोरानन्दाश्रुधारां च कुर्वाणः पाणिद्वयापितद्रबिणराशिना गुणभद्रं दारिकावरवार्तया दारान्सस्नेहनिरीक्षणेन सनाभीश्च संभावयन्नपूर्विकासमेतमितेतरान्तिकचरः कुमारान्तिकमभ्यगमत्, अपश्यच्च भक्तिपरतन्त्रं श्रीजिनेन्द्रसपर्यापर्युत्सुकं विजयावत्सं जैनजनवत्सलः स धर्मवात्सल्यावजितप्रीतिवैश्य- ५ पतिः । अचिन्तयच्चायम् 'अतिप्रगल्भमधुरदृष्टिविक्षेपलीलादशिताकाण्डपुण्डरीकवनविकासविभ्रमं अपि नाम संभावनायां कदाचिन जातुचिद् अवश्यं वरं कन्यावल्लभ पश्येत्' इतीत्थं कर्कशं कठिनं पारवश्यं पारतन्त्र्यं वितर्कयन् विवारयन् अतर्कता अविचारिता आगतिर्यस्य तेन गुणभद्रेण सेनकेन पवित्रकुमारस्य जीबंधरस्य विजयस्वामिज्ञिनस्य त्रिलोकोपतिजिनेन्द्रस्य भवनं मन्दिरं तस्यान्त्रणे निकटे आगमनम् आकण्य श्रवा इन्दोश्चन्द्रमसः अर्णव इव सागर इव अमन्दः संभ्रमो यस्य तथाभूत: सन् श्रवणयोः कर्णयोः । तस्य गुणभद्रस्य वांसि वचनामि तेषां श्रवर्ण समाकणनम्, चरणयों: पादयोः प्रयाणस्वरां गमनशीघ्रताम्, ' नयनयोने वयोः भारदाधारां च हर्याधुसन्तति च कुर्वाणः पाणिद्वयेन करयुगलेनार्पितो प्रदत्तो यो दविणराशिधनराशिस्तेन गुण भदं शुभसमाचारदातारं सेवकं दारिकायाः कन्याया रस्तस्य वार्तया समाचारेण दारान् स्त्रियम् , सस्नेई यन्निरीक्षणं तेन समोत्यवलोकनेन सनामीश्च सदोदरांश्च संभावयन् सत्कुर्वन अहंपूर्विकया समेताः समागतामितेतरा अप्रमिता अन्ति रुचर' यस्य सः, कुमाररान्तिकं जीवंधराभ्यर्णम् १५ अभ्यगमत् अमिजगाम । अपश्यच्च व्यलोकयच्च जैनजनेषु वत्सलः स्नेहयुक्त इति जैनजमवत्सलः, धर्मचारसल्येन धर्मस्नेहनावनिता पृता प्रीतियन तथाभूतो वैश्य पतिः सुभद्रो राजश्रेष्ठी भकिपरतन्त्रं मतिनिघ्नं श्रीजिनेन्द्रस्य सपर्यायां पूजायां पर्यु सुकः पर्युरकण्ठितस्तं विजयावत्सं जीवधरम् । अचिन्तयर वायमितिअयं सुभद्रः अचिन्तयच्च ध्यचारयच्च अमुन्य जीवधरस्य वपुः शरीरं न केवलम् आमुप्यायमाणत्वमेव नडादित्वात् फक्, 'आमुल्यायणामुष्यपुत्रिकामुष्यकुलिकति च' इति षष्टया अलुक् अमुष्यापत्यं पुमान् २० आमुध्यायणस्तस्य मावस्तत्त्वं कुलीनस्वमेव न केवलं मात्रम् आचरे कथयति केवलार्कोदयस्थानतामपि कंवलज्ञानादेनकरोदयस्थानतामपि अनक्षरं सूरणीं यथा स्यात्तथा आचष्टे । अथ वपुषो विशेषणान्याहअतिप्रगल्भेति-अतिप्रगल्भा गम्भीरा मधुरा मनोहारिणी च या दृष्टिस्तस्या विक्षेपस्य प्रसारस्य लीलया शोमया दर्शितः प्रकटितोऽकाण्डपुण्डरीकवनविज्ञापस्याकालिककमलवनविकासस्य विभ्रमः सन्देहो येन दे रहा है। संभव है कि वह कभी अवश्य ही वरको देखेगा। यह विचार करते समय वह २५ वरकी प्राप्तिविषयक परवशताको कठोरताका भी चिन्तन करता जाता था। उसी समय अकस्मात् आये हुए गुणभद्र सेवकसे श्रीजीवन्धरकुमारका तीन लोकके नाथ श्रीजिनालयके समीप आना सुनकर चन्द्रमासे समुद्र के समान अत्यधिक संभ्रमको धारण करनेवाला राजा, कानों में उसके वचन श्रवण करनेको, पैरोंमें गमनसम्बन्धी शीव्रताको, और नेत्रों में आनन्दके आँसुओंकी धाराको धारण करता हुआ कुमारके समीप चला। उस समय उसने दोनों ३० हाथोंसे प्रदत्त धन की राशिसे गुणभद्रका, 'पुत्रीका वर आ गया है-इस समाचारसे स्त्रीका और स्नेहपूर्ण दृप्रिसे बन्धुजनोंका अच्छा सत्कार किया। 'मैं पहले पहुँचू , मैं पहले पहुँचू' इस होड़के कारण अपरिमित सेवक उसके साथ आ मिले । जैनजनवसल एवं धर्मवात्सल्यसे प्रीति को धारण करनेवाले सेठने वहीं पहुँचकर भक्तिसे परतन्त्र और जिनेन्द्र भगवान्की पूजामें उत्सुक जीवन्धरकुमारको देखा। सेट विचार करने लगा कि जो अत्यन्त प्रगल्भ ३५ और मधुर दृष्टिके विक्षेपकी लीलासे असामयिक कमलवन के विकासकी शोभाको दिखला
१. म. पारवश्यकर्कशम् ।