________________
गद्यचिन्तामणिः
[ १७३ क्षेमपुयां -
$ १७३. तावदवञ्चितया तदीयभयभक्तिकुञ्चिकयेव श्रोकवाटे स्वयं झटिति विघटते, तदवलोक्य निकटवर्ती मर्त्यः कश्चिदाहितात्याहितपरः पतिविस्फारित्रद्वयेन तपत्राञ्जलिपवित्रकुमारस्य पातयशस्य पादयोः पपात । तमवलोक्य लोकज्ञः कुमारोऽपि नात्यादरं दर्शितदशनज्योत्स्ना कृत्स्नगस्यागालिम्पन् 'कोऽसि । कुतस्त्यः । कस्मादस्मलदयोस्तव पतनम् ।' ४ इत्यपृच्छत् 1 स च तद्रचोलाभेन महाप्रसाद इव बढाञ्जलिरित्यं निजगाद - 'स्वामिन्, इतः क्रोशमात्रान्तरितप्रदेश निवेशितो वेशवाटिकेति विटे, विद्यामठिकेति विद्यार्जनोत्सुकः, विपण आतिथेयनिवास इत्यतिथिभिः, भोगभूरिति भोगापेक्षिभिः, आस्थायिकेत्यास्तिकैः,
२१०
1
६ १०३. तावदिति – तावत् तावत्कालेन अवचितया यथाश्रया तदीयमन्तिरं कुचिका तयैव श्रीnai श्रीजिनालयारे स्वयं स्वतो विवटिते सति तस्मादविघटनम् अवलोक्य दृष्ट्वा निकटवर्ती १० समीप स्थितः हितो नृतोऽत्याहितभर संतोषगारी येन तथाभूतः कश्चिन्नयः कोऽपि मनुष्यः प्रीत्या प्रेFat frenita freतारितं यन्नेत्रद्वयं तेन शतपत्राञ्जलिं कमळाञ्जलिं पातयनिव पवित्रकुमारस्य जीधरस्य पादयश्चरणयोः पपात । तं पुरुषम् अवलोक्य लोकज़ो लोकव्यवहारज्ञः कुमारोऽपि जीवंधरोऽपि नात्यादरं मनागावरं यथा स्यात्तथा दर्शिता प्रकटिता या दशनज्योत्स्ना दन्तचन्द्रिका तया अस्य पुरुषस्य कृत्स्नं समग्रम् अङ्गम् अलिम्पन् दिशं कुर्वन् 'कोऽसि त्वं कः । कुत आगतः कुतस्त्यः कस्माद्धेतोः १५ अस्मत्पदयोः मच्चरणयोः तव पतनम्' इति अपृच्छत् । स चेति स च पुरुषः तस्य जीवंधरस्य वचसो वचनस्य लाभेन लब्धः प्राप्तो महाप्रसादों यस्य तथाभूत इव बद्धाञ्जलिः सन् इत्थं निजगाद कथयामास - 'स्वामिन्! इतोऽस्मात्स्थानात् क्रोशना मारितो या प्रदेशः स्थानं तत्र निवेशित विद्यमानः शाटिका वारनिवावतीति विर्भुज, विद्यामठिकेति विद्याशालेति विद्यार्जनोत्सुकैर्विद्या क्योकैः, भोगानां पञ्चेन्द्रियविषयाणां भूभूमिरिति मोगापक्षिमिभगामिकारिभिः आस्थायिका समवसरणपरिषद् इति आस्तिकैः
२०
$ १७३. नन्तर जीवन्धरस्वामीके भय और वास्तविक भक्तिपरी कुंजीके द्वारा जिना - लय के कपाट स्वयं शीघ्र ही खुल गये । यह देख पास में रहनेवाला कोई मनुष्य, संतोष के अधिकतम भारको धारण करता हुआ, जीवन्धरकुमारके चरणों में आ पड़ा। उस समय उसके दोनों नेत्र प्रीति से विकसित हो रहे थे और उनसे वह ऐसा जान पड़ता था मानो जीवन्धरकुमार के चरणों में कमलों की अंजलि ही गिरा रहा हो । उसे देख लोकव्यवहारको जाननेवाले जीवन्धर २५ कुमार ने कुछ आदर दिखाते हुए उससे पूछा कि 'तुम कौन हो ? कहाँ से आये हो ? और हमारे पैरोंमें तुम्हारा पतन किस कारण हुआ हैं ? पूछते समय जीवन्धरकुमार के दाँतों की किरणें दिख रही थीं जिससे वे ऐसे ज्ञान पड़ते थे मानो उसके समस्त शरीरको चाँदनीसे लिप्त ही कर रहे हों । जीवन्धरकुमारके वचनोंकी प्राप्ति होनेसे उस पुरुषको ऐसा लगा मानो उसे महाप्रसाद ही मिल गया हो। उसने हाथ जोड़कर इस प्रकार कहा३० हे स्वामिन्! यहाँसे एक कोशकी दूरी पर स्थित क्षेमपुरी नामका एक नगर हैं। 'यह वैशवाटिका - वेश्याओंके रहनेका उद्यान है यह समझकर विट मनुष्य, 'यह विद्याका आयतन है' यह समझकर विद्यार्जन करनेमें उत्सुक विद्यार्थी, 'यह बाजार की गली हैं' यह समझकर व्यापारी, 'यह अतिथि सत्कारका निवास है यह समझकर अतिथि, 'यह भोगभूमि है' यह समझकर भोगोंकी इच्छा रखनेवाले, 'यह समवसरण है' यह
--
१. ० ० ० आहितात्याद्दितभरत ।