________________
- जिनालयस्य कपाटविघटनवृत्तान्तः]
षष्टो लम्भः
२६.
गिरिदुर्ग इति क्षेमाथिभिः सेव्यः क्षेमपुरी नाम जननिवेशः । तत्र च प्रजापतिरधःपातिताखिलपृथिवीपतिः सुरपतिदेशीयो नरपतिदेवो नाम । तस्य च राजश्रेष्ठ स्य थेष्ठिपदप्राप्तः स्पर्शनशीलवेऽप्यकल्पितप्रदायित्वेन कल्पशाखिनं प्रज्ञाशालित्वेऽपि क्षमास्पदत्वेन बृहस्पतिमाढयत्वेऽप्यनुत्तरकाष्ठाश्रितधनिकतया धनदमप्यधःकुर्वन्सर्वगुणभद्रः सुभद्रो नाम । तस्माच्च तेजोधाम्नश्चन्द्रादिव चन्द्रिका पद्माकरादिव पद्मिनी पयःपयो धेरिव पङ्कजासना काचिदङ्गजा समज नि । सा चेन्दुमुखी ५ बन्धुजनप्रमोदेन सार्धमभिवृद्धा सांप्रतं प्रावृडिवोद्भिन्नपयोधरा सरांसि पित्रोर्मनसी कलुषयत्याकर्षश्रद्धालुमिः गिरिदुर्गः पर्वतदुर्ग इति क्षमार्थिभिः कल्याणार्थिमिः सेव्यः सेवनीयः क्षेमपुरी नाम जननिवेशः जनस्थानम् अस्तीति शेषः 'उल्लेखालंकारः 'एकस्यानेधोल्लेखो यः स उल्लेख उच्यते' इत्यभिधानात् । तत्र चेति- तन्न च क्षेमपुयाँ नगर्या च अधःपातितास्तिरस्कृता अखिल पृथिवीपतयो निखिलमहीपा येन सथाभूतः सुरपतिदेशीय इन्द्रकल्पः 'ईषदसमाप्ती कल्पप्देश्यदेशीयरः' इति देशीयप्रत्ययः । नरपतिदेवो १० नाम प्रजापती राजा अस्तीति शेषः। तस्य चेति-तस्य च राजसु श्रेष्ठस्तस्य नृपतिश्रेष्टस्य श्रेष्टिपदं प्राप्त इति श्रेष्ठिपदमातः स्पर्शनशीलत्वेऽपि दानस्वभावत्वेऽपि भकल्पितमयाचितं प्रददातीरयवंशीलस्तस्य मावस्तत्वेन कल्पशाचिनं सुरतरुम्, प्रज्ञाशालिस्वेऽपि बुद्रिविभूषितत्वेऽपि क्षमास्पदरवेन पृथिव्यास्पदत्वेन पक्षे शान्तिस्थानत्वेन बृहस्पति सुरगुरुम्, आख्यत्वेऽपि संपन्नत्वेऽपि नोत्तरकाष्ठाश्रितो नोदीचीदिशाधितो धनिकः कुचेरो यस्य तस्य भावस्तया पक्षे नोत्तरकाष्टाश्रिता नात्तमसीमस्थिता धनिका इस्या यस्य तस्य भावस्तत्ता १५ तया धनदमपि कुबेरमपि अधःकुन् तिरस्कुर्वन् सर्वगुणैर्भद्र इति सर्वगुणभद्रः सुभद्रो नाम अस्तीति शेषः । व्यतिरेका कारः । तम्माच्चेति-तेजसः प्रतापस्य धाम स्थानं तस्मात् तस्माच्च सुमद्रास चन्द्रापछशिनश्चन्द्रिकेत्र ज्योत्स्नेव पद्माकराकासारात् पमिनीव मृणालिनीव पयःपयोधेः क्षीरसागरात् पङ्कजासनेव लक्ष्मीरिव काचित् कापि अङ्गजा पुत्री समजनि । मालोपमा । सा चेति-इन्दुमुखी चन्द्रवदना सा चाङ्गजा बन्युजनप्रमोदेन सनामिजनहर्षेण सार्धम् अभिवृद्धा वृद्धिंगता साम्प्रतं प्रावृउिव वर्षतुरिव २० उहिलाः प्रकटाः पयोधरा मेघा यस्यां सा पक्षे उद्भिशी प्रकटौ पयोधरौ स्तनौ यस्यास्थाभूता सरांसि कासारान् , पित्रोर्मातापिनो मनसो कलुषयति मलिनयति युवान एवं शिखण्डिनस्तान् युवजनमयूरान् आकर्षयति च । तथा च श्रीहर्षचरिते-'उद्वेगमहावतें पातयति पयोधरोममनकाले। सरिदिव तटमनुवर्ष समझ आस्तिक-श्रद्धालु लोग और 'यह पहाड़ी दुर्ग है' यह समझ कल्याणके अभिलाषी मनुष्य इस नगरकी सेवा करते हैं। उस नगरीमें प्रजाका स्वामी तथा समस्त राजाओंको २५ नीचे गिरानेवाला इन्द्रतुल्य नरपतिदेव नामका राजा है। उस राजशिरोमणिके श्रेष्ठी पदको प्राप्त एक सुभद्र नामका सेठ है । वह सेठ दानशील होनेके कारण यद्यपि कल्पवृक्षके समान हैं तथापि कल्पवृक्ष संकल्पित पदार्थको देने वाला है और वह असंकलित पदार्थको देनेवाला है इसलिए अपने अकल्पितप्रदायो गुणसे वह कल्पवृक्षको तिरस्कृत करता रहता है। प्रज्ञा-विवेक बुद्धिसे सुशोभित होने के कारण यद्यपि बृहस्पतिके समान है तथापि बृहस्पति ३० क्षमास्पद नहीं है, स्वर्गास्पद है और सेठ क्षमास्पद---पृथिवीमें रहनेवाला है इसलिए अपने क्षमास्पदत्व गुणसे वह बृहस्पतिको तिरस्कृत करता है और धनाढ्य होनेके कारण यद्यपि कुबेरके समान है तथापि कुबेर उत्तर दिशामें रहनेवाला धनिक है और सेठ दक्षिण दिशामें रहनेवाला धनिक है इसलिए अपनी इस विशेषतासे वह कुबेरको भी तिरस्कृत करता रहता है । जिस प्रकार चन्द्रमासे चाँदनी, कमलाकरसे कमलिनी और क्षीरसागरसे लक्ष्मी उत्पन्न ३५ हुई थी उसी प्रकार तेजके स्थानस्वरूप उसे सेठसे कोई एक पुत्री उत्पन्न हुई है। वह चन्द्रमुखी कन्या बन्धुजनोंके हर्षके साथ बढ़ती हुई इस समय यौवनवती हुई है सो जिस प्रकार उद्भिन्नपयोधरा-प्रकट हुए मेघोंको धारण करनेवाली पावस ऋतु सरोवरोंको कलुषित