________________
गधचिन्तामणिः
[ १७४ क्षेमपुर्या यति च युवशिखण्डिनः । देवजास्तु तज्जन्मदिवस एव 'एतज्जिनभवनद्वाराररपुटस्य स्वयं विघटनं निकटगते यस्मिजाघटोति प्रकटितानुभावस्य तस्येयं पाणिगृहोतो' इत्यभाणिपुः । अहमपि तस्य विश्रुतमहिम्नो वैश्यपतेश्चक्षुष्यः कोऽपि भुजिष्यः । ततः प्रभृति तन्नियुक्तोऽत्र निवसन्नहं निर्वा
सितहृच्छल्यं प्रतीक्ष्य जगत्प्रतीक्ष्यं भवन्तं हृदयप्रभवदानन्दप्रारभारेण प्रणतवान्' इति प्रणिगदन्नेव 1 वणिज कर्णधारस्य कत्सिवमदःकथया कर्तुं ययौ।
१७४. सुभद्रोऽपि भद्रतरनिमित्तोपलम्भः पोनःपुन्येनानुस्मृतकन्यावृत्तान्तः क्वचिदेकान्ते कान्तया समम् “कि करोति स किकरेषु भद्रो गुणभद्रो य: कन्यावरपरीक्षणकृते संहसकूटजिनालये - कृतक्षणोऽभूत् । वामेतरभुजस्फुरणं विवृगोति शुभावाप्तिम् । अपि नाम कदाचिदवश्यं वरं
प्रवर्धमान! सुता पितरम् ।' देवजास्थिति-देवज्ञास्तु उपातिविदस्तु तस्या जन्मदिवस उत्पत्तिवासर१० स्तस्मिन्नेव 'यस्मिन् निकटगत सति एज्जिनभवनस्य द्वार प्रवेशमार्गस्तस्पाररपुरस्य कवाटपुटस्य स्वयं
स्वतो विघटनं जाघीति यहलुतप्रयोगः प्रकटिकोऽनुभावो यस्य तस्य प्रकटितमाहात्म्यस्य तस्येयं पाणिगृहीती भार्या भवेदिति शेषः पाणिगृहीती भार्याया' इति निपातनान्प्रयोगः । इति ममाणिपुः कथयामासुः। अहमपीति--अहमपि तब परो वर्तमानोऽपि विचको पहिशा : उत्य प्रसिदमाहाम्यस्थ
तस्य वैश्यपतेः चक्षुष्यः प्रीतिपात्रं कोऽपि भुजिप्यो दासः अस्मीति शंषः । ततः प्रभृतीति--तदारभ्य २५ तेन नियुकान्नियुक्तः भन्न निवसन मन्दिरमाझग निवसन् अहं निर्वासित तरीकृतं हृच्छत्यं येन तं
जगरतीक्ष्यं जगत्पूज्यं भवन्तं श्रीमन्तं प्रतीक्ष्य दृष्ट्रा हृदय चेतसि प्रभवन् य आनन्दमागमारः समूहस्तेन प्रणतवान् नमश्चकार' । इति प्रणिगदन्लेव कथयाव वणिजां वैश्यानां कर्णधारस्य प्रमुखस्य अमुष्यकथा अकथा तया जीवं घरबार्तया कत्सिवं श्रवणोल्लासं कर्तुं ययौ।
१७४. सुभद्रोऽसीति-भद्रसराणामतिश्रेष्ठानां निमित्तानां शकुनानामुपलम्मः प्राप्तिर्यस्य तथाभूतः २० सुभद्रोऽपि तन्नामा राजश्रेष्टयपि पीनःपुन्येन भूयो भूयोऽनुस्मृतोऽनुध्यातः कन्यावृत्तान्तः सुतोदन्तो येन
तथाभूतः सन् क्वचित् कुत्रापि एकान्त कान्तया भार्यया समम् 'यः कन्याया बरस्य धवस्य परीक्षणं तस्य कृते सहस्त्रजिनालये तन्नामजिनमन्दिरे कृतक्षणो दत्ताव परोऽभूत् किंकरेषु सेवकंपु भनः श्रेष्ठः स गुणभद्रः किं करोति विदधाति ! वामेतरस्य दक्षिणस्य मुजस्य स्फुरणं स्पन्दनं शुभावाप्ति विवृणोति प्रकटयति ।
कर देती है और मयूरोको आकर्षित करती है उसी प्रकार उद्धिन्नपयोधरा-प्रकट हुए स्तनोंको २५ धारण करनेवाली वह कन्या माता-पिताके मनोंको कलुपित कर रही है और तरुण पुरुषरूपी
मयूरोको आकर्षित करती है। परन्तु ज्योतिपियोंने उसके जन्मदिवस में ही कहा था कि
जिसके निकट आनेपर इस जिनालयके द्वारके किवाड़ स्वयं खुल जायंगे प्रकट प्रभाव के पनी धारक उसी पुरुषको यह (कन्या होगी । मैं भी प्रसिद्ध महिमाको धारण करनेवाले उस सेठका on प्रीतिपात्र एक सेवक हूँ। उसी समयसे लेकर उनके द्वारा निगन हो यहाँ रहता हूँ। आज ३० हृदयको शल्यको दूर करनेवाले एवं जगत्के द्वार! पूज्य आपको देखकर मैं हृदय में उत्पन्न
होनेवाले आनन्द के भारसे नम्रीभूत हुआ हूँ। यह कहता हुआ हो वह इस कथासे सेठके कानोंका उत्सव करने के लिए चला गया।
. १७४. उधर सुभद्र सेठ भी उत्तमोत्तम निमित्तके मिलनेसे बार-बार कन्या के अन्त:बाकपुरका स्मरण करता हुआ किसी एक स्थानपर अपनी स्त्रीके साथ विचार कर रहा था कि ३५ किंकरों में श्रेष्ठ वह गुणभद्र जो कि कन्याके बरकी परीक्षा करने के लिए सहस्रकूट जिनालयमें नियुक्त किया गया था क्या कर रहा है ? दाहिनी भुजाका फड़कना शुभ प्राप्तिको सूचना
१. का० ख० ग० नतवान् । २. म० भद्रतरनिमित्तोपलम्भं ।